10 दशमस्कन्धः पूर्वार्धं-अध्यायः 15-34

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

दशमस्कन्धः पूर्वार्धं ॥(Continued)

पञ्चदशोऽध्यायः१५

श्रीशुक उवाच

ततश्च पौगण्डवयः श्रितौ व्रजे

बभूवतुस्तौ पशुपालसम्मतौ ।

गाश्चारयन्तौ सखिभिः समं पदैः

वृन्दावनं पुण्यमतीव चक्रतुः ॥ १॥

तन्माधवो वेणुमुदीरयन् वृतो

गोपैर्गृणद्भिः स्वयशो बलान्वितः ।

पशून् पुरस्कृत्य पशव्यमाविश-

द्विहर्तुकामः कुसुमाकरं वनम् ॥ २॥

तन्मञ्जुघोषालिमृगद्विजाकुलं

महन्मनःप्रख्यपयःसरस्वता ।

वातेन जुष्टं शतपत्रगन्धिना

निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ ३॥

स तत्र तत्रारुणपल्लवश्रिया

फलप्रसूनोरुभरेण पादयोः ।

स्पृशच्छिखान् वीक्ष्य वनस्पतीन् मुदा

स्मयन्निवाहाग्रजमादिपूरुषः ॥ ४॥

श्रीभगवानुवाच

अहो अमी देव वरामरार्चितं

पादाम्बुजं ते सुमनःफलार्हणम् ।

नमन्त्युपादाय शिखाभिरात्मन-

स्तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ ५॥

एतेऽलिनस्तव यशोऽखिललोकतीर्थं

गायन्त आदिपुरुषानुपदं भजन्ते ।

प्रायो अमी मुनिगणा भवदीयमुख्या

गूढं वनेऽपि न जहत्यनघात्मदैवम् ॥ ६॥

नृत्यन्त्यमी शिखिन ईड्य मुदा हरिण्यः

कुर्वन्ति गोप्य इव ते प्रियमीक्षणेन ।

सूक्तैश्च कोकिलगणा गृहमागताय

धन्या वनौकस इयान् हि सतां निसर्गः ॥ ७।

धन्येयमद्य धरणी तृणवीरुधस्त्वत्-

पादस्पृशो द्रुमलताः करजाभिमृष्टाः ।

नद्योऽद्रयः खगमृगाः सदयावलोकै-

र्गोप्योऽन्तरेण भुजयोरपि यत्स्पृहा श्रीः ॥ ८॥

श्रीशुक उवाच

एवं वृन्दावनं श्रीमत्कृष्णः प्रीतमनाः पशून् ।

रेमे सञ्चारयन्नद्रेः सरिद्रोधःसु सानुगः ॥ ९॥

क्वचिद्गायति गायत्सु मदान्धालिष्वनुव्रतैः ।

उपगीयमानचरितः स्रग्वी सङ्कर्षणान्वितः ॥ १०॥

(अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित् ।

क्वचित्स वल्गु कूजन्तमनुकूजति कोकिलम् ॥)

क्वचिच्च कलहंसानामनुकूजति कूजितम् ।

अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ ११॥

मेघगम्भीरया वाचा नामभिर्दूरगान् पशून् ।

क्वचिदाह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ १२॥

चकोरक्रौञ्चचक्राह्वभारद्वाजांश्च बर्हिणः ।

अनुरौति स्म सत्त्वानां भीतवद्व्याघ्रसिंहयोः ॥ १३॥

क्वचित्क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् ।

स्वयं विश्रमयत्यार्यं पादसंवाहनादिभिः ॥ १४॥

नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः ।

गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ १५॥

क्वचित्पल्लवतल्पेषु नियुद्धश्रमकर्शितः ।

वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ १६॥

पादसंवाहनं चक्रुः केचित्तस्य महात्मनः ।

अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥ १७॥

अन्ये तदनुरूपाणि मनोज्ञानि महात्मनः ।

गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥ १८॥

एवं निगूढात्मगतिः स्वमायया

गोपात्मजत्वं चरितैर्विडम्बयन् ।

रेमे रमालालितपादपल्लवो

ग्राम्यैः समं ग्राम्यवदीशचेष्टितः ॥ १९॥

श्रीदामा नाम गोपालो रामकेशवयोः सखा ।

सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुवन् ॥ २०॥

राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।

इतोऽविदूरे सुमहद्वनं तालालिसङ्कुलम् ॥ २१॥

फलानि तत्र भूरीणि पतन्ति पतितानि च ।

सन्ति किन्त्ववरुद्धानि धेनुकेन दुरात्मना ॥ २२॥

सोऽतिवीर्योऽसुरो राम हे कृष्ण खररूपधृक् ।

आत्मतुल्यबलैरन्यैर्ज्ञातिभिर्बहुभिरावृतः ॥ २३॥

तस्मात्कृतनराहाराद्भीतैर्नृभिरमित्रहन् ।

न सेव्यते पशुगणैः पक्षिसङ्घैर्विवर्जितम् ॥ २४॥

विद्यन्तेऽभुक्तपूर्वाणि फलानि सुरभीणि च ।

एष वै सुरभिर्गन्धो विषूचीनोऽवगृह्यते ॥ २५॥

प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् ।

वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥ २६॥

एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया ।

प्रहस्य जग्मतुर्गोपैर्वृतौ तालवनं प्रभू ॥ २७॥

बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् ।

फलानि पातयामास मतङ्गज इवौजसा ॥ २८॥

फलानां पततां शब्दं निशम्यासुररासभः ।

अभ्यधावत्क्षितितलं सनगं परिकम्पयन् ॥ २९॥

समेत्य तरसा प्रत्यग्द्वाभ्यां पद्भ्यां बलं बली ।

निहत्योरसि का शब्दं मुञ्चन् पर्यसरत्खलः ॥ ३०॥

पुनरासाद्य संरब्ध उपक्रोष्टा पराक्स्थितः ।

चरणावपरौ राजन् बलाय प्राक्षिपद्रुषा ॥ ३१॥

स तं गृहीत्वा प्रपदोर्भ्रामयित्वैकपाणिना ।

चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥ ३२॥

तेनाहतो महातालो वेपमानो बृहच्छिराः ।

पार्श्वस्थं कम्पयन् भग्नः स चान्यं सोऽपि चापरम् ॥ ३३॥

बलस्य लीलयोत्सृष्टखरदेहहताहताः ।

तालाश्चकम्पिरे सर्वे महावातेरिता इव ॥ ३४॥

नैतच्चित्रं भगवति ह्यनन्ते जगदीश्वरे ।

ओतप्रोतमिदं यस्मिंस्तन्तुष्वङ्ग यथा पटः ॥ ३५॥

ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये ।

क्रोष्टारोऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः ॥ ३६॥

तांस्तानापततः कृष्णो रामश्च नृप लीलया ।

गृहीतपश्चाच्चरणान् प्राहिणोत्तृणराजसु ॥ ३७॥

फलप्रकरसङ्कीर्णं दैत्यदेहैर्गतासुभिः ।

रराज भूः सतालाग्रैर्घनैरिव नभस्तलम् ॥ ३८॥

तयोस्तत्सुमहत्कर्म निशाम्य विबुधादयः ।

मुमुचुः पुष्पवर्षाणि चक्रुर्वाद्यानि तुष्टुवुः ॥ ३९॥

अथ तालफलान्यादन् मनुष्या गतसाध्वसाः ।

तृणं च पशवश्चेरुर्हतधेनुककानने ॥ ४०॥

कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः ।

स्तूयमानोऽनुगैर्गोपैः साग्रजो व्रजमाव्रजत् ॥ ४१॥

तं गोरजश्छुरितकुन्तलबद्धबर्ह-

वन्यप्रसूनरुचिरेक्षणचारुहासम् ।

वेणुं क्वणन्तमनुगैरुपगीतकीर्तिं

गोप्यो दिदृक्षितदृशोऽभ्यगमन् समेताः ॥ ४२॥

पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गै-

स्तापं जहुर्विरहजं व्रजयोषितोऽह्नि ।

तत्सत्कृतिं समधिगम्य विवेश गोष्ठं

सव्रीडहासविनयं यदपाङ्गमोक्षम् ॥ ४३॥

तयोर्यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले ।

यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥ ४४॥

गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः ।

नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥ ४५॥

जनन्युपहृतं प्राश्य स्वाद्वन्नमुपलालितौ ।

संविश्य वरशय्यायां सुखं सुषुपतुर्व्रजे ॥ ४६॥

एवं स भगवान् कृष्णो वृन्दावनचरः क्वचित् ।

ययौ राममृते राजन् कालिन्दीं सखिभिर्वृतः ॥ ४७॥

अथ गावश्च गोपाश्च निदाघातपपीडिताः ।

दुष्टं जलं पपुस्तस्यास्तृषार्ता विषदूषितम् ॥ ४८॥

विषाम्भस्तदुपस्पृश्य दैवोपहतचेतसः ।

निपेतुर्व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥ ४९॥

वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः ।

ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ॥ ५०॥

ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् ।

आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ ५१॥

अन्वमंसत तद्राजन् गोविन्दानुग्रहेक्षितम् ।

पीत्वा विषं परेतस्य पुनरुत्थानमात्मनः ॥ ५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे धेनुकवधो नाम पञ्चदशोऽध्यायः १५

 

नमो भगवते वासुदेवाय

षोडशोऽध्यायः १६

श्रीशुक उवाच

विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।

तस्या विशुद्धिमन्विच्छन् सर्पं तमुदवासयत् ॥ १॥

राजोवाच

कथमन्तर्जलेऽगाधे न्यगृह्णाद्भगवानहिम् ।

स वै बहुयुगावासं यथाऽऽसीद्विप्र कथ्यताम् ॥ २॥

ब्रह्मन् भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।

गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३॥

श्रीशुक उवाच

कालिन्द्यां कालियस्यासीध्रदः कश्चिद्विषाग्निना ।

श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४॥

विप्रुष्मता विषोदोर्मिमारुतेनाभिमर्शिताः ।

म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ ५॥

तं चण्डवेगविषवीर्यमवेक्ष्य तेन

दुष्टां नदीं च खलसंयमनावतारः ।

कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्ग-

मास्फोट्य गाढरशनो न्यपतद्विषोदे ॥ ६॥

सर्पह्रदः पुरुषसारनिपातवेग-

सङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।

पर्यक्प्लुतो विषकषायविभीषणोर्मि-

र्धावन् धनुःशतकमनन्तबलस्य किं तत् ॥ ७॥

तस्य ह्रदे विहरतो भुजदण्डघूर्ण-

वार्घोषमङ्ग वरवारणविक्रमस्य ।

आश्रुत्य तत्स्वसदनाभिभवं निरीक्ष्य

चक्षुःश्रवाः समसरत्तदमृष्यमाणः ॥ ८॥

तं प्रेक्षणीयसुकुमारघनावदातं

श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।

क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं

सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९॥

तं नागभोगपरिवीतमदृष्टचेष्ट-

मालोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।

कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा

दुःखानुशोकभयमूढधियो निपेतुः ॥ १०॥

गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।

कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ ११॥

अथ व्रजे महोत्पातास्त्रिविधा ह्यतिदारुणाः ।

उत्पेतुर्भुवि दिव्यात्मन्यासन्नभयशंसिनः ॥ १२॥

तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।

विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३॥

तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद्विदः ।

तत्प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४॥

आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः ।

निर्जग्मुर्गोकुलाद्दीनाः कृष्णदर्शनलालसाः ॥ १५॥

तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।

प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ १६॥

तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।

भगवल्लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७॥

ते तत्र तत्राब्जयवाङ्कुशाशनि-

ध्वजोपपन्नानि पदानि विश्पतेः ।

मार्गे गवामन्यपदान्तरान्तरे

निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८॥

अन्तर्ह्रदे भुजगभोगपरीतमारा-

त्कृष्णं निरीहमुपलभ्य जलाशयान्ते ।

गोपांश्च मूढधिषणान् परितः पशूंश्च

सङ्क्रन्दतः परमकश्मलमापुरार्ताः ॥ १९॥

गोप्योऽनुरक्तमनसो भगवत्यनन्ते

तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।

ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः

शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २०॥

ताः कृष्णमातरमपत्यमनुप्रविष्टां

तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।

तास्ता व्रजप्रियकथाः कथयन्त्य आसन्

कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१॥

कृष्णप्राणान्निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।

प्रत्यषेधत्स भगवान् रामः कृष्णानुभाववित् ॥ २२॥

इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य

सस्त्रीकुमारमतिदुःखितमात्महेतोः ।

आज्ञाय मर्त्यपदवीमनुवर्तमानः

स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३॥

तत्प्रथ्यमानवपुषा व्यथितात्मभोग-

स्त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः ।

तस्थौ श्वसञ्छ्वसनरन्ध्रविषाम्बरीष-

स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४॥

तं जिह्वया द्विशिखया परिलेलिहानं

द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् ।

क्रीडन्नमुं परिससार यथा खगेन्द्रो

बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५॥

एवं परिभ्रमहतौजसमुन्नतांस-

मानम्य तत्पृथुशिरःस्वधिरूढ आद्यः ।

तन्मूर्धरत्ननिकरस्पर्शातिताम्र-

पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६॥

तं नर्तुमुद्यतमवेक्ष्य तदा तदीय-

गन्धर्वसिद्धसुरचारणदेववध्वः ।

प्रीत्या मृदङ्गपणवानकवाद्यगीत-

पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७॥

यद्यच्छिरो न नमतेऽङ्ग शतैकशीर्ष्ण-

स्तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः ।

क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ्-

नस्तो वमन् परमकश्मलमाप नागः ॥ २८॥

तस्याक्षिभिर्गरलमुद्वमतः शिरस्सु

यद्यत्समुन्नमति निःश्वसतो रुषोच्चैः ।

नृत्यन् पदानुनमयन् दमयाम्बभूव

पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥ २९॥

तच्चित्रताण्डवविरुग्णफणातपत्रो

रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।

स्मृत्वा चराचरगुरुं पुरुषं पुराणं

नारायणं तमरणं मनसा जगाम ॥ ३०॥

कृष्णस्य गर्भजगतोऽतिभरावसन्नं

पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।

दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य

आर्ताः श्लथद्वसनभूषणकेशबन्धाः ॥ ३१॥

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः

कायं निधाय भुवि भूतपतिं प्रणेमुः ।

साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तु-

र्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२॥

नागपत्न्य ऊचुः

न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिं-

स्तवावतारः खलनिग्रहाय ।

रिपोः सुतानामपि तुल्यदृष्टे-

र्धत्से दमं फलमेवानुशंसन् ॥ ३३॥

अनुग्रहोऽयं भवतः कृतो हि नो

दण्डोऽसतां ते खलु कल्मषापहः ।

यद्दन्दशूकत्वममुष्य देहिनः

क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४॥

तपः सुतप्तं किमनेन पूर्वं

निरस्तमानेन च मानदेन ।

धर्मोऽथ वा सर्वजनानुकम्पया

यतो भवांस्तुष्यति सर्वजीवः ॥ ३५॥

कस्यानुभावोऽस्य न देव विद्महे

तवाङ्घ्रिरेणुस्पर्शाधिकारः ।

यद्वाञ्छया श्रीर्ललनाचरत्तपो

विहाय कामान् सुचिरं धृतव्रता ॥ ३६॥

न नाकपृष्ठं न च सार्वभौमं

न पारमेष्ठ्यं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा

वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७॥

तदेष नाथाप दुरापमन्यै-

स्तमोजनिःक्रोधवशोऽप्यहीशः ।

संसारचक्रे भ्रमतः शरीरिणो

यदिच्छतः स्याद्विभवः समक्षः ॥ ३८॥

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

भूतावासाय भूताय पराय परमात्मने ॥ ३९॥

ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।

अगुणायाविकाराय नमस्ते प्राकृताय च ॥ ४०॥

कालाय कालनाभाय कालावयवसाक्षिणे ।

विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१॥

भूतमात्रेन्द्रियप्राणमनोबुद्ध्याशयात्मने ।

त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२॥

नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।

नानावादानुरोधाय वाच्यवाचकशक्तये ॥ ४३॥

नमः प्रमाणमूलाय कवये शास्त्रयोनये ।

प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४॥

नमः कृष्णाय रामाय वसुदेवसुताय च ।

प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५॥

नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।

गुणवृत्त्युपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥ ४६॥

अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।

हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७॥

परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।

अविश्वाय च विश्वाय तद्द्रष्ट्रेऽस्य च हेतवे ॥ ४८॥

त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो

गुणैरनीहोऽकृतकालशक्तिधृक् ।

तत्तत्स्वभावान् प्रतिबोधयन् सतः

समीक्षयामोघविहार ईहसे ॥ ४९॥

तस्यैव तेऽमूस्तनवस्त्रिलोक्यां

शान्ता अशान्ता उत मूढयोनयः ।

शान्ताः प्रियास्ते ह्यधुनावितुं सतां

स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५०॥

अपराधः सकृद्भर्त्रा सोढव्यः स्वप्रजाकृतः ।

क्षन्तुमर्हसि शान्तात्मन् मूढस्य त्वामजानतः ॥ ५१॥

अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः ।

स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२॥

विधेहि ते किङ्करीणामनुष्ठेयं तवाज्ञया ।

यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतोभयात् ॥ ५३॥

श्रीशुक उवाच

इत्थं स नागपत्नीभिर्भगवान् समभिष्टुतः ।

मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥ ५४॥

प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।

कृच्छ्रात्समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५॥

कालिय उवाच

वयं खलाः सहोत्पत्त्या तामसा दीर्घमन्यवः ।

स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥ ५६॥

त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।

नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ ५७॥

वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।

कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ ५८॥

भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।

अनुग्रहं निग्रहं वा मन्यसे तद्विधेहि नः ॥ ५९॥

श्रीशुक उवाच

इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः ।

नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।

स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६०॥

य एतत्संस्मरेन्मर्त्यस्तुभ्यं मदनुशासनम् ।

कीर्तयन्नुभयोः सन्ध्योर्न युष्मद्भयमाप्नुयात् ॥ ६१॥

योऽस्मिन् स्नात्वा मदाक्रीडे देवादींस्तर्पयेज्जलैः ।

उपोष्य मां स्मरन्नर्चेत्सर्वपापैः प्रमुच्यते ॥ ६२॥

द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः ।

यद्भयात्स सुपर्णस्त्वां नाद्यान्मत्पादलाञ्छितम् ॥ ६३॥

श्रीशुक उवाच

एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा ।

तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥ ६४॥

दिव्याम्बरस्रङ्मणिभिः परार्ध्यैरपि भूषणैः ।

दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५॥

पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।

ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६॥

सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।

तदैव सामृतजला यमुना निर्विषाभवत् ।

अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः ॥ ६७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कालियमोक्षणं नाम षोडशोऽध्यायः १६

 

नमो भगवते वासुदेवाय

सप्तदशोऽध्यायः१७

राजोवाच

नागालयं रमणकं कस्मात्तत्याज कालियः ।

कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १॥

श्रीशुक उवाच

उपहार्यैः सर्पजनैर्मासि मासीह यो बलिः ।

वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ॥ २॥

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।

गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३॥

विषवीर्यमदाविष्टः काद्रवेयस्तु कालियः ।

कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४॥

तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।

विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥ ५॥

तमापतन्तं तरसा विषायुधः

प्रत्यभ्ययादुच्छ्रितनैकमस्तकः ।

दद्भिः सुपर्णं व्यदशद्ददायुधः

करालजिह्वोच्छ्वसितोग्रलोचनः ॥ ६॥

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान्

प्रचण्डवेगो मधुसूदनासनः ।

पक्षेण सव्येन हिरण्यरोचिषा

जघान कद्रूसुतमुग्रविक्रमः ॥ ७॥

सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः ।

ह्रदं विवेश कालिन्द्यास्तदगम्यं दुरासदम् ॥ ८॥

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।

निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९॥

मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।

कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥ १०॥

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।

सद्यः प्राणैर्वियुज्येत सत्यमेतद्ब्रवीम्यहम् ॥ ११॥

तं कालियः परं वेद नान्यः कश्चन लेलिहः ।

अवात्सीद्गरुडाद्भीतः कृष्णेन च विवासितः ॥ १२॥

कृष्णं ह्रदाद्विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम् ।

महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३॥

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।

प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ १४॥

यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।

कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथाः ॥ १५॥

रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् ।

(प्रेम्णा तमङ्कमारोप्य पुनः पुनरुदैक्षत ।)

नगा गावो वृषा वत्सा लेभिरे परमां मुदम् ॥ १६॥

नन्दं विप्राः समागत्य गुरवः सकलत्रकाः ।

ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७॥

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।

नन्दः प्रीतमना राजन् गाः सुवर्णं तदाऽऽदिशत् ॥ १८॥

यशोदापि महाभागा नष्टलब्धप्रजा सती ।

परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥ १९॥

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्शिताः ।

ऊषुर्व्रजौकसो गावः कालिन्द्या उपकूलतः ॥ २०॥

तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् ।

सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१॥

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।

कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२॥

कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।

एष घोरतमो वह्निस्तावकान् ग्रसते हि नः ॥ २३॥

सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।

न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ॥ २४॥

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।

तमग्निमपिबत्तीव्रमनन्तोऽनन्तशक्तिधृक् ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे दावाग्निमोचनं नाम सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः१८

श्रीशुक उवाच

अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः ।

अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् ॥ १॥

व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया ।

ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् ॥ २॥

स च वृन्दावनगुणैर्वसन्त इव लक्षितः ।

यत्रास्ते भगवान् साक्षाद्रामेण सह केशवः ॥ ३॥

यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् ।

शश्वत्तच्छीकरर्जीषद्रुममण्डलमण्डितम् ॥ ४॥

सरित्सरःप्रस्रवणोर्मिवायुना

कह्लारकञ्जोत्पलरेणुहारिणा ।

न विद्यते यत्र वनौकसां दवो

निदाघवह्न्यर्कभवोऽतिशाद्वले ॥ ५॥

अगाधतोयह्रदिनी तटोर्मिभि-

र्द्रवत्पुरीष्याः पुलिनैः समन्ततः ।

न यत्र चण्डांशुकरा विषोल्बणा

भुवो रसं शाद्वलितं च गृह्णते ॥ ६॥

वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् ।

गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ॥ ७॥

क्रीडिष्यमाणस्तत्कृष्णो भगवान् बलसंयुतः ।

वेणुं विरणयन् गोपैर्गोधनैः संवृतोऽविशत् ॥ ८॥

प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः ।

रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ॥ ९॥

कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् ।

वेणुपाणितलैः श‍ृङ्गैः प्रशशंसुरथापरे ॥ १०॥

गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ ।

ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥ ११॥

भ्रामणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः ।

चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् ॥ १२॥

क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।

शशंसतुर्महाराज साधु साध्विति वादिनौ ॥ १३॥

क्वचिद्बिल्वैः क्वचित्कुम्भैः क्व चामलकमुष्टिभिः ।

अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया ॥ १४॥

क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः ।

कदाचित्स्पन्दोलिकया कर्हिचिन्नृपचेष्टया ॥ १५॥

एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने ।

नद्यद्रिद्रोणिकुञ्जेषु काननेषु सरःसु च ॥ १६॥

पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः ।

गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया ॥ १७॥

तं विद्वानपि दाशार्हो भगवान् सर्वदर्शनः ।

अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥ १८॥

तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित् ।

हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ १९॥

तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ ।

कृष्णसङ्घट्टिनः केचिदासन् रामस्य चापरे ॥ २०॥

आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः ।

यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ २१॥

वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् ।

भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥ २२॥

रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः ।

क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप ॥ २३॥

उवाह कृष्णो भगवान् श्रीदामानं पराजितः ।

वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥ २४॥

अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः ।

वहन्द्रुततरं प्रागादवरोहणतः परम् ॥ २५॥

तमुद्वहन् धरणिधरेन्द्रगौरवं

महासुरो विगतरयो निजं वपुः ।

स आस्थितः पुरटपरिच्छदो बभौ

तडिद्द्युमानुडुपतिवाडिवाम्बुदः ॥ २६॥

निरीक्ष्य तद्वपुरलमम्बरे चर-

त्प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् ।

ज्वलच्छिखं कटककिरीटकुण्डल-

त्विषाद्भुतं हलधर ईषदत्रसत् ॥ २७॥

अथागतस्मृतिरभयो रिपुं बलो

विहायसार्थमिव हरन्तमात्मनः ।

रुषाहनच्छिरसि दृढेन मुष्टिना

सुराधिपो गिरिमिव वज्ररंहसा ॥ २८॥

स आहतः सपदि विशीर्णमस्तको

मुखाद्वमन् रुधिरमपस्मृतोऽसुरः ।

महारवं व्यसुरपतत्समीरयन्

गिरिर्यथा मघवत आयुधाहतः ॥ २९॥

दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना ।

गोपाः सुविस्मिता आसन् साधु साध्विति वादिनः ॥ ३०॥

आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् ।

प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ॥ ३१॥

पापे प्रलम्बे निहते देवाः परमनिर्वृताः ।

अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्विति ॥ ३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पुर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः१९

श्रीशुक उवाच

क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः ।

स्वैरं चरन्त्यो विविशुस्तृणलोभेन गह्वरम् ॥ १॥

अजा गावो महिष्यश्च निर्विशन्त्यो वनाद्वनम् ।

इषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ २॥

तेऽपश्यन्तः पशून् गोपाः कृष्णरामादयस्तदा ।

जातानुतापा न विदुर्विचिन्वन्तो गवां गतिम् ॥ ३॥

तृणैस्तत्खुरदच्छिन्नैर्गोष्पदैरङ्कितैर्गवाम् ।

मार्गमन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ ४॥

मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् ।

सम्प्राप्य तृषिताः श्रान्तास्ततस्ते सन्न्यवर्तयन् ॥ ५॥

ता आहूता भगवता मेघगम्भीरया गिरा ।

स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ ६॥

ततः समन्ताद्वनधूमकेतु-

र्यदृच्छयाभूत्क्षयकृद्वनौकसाम् ।

समीरितः सारथिनोल्बणोल्मुकै-

र्विलेलिहानः स्थिरजङ्गमान् महान् ॥ ७॥

तमापतन्तं परितो दवाग्निं

गोपाश्च गावः प्रसमीक्ष्य भीताः ।

ऊचुश्च कृष्णं सबलं प्रपन्ना

यथा हरिं मृत्युभयार्दिता जनाः ॥ ८॥

कृष्ण कृष्ण महावीर हे रामामितविक्रम ।

दावाग्निना दह्यमानान् प्रपन्नांस्त्रातुमर्हथः ॥ ९॥

नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्यवसादितुम् ।

वयं हि सर्वधर्मज्ञ त्वन्नाथास्त्वत्परायणाः ॥ १०॥

श्रीशुक उवाच

वचो निशम्य कृपणं बन्धूनां भगवान् हरिः ।

निमीलयत मा भैष्ट लोचनानीत्यभाषत ॥ ११॥

तथेति मीलिताक्षेषु भगवानग्निमुल्बणम् ।

पीत्वा मुखेन तान् कृच्छ्राद्योगाधीशो व्यमोचयत् ॥ १२॥

ततश्च तेऽक्षीण्युन्मील्य पुनर्भाण्डीरमापिताः ।

निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः ॥ १३॥

कृष्णस्य योगवीर्यं तद्योगमायानुभावितम् ।

दावाग्नेरात्मनः क्षेमं वीक्ष्य ते मेनिरेऽमरम् ॥ १४॥

गाः सन्निवर्त्य सायाह्ने सह रामो जनार्दनः ।

वेणुं विरणयन् गोष्ठमगाद्गोपैरभिष्टुतः ॥ १५॥

गोपीनां परमानन्द आसीद्गोविन्ददर्शने ।

क्षणं युगशतमिव यासां येन विनाभवत् ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे दवाग्निपानं नामैकोनविंशोऽध्यायः १९

 

नमो भगवते वासुदेवाय

विंशोऽध्यायः२०

श्रीशुक उवाच

तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः ।

गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १॥

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः ।

मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २॥

ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा ।

विद्योतमानपरिधिर्विस्फूर्जितनभस्तला ॥ ३॥

सान्द्रनीलाम्बुदैर्व्योम सविद्युत्स्तनयित्नुभिः ।

अस्पष्टज्योतिराच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४॥

अष्टौ मासान् निपीतं यद्भूम्याश्चोदमयं वसु ।

स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ५॥

तडित्वन्तो महामेघाश्चण्डश्वसनवेपिताः ।

प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥ ६॥

तपःकृशा देवमीढा आसीद्वर्षीयसी मही ।

यथैव काम्यतपसस्तनुः सम्प्राप्य तत्फलम् ॥ ७॥

निशामुखेषु खद्योतास्तमसा भान्ति न ग्रहाः ।

यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ८॥

श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः ।

तूष्णीं शयानाः प्राग्यद्वद्ब्राह्मणा नियमात्यये ॥ ९॥

आसन्नुत्पथगामिन्यः क्षुद्रनद्योऽनुशुष्यतीः ।

पुंसो यथास्वतन्त्रस्य देहद्रविणसम्पदः ॥ १०॥

हरिता हरिभिः शष्पैरिन्द्रगोपैश्च लोहिता ।

उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११॥

क्षेत्राणि सस्यसम्पद्भिः कर्षकाणां मुदं ददुः ।

धनिनामुपतापं च दैवाधीनमजानताम् ॥ १२॥

जलस्थलौकसः सर्वे नववारिनिषेवया ।

अबिभ्रद्रुचिरं रूपं यथा हरिनिषेवया ॥ १३॥

सरिद्भिः सङ्गतः सिन्धुश्चुक्षुभे श्वसनोर्मिमान् ।

अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥ १४॥

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।

अभिभूयमाना व्यसनैर्यथाधोक्षजचेतसः ॥ १५॥

मार्गा बभूवुः सन्दिग्धास्तृणैश्छन्ना ह्यसंस्कृताः ।

नाभ्यस्यमानाः श्रुतयो द्विजैः कालाहता इव ॥ १६॥

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः ।

स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १७॥

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् ।

व्यक्ते गुणव्यतिकरेऽगुणवान् पुरुषो यथा ॥ १८॥

न रराजोडुपश्छन्नः स्वज्योत्स्ना राजितैर्घनैः ।

अहं मत्या भासितया स्वभासा पुरुषो यथा ॥ १९॥

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ्छिखण्डिनः ।

गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥ २०॥

पीत्वापः पादपाः पद्भिरासन् नानाऽऽत्ममूर्तयः ।

प्राक्क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१॥

सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः ।

गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २२॥

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे ।

पाखण्डिनामसद्वादैर्वेदमार्गाः कलौ यथा ॥ २३॥

व्यमुञ्चन् वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः ।

यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः ॥ २४॥

एवं वनं तद्वर्षिष्ठं पक्वखर्जुरजम्बुमत् ।

गोगोपालैर्वृतो रन्तुं सबलः प्राविशद्धरिः ॥ २५॥

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।

ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २६॥

वनौकसः प्रमुदिता वनराजीर्मधुच्युतः ।

जलधारा गिरेर्नादादासन्ना ददृशे गुहाः ॥ २७॥

क्वचिद्वनस्पतिक्रोडे गुहायां चाभिवर्षति ।

निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ २८॥

दध्योदनं समानीतं शिलायां सलिलान्तिके ।

सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ॥ २९॥

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।

तृप्तान् वृषान् वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ ३०॥

प्रावृट् श्रियं च तां वीक्ष्य सर्वकालसुखावहाम् ।

भगवान् पूजयाञ्चक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१॥

एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे ।

शरत्समभवद्व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२॥

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।

भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३॥

व्योम्नोऽब्दं भूतशाबल्यं भुवः पङ्कमपां मलम् ।

शरज्जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४॥

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः ।

यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ ३५॥

गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् ।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६॥

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः ।

यथायुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३७॥

गाधवारिचरास्तापमविन्दञ्छरदर्कजम् ।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३८॥

शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः ।

यथाहम्ममतां धीराः शरीरादिष्वनात्मसु ॥ ३९॥

निश्चलाम्बुरभूत्तूष्णीं समुद्रः शरदागमे ।

आत्मन्युपरते सम्यङ्मुनिर्व्युपरतागमः ॥ ४०॥

केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः ।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥ ४१॥

शरदर्कांशुजांस्तापान् भूतानामुडुपोऽहरत् ।

देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२॥

खमशोभत निर्मेघं शरद्विमलतारकम् ।

सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३॥

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।

यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४॥

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् ।

जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ ४५॥

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् ।

अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥ ४६॥

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद्विना ।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७॥

पुरग्रामेष्वाग्रयणैरिन्द्रियैश्च महोत्सवैः ।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥ ४८॥

वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे ।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे प्रावृड्शरद्वर्णनं नाम विंशोऽध्यायः २०

 

नमो भगवते वासुदेवाय

एकविंशोऽध्यायः२१

श्रीशुक उवाच

इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।

न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥ १॥

कुसुमितवनराजिशुष्मिभृङ्ग-

द्विजकुलघुष्टसरःसरिन्महीध्रम् ।

मधुपतिरवगाह्य चारयन् गाः

सह पशुपालबलश्चुकूज वेणुम् ॥ २॥

तद्व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् ।

काश्चित्परोक्षं कृष्णस्य स्वसखीभ्योन्ववर्णयन् ॥ ३॥

तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् ।

नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४॥

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।

रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै-

र्वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ ५॥

इति वेणुरवं राजन् सर्वभूतमनोहरम् ।

श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६॥

गोप्य ऊचुः

अक्षण्वतां फलमिदं न परं विदामः

सख्यः पशूननु विवेशयतोर्वयस्यैः ।

वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टं

यैर्वा निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७॥

चूतप्रवालबर्हस्तबकोत्पलाब्ज-

मालानुपृक्तपरिधानविचित्रवेषौ ।

मध्ये विरेजतुरलं पशुपालगोष्ठ्यां

रङ्गे यथा नटवरौ क्व च गायमानौ ॥ ८॥

गोप्यः किमाचरदयं कुशलं स्म वेणु-

र्दामोदराधरसुधामपि गोपिकानाम् ।

भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो

हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्यः ॥ ९॥

वृन्दावनं सखि भुवो वितनोति कीर्तिं

यद्देवकीसुतपदाम्बुजलब्धलक्ष्मि ।

गोविन्दवेणुमनु मत्तमयूरनृत्यं

प्रेक्ष्याद्रिसान्वपरतान्यसमस्तसत्त्वम् ॥ १०॥

धन्याः स्म मूढगतयोऽपि हरिण्य एता

या नन्दनन्दनमुपात्तविचित्रवेषम् ।

आकर्ण्य वेणुरणितं सहकृष्णसाराः

पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११॥

कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं

श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् ।

देव्यो विमानगतयः स्मरनुन्नसारा

भ्रश्यत्प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १२॥

गावश्च कृष्णमुखनिर्गतवेणुगीत-

पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।

शावाः स्नुतस्तनपयःकवलाः स्म तस्थु-

र्गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १३॥

प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन्

कृष्णेक्षितं तदुदितं कलवेणुगीतम् ।

आरुह्य ये द्रुमभुजान् रुचिरप्रवालान्

श‍ृण्वन्त्यमीलितदृशो विगतान्यवाचः ॥ १४।

नद्यस्तदा तदुपधार्य मुकुन्दगीत-

मावर्तलक्षितमनोभवभग्नवेगाः ।

आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेः

गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५॥

दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः

सञ्चारयन्तमनु वेणुमुदीरयन्तम् ।

प्रेमप्रवृद्ध उदितः कुसुमावलीभिः

सख्युर्व्यधात्स्ववपुषाम्बुद आतपत्रम् ॥ १६॥

पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-

श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।

तद्दर्शनस्मररुजस्तृणरूषितेन

लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७॥

हन्तायमद्रिरबला हरिदासवर्यो

यद्रामकृष्णचरणस्पर्शप्रमोदः ।

मानं तनोति सह गोगणयोस्तयोर्यत्

पानीयसूयवसकन्दरकन्दमूलैः ॥ १८॥

गा गोपकैरनुवनं नयतोरुदार-

वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः ।

अस्पन्दनं गतिमतां पुलकस्तरूणां

निर्योगपाशकृतलक्षणयोर्विचित्रम् ॥ १९॥

एवं विधा भगवतो या वृन्दावनचारिणः ।

वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे वेणुगीतं नामैकविंशोऽध्यायः २१

 

नमो भगवते वासुदेवाय

द्वाविंशोऽध्यायः२२

श्रीशुक उवाच

हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः ।

चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १॥

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे ।

कृत्वा प्रतिकृतिं देवीमानर्चुर्नृप सैकतीम् ॥ २॥

गन्धैर्माल्यैः सुरभिभिर्बलिभिर्धूपदीपकैः ।

उच्चावचैश्चोपहारैः प्रवालफलतण्डुलैः ॥ ३॥

कात्यायनि महामाये महायोगिन्यधीश्वरि ।

नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।

इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कमारिकाः ॥ ४॥

एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः ।

भद्रकालीं समानर्चुर्भूयान्नन्दसुतः पतिः ॥ ५॥

उषस्युत्थाय गोत्रैः स्वैरन्योन्याबद्धबाहवः ।

कृष्णमुच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६॥

नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् ।

वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७॥

भगवांस्तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः ।

वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८॥

तासां वासांस्युपादाय नीपमारुह्य सत्वरः ।

हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९॥

अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् ।

सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १०॥

न मयोदितपूर्वं वा अनृतं तदिमे विदुः ।

एकैकशः प्रतीच्छध्वं सहैवोत सुमध्यमाः ॥ ११॥

तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः ।

व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२॥

एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः ।

आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३॥

मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् ।

जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४॥

श्यामसुन्दर ते दास्यः करवाम तवोदितम् ।

देहि वासांसि धर्मज्ञ नो चेद्राज्ञे ब्रुवामहे ॥ १५॥

श्रीभगवानुवाच

भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ ।

अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः ।

(नो चेन्नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति)॥ १६॥

ततो जलाशयात्सर्वा दारिकाः शीतवेपिताः ।

पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७॥

भगवानाह ता वीक्ष्य शुद्धभावप्रसादितः ।

स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ १८॥

यूयं विवस्त्रा यदपो धृतव्रता

व्यगाहतैतत्तदु देवहेलनम् ।

बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः

कृत्वा नमोऽधो वसनं प्रगृह्यताम् ॥ १९॥

इत्यच्युतेनाभिहिता व्रजाबला

मत्वा विवस्त्राप्लवनं व्रतच्युतिम् ।

तत्पूर्तिकामास्तदशेषकर्मणां

साक्षात्कृतं नेमुरवद्यमृग्यतः ॥ २०॥

तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः ।

वासांसि ताभ्यः प्रायच्छत्करुणस्तेन तोषितः ॥ २१॥

दृढं प्रलब्धास्त्रपया च हापिताः

प्रस्तोभिताः क्रीडनवच्च कारिताः ।

वस्त्राणि चैवापहृतान्यथाप्यमुं

ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ २२॥

परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः ।

गृहीतचित्ता नो चेलुस्तस्मिन् लज्जायितेक्षणाः ॥ २३॥

तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया ।

धृतव्रतानां सङ्कल्पमाह दामोदरोऽबलाः ॥ २४॥

सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् ।

मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५॥

न मय्यावेशितधियां कामः कामाय कल्पते ।

भर्जिता क्वथिता धानाः प्रायो बीजाय नेष्यते ॥ २६॥

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः ।

यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७॥

श्रीशुक उवाच

इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः ।

ध्यायन्त्यस्तत्पदाम्भोजं कृच्छ्रान्निर्विविशुर्व्रजम् ॥ २८॥

अथ गोपैः परिवृतो भगवान् देवकीसुतः ।

वृन्दावनाद्गतो दूरं चारयन् गाः सहाग्रजः ॥ २९॥

निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः ।

आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३०॥

हे स्तोक कृष्ण हे अंशो श्रीदामन् सुबलार्जुन ।

विशालवृषभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१॥

पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् ।

वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२॥

अहो एषां वरं जन्म सर्वप्राण्युपजीवनम् ।

सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३॥

पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः ।

गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ॥ ३४॥

एतावज्जन्मसाफल्यं देहिनामिह देहिषु ।

प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत्सदा ॥ ३५॥

इति प्रवालस्तबकफलपुष्पदलोत्करैः ।

तरूणां नम्रशाखानां मध्येन यमुनां गतः ॥ ३६॥

तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः ।

ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७॥

तस्या उपवने कामं चारयन्तः पशून् नृप ।

कृष्णरामावुपागम्य क्षुधार्ता इदमब्रुवन् ॥ ३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गोपीवस्त्रापहरणं नाम द्वाविंशोऽध्यायः २२

 

नमो भगवते वासुदेवाय

त्रयोविंशोऽध्यायः२३

गोपा ऊचुः

राम राम महावीर्य कृष्ण दुष्टनिबर्हण ।

एषा वै बाधते क्षुन्नस्तच्छान्तिं कर्तुमर्हथः ॥ १॥

श्रीशुक उवाच

इति विज्ञापितो गोपैर्भगवान् देवकीसुतः ।

भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत् ॥ २॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः ।

सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३॥

तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः ।

कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४॥

इत्यादिष्टा भगवता गत्वायाचन्त ते तथा ।

कृताञ्जलिपुटा विप्रान् दण्डवत्पतिता भुवि ॥ ५॥

हे भूमिदेवाः श‍ृणुत कृष्णस्यादेशकारिणः ।

प्राप्ताञ्जानीत भद्रं वो गोपान्नो रामचोदितान् ॥ ६॥

गाश्चारयन्तावविदूर ओदनं

रामाच्युतौ वो लषतो बुभुक्षितौ ।

तयोर्द्विजा ओदनमर्थिनोर्यदि

श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७॥

दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः ।

अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८॥

इति ते भगवद्याच्ञां श‍ृण्वन्तोऽपि न शुश्रुवुः ।

क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९॥

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १०॥

तं ब्रह्म परमं साक्षाद्भगवन्तमधोक्षजम् ।

मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११॥

न ते यदोमिति प्रोचुर्न नेति च परन्तप ।

गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः ।

व्याजहार पुनर्गोपान् दर्शयन् लौकिकीं गतिम् ॥ १३॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् ।

दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४॥

गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः ।

नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५॥

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः ।

इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६॥

गाश्चारयन् स गोपालैः सरामो दूरमागतः ।

बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७॥

श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः ।

तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८॥

चतुर्विधं बहुगुणमन्नमादाय भाजनैः ।

अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९॥

निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः ।

भगवत्युत्तमश्लोके दीर्घश्रुतधृताशयाः ॥ २०॥

यमुनोपवनेऽशोकनवपल्लवमण्डिते ।

विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१॥

श्यामं हिरण्यपरिधिं वनमाल्यबर्ह-

धातुप्रवालनटवेषमनुव्रतांसे ।

विन्यस्तहस्तमितरेण धुनानमब्जं

कर्णोत्पलालककपोलमुखाब्जहासम् ॥ २२॥

प्रायः श्रुतप्रियतमोदयकर्णपूरै-

र्यस्मिन्निमग्नमनसस्तमथाक्षिरन्ध्रैः ।

अन्तः प्रवेश्य सुचिरं परिरभ्य तापं

प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३॥

तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया ।

विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४॥

स्वागतं वो महाभागा आस्यतां करवाम किम् ।

यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५॥

नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः ।

अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६॥

प्राणबुद्धिमनःस्वात्मदारापत्यधनादयः ।

यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ २७॥

तद्यात देवयजनं पतयो वो द्विजातयः ।

स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८॥

पत्न्य ऊचुः

मैवं विभोऽर्हति भवान् गदितुं नृशंसं

सत्यं कुरुष्व निगमं तव पादमूलम् ।

प्राप्ता वयं तुलसिदामपदावसृष्टं

केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ॥ २९॥

गृह्णन्ति नो न पतयः पितरौ सुता वा

न भ्रातृबन्धुसुहृदः कुत एव चान्ये ।

तस्माद्भवत्प्रपदयोः पतितात्मनां नो

नान्या भवेद्गतिररिन्दम तद्विधेहि ॥ ३०॥

श्रीभगवानुवाच

पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः ।

लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१॥

न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह ।

तन्मनो मयि युञ्जाना अचिरान्मामवाप्स्यथ ॥ ३२॥

(श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥)

श्रीशुक उवाच

इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः ।

ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३॥

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।

हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४॥

भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् ।

चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५॥

एवं लीलानरवपुर्नृलोकमनुशीलयन् ।

रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः ॥ ३६॥

अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः ।

यद्विश्वेश्वरयोर्याच्ञामहन्म नृविडम्बयोः ॥ ३७॥

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।

आत्मानं च तया हीनमनुतप्ता व्यगर्हयन् ॥ ३८॥

धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम् ।

धिक्कुलं धिक्क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९॥

नूनं भगवतो माया योगिनामपि मोहिनी ।

यद्वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४०॥

अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ ।

दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१॥

नासां द्विजातिसंस्कारो न निवासो गुरावपि ।

न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२॥

अथापि ह्युत्तमश्लोके कृष्णे योगेश्वरेश्वरे ।

भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३॥

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।

अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४॥

अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः ।

ईशितव्यैः किमस्माभिरीशस्यैतद्विडम्बनम् ॥ ४५॥

हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् ।

आत्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६॥

देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७॥

स एष भगवान् साक्षाद्विष्णुर्योगेश्वरेश्वरः ।

जातो यदुष्वित्यश‍ृण्म ह्यपि मूढा न विद्महे ॥ ४८॥

अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः ।

भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९॥

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५०॥

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् ।

अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१॥

इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः ।

दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन् ॥ ५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धारणं नाम त्रयोविंशोऽध्यायः २३

 

नमो भगवते वासुदेवाय

चतुर्विंशोऽध्यायः२४

श्रीशुक उवाच

भगवानपि तत्रैव बलदेवेन संयुतः ।

अपश्यन्निवसन् गोपानिन्द्रयागकृतोद्यमान् ॥ १॥

तदभिज्ञोऽपि भगवान् सर्वात्मा सर्वदर्शनः ।

प्रश्रयावनतोऽपृच्छद्वृद्धान् नन्दपुरोगमान् ॥ २॥

कथ्यतां मे पितः कोऽयं सम्भ्रमो व उपागतः ।

किं फलं कस्य चोद्देशः केन वा साध्यते मखः ॥ ३॥

एतद्ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः ।

न हि गोप्यं हि साधूनां कृत्यं सर्वात्मनामिह ॥ ४॥

अस्त्यस्वपरदृष्टीनाममित्रोदास्तविद्विषाम् ।

उदासीनोऽरिवद्वर्ज्य आत्मवत्सुहृदुच्यते ॥ ५॥

ज्ञात्वाज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।

विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ॥ ६॥

तत्र तावत्क्रियायोगो भवतां किं विचारितः ।

अथ वा लौकिकस्तन्मे पृच्छतः साधु भण्यताम् ॥ ७॥

नन्द उवाच

पर्जन्यो भगवानिन्द्रो मेघास्तस्यात्ममूर्तयः ।

तेऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ ८॥

तं तात वयमन्ये च वार्मुचां पतिमीश्वरम् ।

द्रव्यैस्तद्रेतसा सिद्धैर्यजन्ते क्रतुभिर्नराः ॥ ९॥

तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे ।

पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ १०॥

य एवं विसृजेद्धर्मं पारम्पर्यागतं नरः ।

कामाल्लोभाद्भयाद्द्वेषात्स वै नाप्नोति शोभनम् ॥ ११॥

श्रीशुक उवाच

वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् ।

इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ १२॥

श्रीभगवानुवाच

कर्मणा जायते जन्तुः कर्मणैव विलीयते ।

सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ १३॥

अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणाम् ।

कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ॥ १४॥

किमिन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् ।

अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ १५॥

स्वभावतन्त्रो हि जनः स्वभावमनुवर्तते ।

स्वभावस्थमिदं सर्वं सदेवासुरमानुषम् ॥ १६॥

देहानुच्चावचाञ्जन्तुः प्राप्योत्सृजति कर्मणा ।

शत्रुर्मित्रमुदासीनः कर्मैव गुरुरीश्वरः ॥ १७॥

तस्मात्सम्पूजयेत्कर्म स्वभावस्थः स्वकर्मकृत् ।

अञ्जसा येन वर्तेत तदेवास्य हि दैवतम् ॥ १८॥

आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।

न तस्माद्विन्दते क्षेमं जारं नार्यसती यथा ॥ १९॥

वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः ।

वैश्यस्तु वार्तया जीवेच्छूद्रस्तु द्विजसेवया ॥ २०॥

कृषिवाणिज्यगोरक्षा कुसीदं तुर्यमुच्यते ।

वार्ता चतुर्विधा तत्र वयं गोवृत्तयोऽनिशम् ॥ २१॥

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ।

रजसोत्पद्यते विश्वमन्योन्यं विविधं जगत् ॥ २२॥

रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।

प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ २३॥

न नः पुरो जनपदा न ग्रामा न गृहा वयम् ।

नित्यं वनौकसस्तात वनशैलनिवासिनः ॥ २४॥

तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यतां मखः ।

य इन्द्रयागसम्भारास्तैरयं साध्यतां मखः ॥ २५॥

पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः ।

संयावापूपशष्कुल्यः सर्वदोहश्च गृह्यताम् ॥ २६॥

हूयन्तामग्नयः सम्यग्ब्राह्मणैर्ब्रह्मवादिभिः ।

अन्नं बहुविधं तेभ्यो देयं वो धेनुदक्षिणाः ॥ २७॥

अन्येभ्यश्चाश्वचाण्डालपतितेभ्यो यथार्हतः ।

यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ २८॥

स्वलङ्कृता भुक्तवन्तः स्वनुलिप्ताः सुवाससः ।

प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ २९॥

एतन्मम मतं तात क्रियतां यदि रोचते ।

अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ ३०॥

श्रीशुक उवाच

कालात्मना भगवता शक्रदर्पं जिघांसता ।

प्रोक्तं निशम्य नन्दाद्याः साध्वगृह्णन्त तद्वचः ॥ ३१॥

तथा च व्यदधुः सर्वं यथाऽऽह मधुसूदनः ।

वाचयित्वा स्वस्त्ययनं तद्द्रव्येण गिरिद्विजान् ॥ ३२॥

उपहृत्य बलीन् सर्वानादृता यवसं गवाम् ।

गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ ३३॥

अनांस्यनडुद्युक्तानि ते चारुह्य स्वलङ्कृताः ।

गोप्यश्च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ ३४॥

कृष्णस्त्वन्यतमं रूपं गोपविश्रम्भणं गतः ।

शैलोऽस्मीति ब्रुवन् भूरि बलिमादद्बृहद्वपुः ॥ ३५॥

तस्मै नमो व्रजजनैः सह चक्रे आत्मनाऽऽत्मने ।

अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ ३६॥

एषोऽवजानतो मर्त्यान् कामरूपी वनौकसः ।

हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ ३७॥

इत्यद्रिगोद्विजमखं वासुदेवप्रणोदिताः ।

यथा विधाय ते गोपा सह कृष्णा व्रजं ययुः ॥ ३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे चतुर्विंशोऽध्यायः २४

 

नमो भगवते वासुदेवाय

॥   पञ्चविंशोऽध्यायः२५

श्रीशुक उवाच

इन्द्रस्तदात्मनः पूजां विज्ञाय विहतां नृप ।

गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप सः ॥ १॥

गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् ।

इन्द्रः प्राचोदयत्क्रुद्धो वाक्यं चाहेशमान्युत ॥ २॥

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।

कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३॥

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः ।

विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४॥

वाचालं बालिशं स्तब्धमज्ञं पण्डितमानिनम् ।

कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५॥

एषां श्रियावलिप्तानां कृष्णेनाध्मायितात्मनाम् ।

धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥ ६॥

अहं चैरावतं नागमारुह्यानुव्रजे व्रजम् ।

मरुद्गणैर्महावीर्यैर्नन्दगोष्ठजिघांसया ॥ ७॥

श्रीशुक उवाच

इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः ।

नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८॥

विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।

तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९॥

स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्वभीक्ष्णशः ।

जलौघैः प्लाव्यमाना भूर्नादृश्यत नतोन्नतम् ॥ १०॥

अत्यासारातिवातेन पशवो जातवेपनाः ।

गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११॥

शिरः सुतांश्च कायेन प्रच्छाद्यासारपीडिताः ।

वेपमाना भगवतः पादमूलमुपाययुः ॥ १२॥

कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।

त्रातुमर्हसि देवान्नः कुपिताद्भक्तवत्सल ॥ १३॥

शिलावर्षनिपातेन हन्यमानमचेतनम् ।

निरीक्ष्य भगवान्मेने कुपितेन्द्रकृतं हरिः ॥ १४॥

अपर्त्वत्युल्बणं वर्षमतिवातं शिलामयम् ।

स्वयागे विहतेऽस्माभिरिन्द्रो नाशाय वर्षति ॥ १५॥

तत्र प्रतिविधिं सम्यगात्मयोगेन साधये ।

लोकेशमानिनां मौढ्याद्धरिष्ये श्रीमदं तमः ॥ १६॥

न हि सद्भावयुक्तानां सुराणामीशविस्मयः ।

मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते ॥ १७॥

तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।

गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८॥

इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।

दधार लीलया कृष्णश्छत्राकमिव बालकः ॥ १९॥

अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः ।

यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २०॥

न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने ।

वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१॥

तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसाः ।

यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२॥

क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः ।

वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत्पदात् ॥ २३॥

कृष्णयोगानुभावं तं निशाम्येन्द्रोऽतिविस्मितः ।

निःस्तम्भो भ्रष्टसङ्कल्पः स्वान्मेघान् सन्न्यवारयत् ॥ २४॥

खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।

निशाम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५॥

निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः ।

उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६॥

ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् ।

शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७॥

भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः ।

पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८॥

तं प्रेमवेगान्निभृता व्रजौकसो

यथा समीयुः परिरम्भणादिभिः ।

गोप्यश्च सस्नेहमपूजयन्मुदा

दध्यक्षताद्भिर्युयुजुः सदाशिषः ॥ २९॥

यशोदा रोहिणी नन्दो रामश्च बलिनां वरः ।

कृष्णमालिङ्ग्य युयुजुराशिषः स्नेहकातराः ॥ ३०॥

दिवि देवगणाः साध्याः सिद्धगन्धर्वचारणाः ।

तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१॥

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः ।

जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ॥ ३२॥

ततोऽनुरक्तैः पशुपैः परिश्रितो

राजन् स गोष्ठं सबलोऽव्रजद्धरिः ।

तथाविधान्यस्य कृतानि गोपिकाः

गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्ययः २५

 

नमो भगवते वासुदेवाय

षड्विंशोऽध्यायः२६

श्रीशुक उवाच

एवं विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।

अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १॥

बालकस्य यदेतानि कर्माण्यत्यद्भुतानि वै ।

कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २॥

यः सप्तहायनो बालः करेणैकेन लीलया ।

कथं बिभ्रद्गिरिवरं पुष्करं गजराडिव ॥ ३॥

तोकेनामीलिताक्षेण पूतनाया महौजसः ।

पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४॥

हिन्वतोऽधःशयानस्य मास्यस्य चरणावुदक् ।

अनोऽपतद्विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५॥

एकहायन आसीनो ह्रियमाणो विहायसा ।

दैत्येन यस्तृणावर्तमहन् कण्ठग्रहातुरम् ॥ ६॥

क्वचिद्धैयङ्गवस्तैन्ये मात्रा बद्ध उदूखले ।

गच्छन्नर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७॥

वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः ।

हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८॥

वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया ।

हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९॥

हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः ।

चक्रे तालवनं क्षेमं परिपक्वफलान्वितम् ॥ १०॥

प्रलम्बं घातयित्वोग्रं बलेन बलशालिना ।

अमोचयद्व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११॥

आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।

प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२॥

दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।

नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३॥

क्व सप्तहायनो बालः क्व महाद्रिविधारणम् ।

ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ १४॥

नन्द उवाच

श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके ।

एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५॥

वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६॥

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १७॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८॥

एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९॥

पुरानेन व्रजपते साधवो दस्युपीडिताः ।

अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ २०॥

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१॥

तस्मान्नन्द कुमारोऽयं नारायणसमो गुणैः ।

श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ २२॥

इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते ।

मन्ये नारायणस्यांशं कृष्णमक्लिष्टकारिणम् ॥ २३॥

इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः ।

दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः ।

मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४॥

देवे वर्षति यज्ञविप्लवरुषा वज्राश्मपर्षानिलैः

सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् ।

उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा

बिभ्रद्गोष्ठमपान्महेन्द्रमदभित्प्रीयान्न इन्द्रो गवाम् ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः २६

 

नमो भगवते वासुदेवाय

सप्तविंशोऽध्यायः२७

श्रीशुक उवाच

गोवर्धने धृते शैले आसाराद्रक्षिते व्रजे ।

गोलोकादाव्रजत्कृष्णं सुरभिः शक्र एव च ॥ १॥

विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः ।

पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २॥

दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः ।

नष्टत्रिलोकेशमद इन्द्र आह कृताञ्जलिः ॥ ३॥

इन्द्र उवाच

विशुद्धसत्त्वं तव धाम शान्तं

तपोमयं ध्वस्तरजस्तमस्कम् ।

मायामयोऽयं गुणसम्प्रवाहो

न विद्यते तेऽग्रहणानुबन्धः ॥ ४॥

कुतो नु तद्धेतव ईश तत्कृता

लोभादयो येऽबुधलिङ्गभावाः ।

तथापि दण्डं भगवान् बिभर्ति

धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५॥

पिता गुरुस्त्वं जगतामधीशो

दुरत्ययः काल उपात्तदण्डः ।

हिताय चेच्छातनुभिः समीहसे

मानं विधुन्वन् जगदीशमानिनाम् ॥ ६॥

ये मद्विधाज्ञा जगदीश मानिन-

स्त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् ।

हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया

ईहा खलानामपि तेऽनुशासनम् ॥ ७॥

स त्वं ममैश्वर्यमदप्लुतस्य

कृतागसस्तेऽविदुषः प्रभावम् ।

क्षन्तुं प्रभोऽथार्हसि मूढचेतसो

मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८॥

तवावतारोऽयमधोक्षजेह

स्वयम्भराणामुरुभारजन्मनाम् ।

चमूपतीनामभवाय देव

भवाय युष्मच्चरणानुवर्तिनाम् ॥ ९॥

नमस्तुभ्यं भगवते पुरुषाय महात्मने ।

वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १०॥

स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये ।

सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११॥

मयेदं भगवन् गोष्ठनाशायासारवायुभिः ।

चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२॥

त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः ।

ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३॥

श्रीशुक उवाच

एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् ।

मेघगम्भीरया वाचा प्रहसन्निदमब्रवीत् ॥ १४॥

श्रीभगवानुवाच

मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता ।

मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५॥

मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति ।

तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६॥

गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् ।

स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥ १७॥

अथाह सुरभिः कृष्णमभिवन्द्य मनस्विनी ।

स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८॥

सुरभिरुवाच

कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव ।

भवता लोकनाथेन सनाथा वयमच्युत ॥ १९॥

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते ।

भवाय भव गोविप्रदेवानां ये च साधवः ॥ २०॥

इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा नोदिता वयम् ।

अवतीर्णोऽसि विश्वात्मन् भूमेर्भारापनुत्तये ॥ २१॥

श्रीशुक उवाच

एवं कृष्णमुपामन्त्र्य सुरभिः पयसाऽऽत्मनः ।

जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः ॥ २२॥

इन्द्रः सुरर्षिभिः साकं नोदितो देवमातृभिः ।

अभ्यषिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३॥

तत्रागतास्तुम्बुरुनारदादयो

गन्धर्वविद्याधरसिद्धचारणाः ।

जगुर्यशो लोकमलापहं हरेः

सुराङ्गनाः सन्ननृतुर्मुदान्विताः ॥ २४॥

तं तुष्टुवुर्देवनिकायकेतवो

ह्यवाकिरंश्चाद्भुतपुष्पवृष्टिभिः ।

लोकाः परां निर्वृतिमाप्नुवंस्त्रयो

गावस्तदा गामनयन् पयोद्रुताम् ॥ २५॥

नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः ।

अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६॥

कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन ।

निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७॥

इति गोगोकुलपतिं गोविन्दमभिषिच्य सः ।

अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे इन्द्रस्तुतिर्नाम सप्तविंशोऽध्यायः २७

 

नमो भगवते वासुदेवाय

अष्टाविंशोऽध्यायः२८

श्रीशुक उवाच

एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।

स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जलमाविशत् ॥ १॥

तं गृहीत्वानयद्भृत्यो वरुणस्यासुरोऽन्तिकम् ।

अविज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २॥

चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः ।

भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् ।

तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥ ३॥

प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया ।

महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४॥

वरुण उवाच

अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो ।

त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ॥ ५॥

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।

न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६॥

अजानता मामकेन मूढेनाकार्यवेदिना ।

आनीतोऽयं तव पिता तद्भवान् क्षन्तुमर्हति ॥ ७॥

ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक् ।

गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८॥

श्रीशुक उवाच

एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः ।

आदायागात्स्वपितरं बन्धूनां चावहन् मुदम् ॥ ९॥

नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् ।

कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १०॥

ते त्वौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् ।

अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः ॥ ११॥

इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् ।

सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२॥

जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः ।

उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३॥

इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४॥

सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम् ।

यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५॥

ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।

ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात्पुरा ॥ १६॥

नन्दादयस्तु तं दृष्ट्वा परमानन्दनिर्वृताः ।

कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे अष्टादशोऽध्यायः २८

 

नमो भगवते वासुदेवाय

एकोनत्रिंशोऽध्यायः२९

श्रीशुक उवाच

भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।

वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १॥

तदोडुराजः ककुभः करैर्मुखं

प्राच्या विलिम्पन्नरुणेन शन्तमैः ।

स चर्षणीनामुदगाच्छुचो मृजन्

प्रियः प्रियाया इव दीर्घदर्शनः ॥ २॥

दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं

रमाननाभं नवकुङ्कुमारुणं

वनं च तत्कोमलगोभिरञ्जितं

जगौ कलं वामदृशां मनोहरम् ॥ ३॥

निशम्य गीतं तदनङ्गवर्धनं

व्रजस्त्रियः कृष्णगृहीतमानसाः ।

आजग्मुरन्योन्यमलक्षितोद्यमाः

स यत्र कान्तो जवलोलकुण्डलाः ॥ ४॥

दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः ।

पयोऽधिश्रित्य संयावमनुद्वास्यापरा ययुः ॥ ५॥

परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः ।

शुश्रूषन्त्यः पतीन् काश्चिदश्नन्त्योऽपास्य भोजनम् ॥ ६॥

लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ।

व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ ७॥

ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ।

गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८॥

अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः ।

कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९॥

दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः ।

ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १०॥

तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः ।

जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११॥

राजोवाच

कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।

गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२॥

श्रीशुक उवाच

उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः ।

द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३॥

नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।

अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४॥

कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च ।

नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५॥

न चैवं विस्मयः कार्यो भवता भगवत्यजे ।

योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ १६॥

ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः ।

अवदद्वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७॥

श्रीभगवानुवाच

स्वागतं वो महाभागाः प्रियं किं करवाणि वः ।

व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् ॥ १८॥

रजन्येषा घोररूपा घोरसत्त्वनिषेविता ।

प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९॥

मातरः पितरः पुत्रा भ्रातरः पतयश्च वः ।

विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २०॥

दृष्टं वनं कुसुमितं राकेशकररञ्जितम् ।

यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥ २१॥

तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।

क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत ॥ २२॥

अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः ।

आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३॥

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया ।

तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥ २४॥

दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा ।

पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५॥

अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् ।

जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियाः ॥ २६॥

श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् ।

न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७॥

श्रीशुक उवाच

इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् ।

विषण्णा भग्नसङ्कल्पाश्चिन्तामापुर्दुरत्ययाम् ॥ २८॥

कृत्वा मुखान्यव शुचः श्वसनेन शुष्य-

द्बिम्बाधराणि चरणेन भुवं लिखन्त्यः ।

अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि

तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ २९॥

प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं

कृष्णं तदर्थविनिवर्तितसर्वकामाः ।

नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्

संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ ३०॥

गोप्य ऊचुः

मैवं विभोऽर्हति भवान् गदितुं नृशंसं

सन्त्यज्य सर्वविषयांस्तवपादमूलम् ।

भक्ता भजस्व दुरवग्रह मा त्यजास्मान्

देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१॥

यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग

स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् ।

अस्त्वेवमेतदुपदेशपदे त्वयीशे

प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२॥

कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्

नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् ।

तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या

आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३॥

चित्तं सुखेन भवतापहृतं गृहेषु

यन्निर्विशत्युत करावपि गृह्यकृत्ये ।

पादौ पदं न चलतस्तव पादमूला-

द्यामः कथं व्रजमथो करवाम किं वा ॥ ३४॥

सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण

हासावलोककलगीतजहृच्छयाग्निम् ।

नो चेद्वयं विरहजाग्न्युपयुक्तदेहा

ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५॥

यर्ह्यम्बुजाक्ष तव पादतलं रमाया

दत्तक्षणं क्वचिदरण्यजनप्रियस्य ।

अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग

स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६॥

श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या

लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् ।

यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासः

तद्वद्वयं च तव पादरजः प्रपन्नाः ॥ ३७॥

तन्नः प्रसीद वृजिनार्दन तेऽङ्घ्रिमूलं

प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः ।

त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम-

तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८॥

वीक्ष्यालकावृतमुखं तव कुण्डलश्री-

गण्डस्थलाधरसुधं हसितावलोकम् ।

दत्ताभयं च भुजदण्डयुगं विलोक्य

वक्षःश्रियैकरमणं च भवाम दास्यः ॥ ३९॥

का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन

सम्मोहिताऽऽर्यचरितान्न चलेत्त्रिलोक्याम् ।

त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं

यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४०॥

व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो

देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता ।

तन्नो निधेहि करपङ्कजमार्तबन्धो

तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥ ४१॥

श्रीशुक उवाच

इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।

प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ ४२॥

ताभिः समेताभिरुदारचेष्टितः

प्रियेक्षणोत्फुल्लमुखीभिरच्युतः ।

उदारहासद्विजकुन्ददीधति-

र्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥ ४३॥

उपगीयमान उद्गायन् वनिताशतयूथपः ।

मालां बिभ्रद्वैजयन्तीं व्यचरन्मण्डयन् वनम् ॥ ४४॥

नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् ।

रेमे तत्तरलानन्दकुमुदामोदवायुना ॥ ४५॥

बाहुप्रसारपरिरम्भकरालकोरु-

नीवीस्तनालभननर्मनखाग्रपातैः ।

क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणा-

मुत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६॥

एवं भगवतः कृष्णाल्लब्धमाना महात्मनः ।

आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७॥

तासां तत्सौभगमदं वीक्ष्य मानं च केशवः ।

प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे भगवतो रासक्रीडावर्णनं नाम

एकोनत्रिंशोऽध्यायः २९

 

नमो भगवते वासुदेवाय

त्रिंशोऽध्यायः३०

श्रीशुक उवाच

अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।

अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ १॥

गत्यानुरागस्मितविभ्रमेक्षितै-

र्मनोरमालापविहारविभ्रमैः ।

आक्षिप्तचित्ताः प्रमदा रमापते-

स्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ २॥

गतिस्मितप्रेक्षणभाषणादिषु

प्रियाः प्रियस्य प्रतिरूढमूर्तयः ।

असावहं त्वित्यबलास्तदात्मिका

न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ ३॥

गायन्त्य उच्चैरमुमेव संहता

विचिक्युरुन्मत्तकवद्वनाद्वनम् ।

पप्रच्छुराकाशवदन्तरं बहि-

र्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ४॥

दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः ।

नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥ ५॥

कच्चित्कुरबकाशोकनागपुन्नागचम्पकाः ।

रामानुजो मानिनीनामितो दर्पहरस्मितः ॥ ६॥

कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये ।

सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥ ७॥

मालत्यदर्शि वः कच्चिन्मल्लिके जाति यूथिके ।

प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ ८॥

चूतप्रियालपनसासनकोविदार-

जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः ।

येऽन्ये परार्थभवका यमुनोपकूलाः

शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ ९॥

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि-

स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि ।

अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा

आहो वराहवपुषः परिरम्भणेन ॥ १०॥

अप्येणपत्न्युपगतः प्रिययेह गात्रै-

स्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः ।

कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः

कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ ११॥

बाहुं प्रियांस उपधाय गृहीतपद्मो

रामानुजस्तुलसिकालिकुलैर्मदान्धैः ।

अन्वीयमान इह वस्तरवः प्रणामं

किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ १२॥

पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः ।

नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ १३॥

इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः ।

लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ १४॥

कस्याश्चित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् ।

तोकायित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ १५॥

दैत्यायित्वा जहारान्यामेका कृष्णार्भभावनाम् ।

रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ १६॥

कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन ।

वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ १७॥

आहूय दूरगा यद्वत्कृष्णस्तमनुकुर्वतीम् ।

वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ १८॥

कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु ।

कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥ १९॥

मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मया ।

इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ २०॥

आरुह्यैका पदाऽऽक्रम्य शिरस्याहापरां नृप ।

दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डधृक् ॥ २१॥

तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् ।

चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ २२॥

(बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले ।)

बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति ।

भीता सुदृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥ २३॥

एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् ।

व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ २४॥

पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः ।

लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभिः ॥ २५॥

तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः ।

वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ २६॥

कस्याः पदानि चैतानि याताया नन्दसूनुना ।

अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ २७॥

अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः ।

यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ २८॥

धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः ।

यान् ब्रह्मेशौ रमादेवी दधुर्मूर्ध्न्यघनुत्तये ॥ २९॥

तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।

यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ ३०॥

न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः ।

खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ ३१॥

इमान्यधिकमग्नानि पदानि वहतो वधूम् ।

गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ॥ ३२॥

अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ।

अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ।

प्रपदाक्रमणे एते पश्यतासकले पदे ॥ ३३॥

केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् ।

तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ ३४॥

रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः ।

कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ ३५॥

इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः ।

यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ ३६॥

सा च मेने तदाऽऽत्मानं वरिष्ठं सर्वयोषिताम् ।

हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ ३७॥

ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् ।

न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ ३८॥

एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति ।

ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ ३९॥

हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज ।

दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ ४०॥

अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः ।

ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ॥ ४१॥

तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् ।

अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥ ४२॥

ततोऽविशन् वनं चन्द्रज्योत्स्ना यावद्विभाव्यते ।

तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ ४३॥

तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः ।

तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ॥ ४४॥

पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः ।

समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे रासक्रीडायां कृष्णान्वेषणं नाम

त्रिंशोऽध्यायः ३०

 

नमो भगवते वासुदेवाय

एकत्रिंशोऽध्यायः३१

गोप्य ऊचुः

जयति तेऽधिकं जन्मना व्रजः

श्रयत इन्दिरा शश्वदत्र हि ।

दयित दृश्यतां दिक्षु तावका-

स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १॥

शरदुदाशये साधुजातस-

त्सरसिजोदर श्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका

वरद निघ्नतो नेह किं वधः ॥ २॥

विषजलाप्ययाद्व्यालराक्षसा-

द्वर्षमारुताद्वैद्युतानलात् ।

वृषमयात्मजाद्विश्वतोभया-

दृषभ ते वयं रक्षिता मुहुः ॥ ३॥

न खलु गोपिकानन्दनो भवा-

नखिलदेहिनामन्तरात्मदृक् ।

विखनसार्थितो विश्वगुप्तये

सख उदेयिवान् सात्वतां कुले ॥ ४॥

विरचिताभयं वृष्णिधुर्य ते

चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

शिरसि धेहि नः श्रीकरग्रहम् ॥ ५॥

व्रजजनार्तिहन् वीरयोषितां

निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किङ्करीः स्म नो

जलरुहाननं चारु दर्शय ॥ ६॥

प्रणतदेहिनां पापकर्शनं

तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदाम्बुजं

कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७॥

मधुरया गिरा वल्गुवाक्यया

बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यती-

रधरसीधुनाऽऽप्याययस्व नः ॥ ८॥

तव कथामृतं तप्तजीवनं

कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्गलं श्रीमदाततं

भुविगृणन्ति ते भूरिदा जनाः ॥ ९॥

प्रहसितं प्रियप्रेमवीक्षणं

विहरणं च ते ध्यानमङ्गलम् ।

रहसि संविदो या हृदिस्पृशः

कुहक नो मनः क्षोभयन्ति हि ॥ १०॥

चलसि यद्व्रजाच्चारयन् पशून्

नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणाङ्कुरैः सीदतीति नः

कलिलतां मनः कान्त गच्छति ॥ ११॥

दिनपरिक्षये नीलकुन्तलै-

र्वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन् मुहु-

र्मनसि नः स्मरं वीर यच्छसि ॥ १२॥

प्रणतकामदं पद्मजार्चितं

धरणिमण्डनं ध्येयमापदि ।

चरणपङ्कजं शन्तमं च ते

रमण नः स्तनेष्वर्पयाधिहन् ॥ १३॥

सुरतवर्धनं शोकनाशनं

स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतरराग-विस्मारणं नृणां

वितर वीर नस्तेऽधरामृतम् ॥ १४॥

अटति यद्भवानह्नि काननं

त्रुटिर्युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १५॥

पतिसुतान्वयभ्रातृबान्धवा-

नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।

गतिविदस्तवोद्गीतमोहिताः

कितव योषितः कस्त्यजेन्निशि ॥ १६॥

रहसि संविदं हृच्छयोदयं

प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरः श्रियो वीक्ष्य धाम ते

मुहुरति स्पृहा मुह्यते मनः ॥ १७॥

व्रजवनौकसां व्यक्तिरङ्ग ते

वृजिनहन्त्र्यलं विश्वमङ्गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

स्वजनहृद्रुजां यन्निषूदनम् ॥ १८॥

यत्ते सुजात चरणाम्बुरुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु ।

तेनाटवीमटसि तद्व्यथते न किंस्वित्

कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपिकागीतं

नामैकत्रिंशोऽध्यायः ३१

 

नमो भगवते वासुदेवाय

द्वात्रिंशोऽध्यायः३२

श्रीशुक उवाच

इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा ।

रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १॥

तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः ।

पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २॥

तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः ।

उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ॥ ३॥

काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा ।

काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ॥ ४॥

काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् ।

एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५॥

एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला ।

घ्नन्तीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६॥

अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् ।

आपीतमपि नातृप्यत्सन्तस्तच्चरणं यथा ॥ ७॥

तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च ।

पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८॥

सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः ।

जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९॥

ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः ।

व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १०॥

ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।

विकसत्कुन्दमन्दारसुरभ्यनिलषट्पदम् ॥ ११॥

शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् ।

कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ १२॥

तद्दर्शनाह्लादविधूतहृद्रुजो

मनोरथान्तं श्रुतयो यथा ययुः ।

स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितै-

रचीकॢपन्नासनमात्मबन्धवे ॥ १३॥

तत्रोपविष्टो भगवान् स ईश्वरो

योगेश्वरान्तर्हृदि कल्पितासनः ।

चकास गोपीपरिषद्गतोऽर्चित-

स्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४॥

सभाजयित्वा तमनङ्गदीपनं

सहासलीलेक्षणविभ्रमभ्रुवा ।

संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः

संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५॥

गोप्य ऊचुः

भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् ।

नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६॥

श्रीभगवानुवाच

मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।

न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७॥

भजन्त्यभजतो ये वै करुणाः पितरौ यथा ।

धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ २८॥

भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः ।

आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९॥

नाहं तु सख्यो भजतोऽपि जन्तून्

भजाम्यमीषामनुवृत्तिवृत्तये ।

यथाधनो लब्धधने विनष्टे

तच्चिन्तयान्यन्निभृतो न वेद ॥ २०॥

एवं मदर्थोज्झितलोकवेद-

स्वानां हि वो मय्यनुवृत्तयेऽबलाः ।

मया परोक्षं भजता तिरोहितं

मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥ २१॥

न पारयेऽहं निरवद्यसंयुजां

स्वसाधुकृत्यं विबुधायुषापि वः ।

या माभजन् दुर्जरगेहश‍ृङ्खलाः

संवृश्च्य तद्वः प्रतियातु साधुना ॥ २२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वर्धे रासक्रीडायां गोपीसान्त्वनं नाम

द्वात्रिंशोऽध्यायः ३२

 

नमो भगवते वासुदेवाय

त्रयस्त्रिंशोऽध्यायः ३३

 

श्रीशुक उवाच

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।

जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ १॥

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।

स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ २॥

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ।

प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥ ३॥

यं मन्येरन् नभस्तावद्विमानशतसङ्कुलम् ।

दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ ४॥

ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ।

जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥ ५॥

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।

सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ ६॥

तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः ।

मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७॥

पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः

भज्यन् मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ।

स्विद्यन् मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो

गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८॥

उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।

कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९॥

काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १०॥

काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।

जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११॥

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।

चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२॥

कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् ।

गण्डं गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम् ॥ १३॥

नृत्यन्ती गायती काचित्कूजन्नूपुरमेखला ।

पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् ॥ १४॥

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।

गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५॥

कर्णोत्पलालकविटङ्ककपोलघर्म-

वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।

गोप्यः समं भगवता ननृतुः स्वकेश-

स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६॥

एवं परिष्वङ्गकराभिमर्श-

स्निग्धेक्षणोद्दामविलासहासैः ।

रेमे रमेशो व्रजसुन्दरीभि-

र्यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७॥

तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः

केशान् दुकूलं कुचपट्टिकां वा ।

नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो

विस्रस्तमालाभरणाः कुरूद्वह ॥ १८॥

कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।

कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १९॥

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ २०॥

तासामतिविहारेण श्रान्तानां वदनानि सः ।

प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्गपाणिना ॥ २१॥

गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्-

गण्डश्रिया सुधितहासनिरीक्षणेन ।

मानं दधत्य ऋषभस्य जगुः कृतानि

पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२॥

ताभिर्युतः श्रममपोहितुमङ्गसङ्ग-

घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः ।

गन्धर्वपालिभिरनुद्रुत आविशद्वाः

श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३॥

सोऽम्भस्यलं युवतिभिः परिषिच्यमानः

प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग ।

वैमानिकैः कुसुमवर्षिभिरीड्यमानो

रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४॥

ततश्च कृष्णोपवने जलस्थल-

प्रसूनगन्धानिलजुष्टदिक्तटे ।

चचार भृङ्गप्रमदागणावृतो

यथा मदच्युद्द्विरदः करेणुभिः ॥ २५॥

एवं शशाङ्कांशुविराजिता निशाः

स सत्यकामोऽनुरताबलागणः ।

सिषेव आत्मन्यवरुद्धसौरतः

सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६॥

राजोवाच

संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

अवतीर्णो हि भगवानंशेन जगदीश्वरः ॥ २७॥

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।

प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् ॥ २८॥

आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।

किमभिप्राय एतं नः संशयं छिन्धि सुव्रत ॥ २९॥

श्रीशुक उवाच

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३०॥

नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।

विनश्यत्याचरन् मौढ्याद्यथा रुद्रोऽब्धिजं विषम् ॥ ३१॥

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।

तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ ३२॥

कुशलाचरितेनैषामिह स्वार्थो न विद्यते ।

विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३३॥

किमुताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् ।

ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४॥

यत्पादपङ्कजपरागनिषेवतृप्ता

योगप्रभावविधुताखिलकर्मबन्धाः ।

स्वैरं चरन्ति मुनयोऽपि न नह्यमाना-

स्तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५॥

गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।

योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६॥

अनुग्रहाय भूतानां मानुषं देहमास्थितः ।

भजते तादृशीः क्रीडा याः श्रुत्वा तत्परो भवेत् ॥ ३७॥

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८॥

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।

अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९॥

विक्रीडितं व्रजवधूभिरिदं च विष्णोः

श्रद्धान्वितोऽनुश‍ृणुयादथ वर्णयेद्यः ।

भक्तिं परां भगवति प्रतिलभ्य कामं

हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं

नाम त्रयस्त्रिंशोऽध्यायः ३३

 

नमो भगवते वासुदेवाय

चतुस्त्रिंशोऽध्यायः३४

 

श्रीशुक उवाच

एकदा देवयात्रायां गोपाला जातकौतुकाः ।

अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम् ॥ १॥

तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम् ।

आनर्चुरर्हणैर्भक्त्या देवीं च नृपतेऽम्बिकाम् ॥ २॥

गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः ।

ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति ॥ ३॥

ऊषुः सरस्वतीतीरे जलं प्राश्य धृतव्रताः ।

रजनीं तां महाभागा नन्दसुनन्दकादयः ॥ ४॥

कश्चिन्महानहिस्तस्मिन् विपिनेऽतिबुभुक्षितः ।

यदृच्छयाऽऽगतो नन्दं शयानमुरगोऽग्रसीत् ॥ ५॥

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम् ।

सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ ६॥

तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः ।

ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः ॥ ७॥

अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः ।

तमस्पृशत्पदाभ्येत्य भगवान् सात्वतां पतिः ॥ ८॥

स वै भगवतः श्रीमत्पादस्पर्शहताशुभः ।

भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम् ॥ ९॥

तमपृच्छद्धृषीकेशः प्रणतं समुपस्थितम् ।

दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ १०॥

को भवान् परया लक्ष्म्या रोचतेऽद्भुतदर्शनः ।

कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः ॥ ११॥

सर्प उवाच

अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः ।

श्रिया स्वरूपसम्पत्त्या विमानेनाचरं दिशः ॥ १२॥

ऋषीन् विरूपानङ्गिरसः प्राहसं रूपदर्पितः ।

तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥ १३॥

शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः ।

यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः ॥ १४॥

तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् ।

आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन् ॥ १५॥

प्रपन्नोऽस्मि महायोगिन् महापुरुष सत्पते ।

अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥ १६॥

ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात् ।

यन्नाम गृह्णन्नखिलान् श्रोतॄनात्मानमेव च ।

सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते ॥ १७॥

इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च ।

सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः ॥ १८॥

निशाम्य कृष्णस्य तदात्मवैभवं

व्रजौकसो विस्मितचेतसस्ततः ।

समाप्य तस्मिन्नियमं पुनर्व्रजं

नृपाययुस्तत्कथयन्त आदृताः ॥ १९॥

कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः ।

विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ २०॥

उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः ।

स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विणौ विरजोऽम्बरौ ॥ २१॥

निशामुखं मानयन्तावुदितोडुपतारकम् ।

मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ॥ २२॥

जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् ।

तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम् ॥ २३॥

गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन् नृप ।

स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः ॥ २४॥

एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् ।

शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात् ॥ २५॥

तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम् ।

क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः ॥ २६॥

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् ।

यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम् ॥ २७॥

मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ ।

आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम् ॥ २८॥

स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन् ।

विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया ॥ २९॥

तमन्वधावद्गोविन्दो यत्र यत्र स धावति ।

जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बलः ॥ ३०॥

अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः ।

जहार मुष्टिनैवाङ्ग सहचूडामणिं विभुः ॥ ३१॥

शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम् ।

अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम् ॥ ३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे शङ्खचूडवधो नाम चतुस्त्रिंशोऽध्यायः ३४

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.