11 एकादशस्कन्धः-अध्यायः 16-31

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

एकादशस्कन्धः

षोडशोऽध्यायः१६

उद्धव उवाच

त्वं ब्रह्म परमं साक्षादनाद्यन्तमपावृतम् ।

सर्वेषामपि भावानां त्राणस्थित्यप्ययोद्भवः ॥ १॥

उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ।

उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ २॥

येषु येषु च भावेषु भक्त्या त्वां परमर्षयः ।

उपासीनाः प्रपद्यन्ते संसिद्धिं तद्वदस्व मे ॥ ३॥

गूढश्चरसि भूतात्मा भूतानां भूतभावन ।

न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ ४॥

याः काश्च भूमौ दिवि वै रसायां

विभूतयो दिक्षु महाविभूते ।

ता मह्यमाख्याह्यनुभावितास्ते

नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ ५॥

श्रीभगवानुवाच

एवमेतदहं पृष्टः प्रश्नं प्रश्नविदां वर ।

युयुत्सुना विनशने सपत्नैरर्जुनेन वै ॥ ६॥

ज्ञात्वा ज्ञातिवधं गर्ह्यमधर्मं राज्यहेतुकम् ।

ततो निवृत्तो हन्ताहं हतोऽयमिति लौकिकः ॥ ७॥

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः ।

अभ्यभाषत मामेवं यथा त्वं रणमूर्धनि ॥ ८॥

अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।

अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ ९॥

अहं गतिर्गतिमतां कालः कलयतामहम् ।

गुणानां चाप्यहं साम्यं गुणिन्यौत्पत्तिको गुणः ॥ १०॥

गुणिनामप्यहं सूत्रं महतां च महानहम् ।

सूक्ष्माणामप्यहं जीवो दुर्जयानामहं मनः ॥ ११॥

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस्त्रिवृत् ।

अक्षराणामकारोऽस्मि पदानि छन्दसामहम् ॥ १२॥

इन्द्रोऽहं सर्वदेवानां वसूनामस्मि हव्यवाट् ।

आदित्यानामहं विष्णू रुद्राणां नीललोहितः ॥ १३॥

ब्रह्मर्षीणां भृगुरहं राजर्षीणामहं मनुः ।

देवर्षीणां नारदोऽहं हविर्धान्यस्मि धेनुषु ॥ १४॥

सिद्धेश्वराणां कपिलः सुपर्णोऽहं पतत्रिणाम् ।

प्रजापतीनां दक्षोऽहं पितॄणामहमर्यमा ॥ १५॥

मां विद्ध्युद्धव दैत्यानां प्रह्लादमसुरेश्वरम् ।

सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ १६॥

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् ।

तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ १७॥

उच्चैःश्रवास्तुरङ्गाणां धातूनामस्मि काञ्चनम् ।

यमः संयमतां चाहं सर्पाणामस्मि वासुकिः ॥ १८॥

नागेन्द्राणामनन्तोऽहं मृगेन्द्रः श‍ृङ्गिदंष्ट्रिणाम् ।

आश्रमाणामहं तुर्यो वर्णानां प्रथमोऽनघ ॥ १९॥

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसामहम् ।

आयुधानां धनुरहं त्रिपुरघ्नो धनुष्मताम् ॥ २०॥

धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः ।

वनस्पतीनामश्वत्थ ओषधीनामहं यवः ॥ २१॥

पुरोधसां वसिष्ठोऽहं ब्रह्मिष्ठानां बृहस्पतिः ।

स्कन्दोऽहं सर्वसेनान्यामग्रण्यां भगवानजः ॥ २२॥

यज्ञानां ब्रह्मयज्ञोऽहं व्रतानामविहिंसनम् ।

वाय्वग्न्यर्काम्बुवागात्मा शुचीनामप्यहं शुचिः ॥ २३॥

योगानामात्मसंरोधो मन्त्रोऽस्मि विजिगीषताम् ।

आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ २४॥

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः ।

नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ २५॥

धर्माणामस्मि सन्न्यासः क्षेमाणामबहिर्मतिः ।

गुह्यानां सूनृतं मौनं मिथुनानामजस्त्वहम् ॥ २६॥

संवत्सरोऽस्म्यनिमिषां ऋतूनां मधुमाधवौ ।

मासानां मार्गशीर्षोऽहं नक्षत्राणां तथाभिजित् ॥ २७॥

अहं युगानां च कृतं धीराणां देवलोऽसितः ।

द्वैपायनोऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ २८॥

वासुदेवो भगवतां त्वं तु भागवतेष्वहम् ।

किम्पुरुषाणां हनुमान् विद्याध्राणां सुदर्शनः ॥ २९॥

रत्नानां पद्मरागोऽस्मि पद्मकोशः सुपेशसाम् ।

कुशोऽस्मि दर्भजातीनां गव्यमाज्यं हविःष्वहम् ॥ ३०॥

व्यवसायिनामहं लक्ष्मीः कितवानां छलग्रहः ।

तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववतामहम् ॥ ३१॥

ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् ।

सात्वतां नवमूर्तीनामादिमूर्तिरहं परा ॥ ३२॥

विश्वावसुः पूर्वचित्तिर्गन्धर्वाप्सरसामहम् ।

भूधराणामहं स्थैर्यं गन्धमात्रमहं भुवः ॥ ३३॥

अपां रसश्च परमस्तेजिष्ठानां विभावसुः ।

प्रभा सूर्येन्दुताराणां शब्दोऽहं नभसः परः ॥ ३४॥

ब्रह्मण्यानां बलिरहं वीराणामहमर्जुनः ।

भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः ॥ ३५॥

गत्युक्त्युत्सर्गोपादानमानन्दस्पर्शलक्षणम् ।

आस्वादश्रुत्यवघ्राणमहं सर्वेन्द्रियेन्द्रियम् ॥ ३६॥

पृथिवी वायुराकाश आपो ज्योतिरहं महान् ।

विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ।

अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ॥ ३७॥

मयेश्वरेण जीवेन गुणेन गुणिना विना ।

सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ ३८॥

सङ्ख्यानं परमाणूनां कालेन क्रियते मया ।

न तथा मे विभूतीनां सृजतोऽण्डानि कोटिशः ॥ ३९॥

तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः ।

वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशकः ॥ ४०॥

एतास्ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः ।

मनोविकारा एवैते यथा वाचाभिधीयते ॥ ४१॥

वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च ।

आत्मानमात्मना यच्छ न भूयः कल्पसेऽध्वने ॥ ४२॥

यो वै वाङ्मनसी संयगसंयच्छन् धिया यतिः ।

तस्य व्रतं तपो दानं स्रवत्यामघटाम्बुवत् ॥ ४३॥

तस्माद्वचो मनः प्राणान् नियच्छेन्मत्परायणः ।

मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे षोडशोऽध्यायः १६

 

नमो भगवते वासुदेवाय

सप्तदशोऽध्यायः१७

उद्धव उवाच

यस्त्वयाभिहितः पूर्वं धर्मस्त्वद्भक्तिलक्षणः ।

वर्णाश्रमाचारवतां सर्वेषां द्विपदामपि ॥ १॥

यथानुष्ठीयमानेन त्वयि भक्तिर्नृणां भवेत् ।

स्वधर्मेणारविन्दाक्ष तत्समाख्यातुमर्हसि ॥ २॥

पुरा किल महाबाहो धर्मं परमकं प्रभो ।

यत्तेन हंसरूपेण ब्रह्मणेऽभ्यात्थ माधव ॥ ३॥

स इदानीं सुमहता कालेनामित्रकर्शन ।

न प्रायो भविता मर्त्यलोके प्रागनुशासितः ॥ ४॥

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि ।

सभायामपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ ५॥

कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन ।

त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ ६॥

तत्त्वं नः सर्वधर्मज्ञ धर्मस्त्वद्भक्तिलक्षणः ।

यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ ७॥

श्रीशुक उवाच

इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः ।

प्रीतः क्षेमाय मर्त्यानां धर्मानाह सनातनान् ॥ ८॥

श्रीभगवानुवाच

धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् ।

वर्णाश्रमाचारवतां तमुद्धव निबोध मे ॥ ९॥

आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः ।

कृतकृत्याः प्रजा जात्या तस्मात्कृतयुगं विदुः ॥ १०॥

वेदः प्रणव एवाग्रे धर्मोऽहं वृषरूपधृक् ।

उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ ११॥

त्रेतामुखे महाभाग प्राणान् मे हृदयात्त्रयी ।

विद्या प्रादुरभूत्तस्या अहमासं त्रिवृन्मखः ॥ १२॥

विप्रक्षत्रियविट् शूद्रा मुखबाहूरुपादजाः ।

वैराजात्पुरुषाज्जाता य आत्माचरलक्षणाः ॥ १३॥

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम ।

वक्षःस्थलाद्वने वासः न्यासःशीर्षणि संस्थितः ॥ १४॥

वर्णानामाश्रमाणां च जन्मभूम्यनुसारिणीः ।

आसन् प्रकृतयो नॄणां नीचैर्नीचोत्तमोत्तमाः ॥ १५॥

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।

मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतयस्त्विमाः ॥ १६॥

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यमुद्यमः ।

स्थैर्यं ब्रह्मण्यमैश्वर्यं क्षत्रप्रकृतयस्त्विमाः ॥ १७॥

आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् ।

अतुष्टिरर्थोपचयैर्वैश्यप्रकृतयस्त्विमाः ॥ १८॥

शुश्रूषणं द्विजगवां देवानां चाप्यमायया ।

तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्त्विमाः ॥ १९॥

अशौचमनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः ।

कामः क्रोधश्च तर्षश्च स्वभावोऽन्तेवसायिनाम् ॥ २०॥

अहिंसा सत्यमस्तेयमकामक्रोधलोभता ।

भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ॥ २१॥

द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।

वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहुतः ॥ २२॥

मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् ।

जटिलोऽधौतदद्वासोऽरक्तपीठः कुशान् दधत् ॥ २३॥

स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः ।

नच्छिन्द्यान्नखरोमाणि कक्षोपस्थगतान्यपि ॥ २४॥

रेतो नावकिरेज्जातु ब्रह्मव्रतधरः स्वयम् ।

अवकीर्णेऽवगाह्याप्सु यतासुस्त्रिपदीं जपेत् ॥ २५॥

अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ्शुचिः ।

समाहित उपासीत सन्ध्ये च यतवाग्जपन् ॥ २६॥

आचार्यं मां विजानीयान्नावन्मन्येत कर्हिचित् ।

न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ २७॥

सायं प्रातरुपानीय भैक्ष्यं तस्मै निवेदयेत् ।

यच्चान्यदप्यनुज्ञातमुपयुञ्जीत संयतः ॥ २८॥

शुश्रूषमाण आचार्यं सदोपासीत नीचवत् ।

यानशय्यासनस्थानैर्नातिदूरे कृताञ्जलिः ॥ २९॥

एवंवृत्तो गुरुकुले वसेद्भोगविवर्जितः ।

विद्या समाप्यते यावद्बिभ्रद्व्रतमखण्डितम् ॥ ३०॥

यद्यसौ छन्दसां लोकमारोक्ष्यन् ब्रह्मविष्टपम् ।

गुरवे विन्यसेद्देहं स्वाध्यायार्थं बृहद्व्रतः ॥ ३१॥

अग्नौ गुरावात्मनि च सर्वभूतेषु मां परम् ।

अपृथग्धीरुपासीत ब्रह्मवर्चस्व्यकल्मषः ॥ ३२॥

स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् ।

प्राणिनो मिथुनीभूतानगृहस्थोऽग्रतस्त्यजेत् ॥ ३३॥

शौचमाचमनं स्नानं सन्ध्योपासनमार्जवम् ।

तीर्थसेवा जपोऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम् ॥ ३४॥

सर्वाश्रमप्रयुक्तोऽयं नियमः कुलनन्दन ।

मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः ॥ ३५॥

एवं बृहद्व्रतधरो ब्राह्मणोऽग्निरिव ज्वलन् ।

मद्भक्तस्तीव्रतपसा दग्धकर्माशयोऽमलः ॥ ३६॥

अथानन्तरमावेक्ष्यन् यथा जिज्ञासितागमः ।

गुरवे दक्षिणां दत्त्वा स्नायाद्गुर्वनुमोदितः ॥ ३७॥

गृहं वनं वोपविशेत्प्रव्रजेद्वा द्विजोत्तमः ।

आश्रमादाश्रमं गच्छेन्नान्यथा मत्परश्चरेत् ॥ ३८॥

गृहार्थी सदृशीं भार्यामुद्वहेदजुगुप्सिताम् ।

यवीयसीं तु वयसा तां सवर्णामनुक्रमात् ॥ ३९॥

इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् ।

प्रतिग्रहोऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ ४०॥

प्रतिग्रहं मन्यमानस्तपस्तेजोयशोनुदम् ।

अन्याभ्यामेव जीवेत शिलैर्वा दोषदृक् तयोः ॥ ४१॥

ब्राह्मणस्य हि देहोऽयं क्षुद्रकामाय नेष्यते ।

कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ ४२॥

शिलोञ्छवृत्त्या परितुष्टचित्तो

धर्मं महान्तं विरजं जुषाणः ।

मय्यर्पितात्मा गृह एव तिष्ठन्

नातिप्रसक्तः समुपैति शान्तिम् ॥ ४३॥

समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् ।

तानुद्धरिष्ये न चिरादापद्भ्यो नौरिवार्णवात् ॥ ४४॥

सर्वाः समुद्धरेद्राजा पितेव व्यसनात्प्रजाः ।

आत्मानमात्मना धीरो यथा गजपतिर्गजान् ॥ ४५॥

एवंविधो नरपतिर्विमानेनार्कवर्चसा ।

विधूयेहाशुभं कृत्स्नमिन्द्रेण सह मोदते ॥ ४६॥

सीदन् विप्रो वणिग्वृत्त्या पण्यैरेवापदं तरेत् ।

खड्गेन वाऽऽपदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥ ४७॥

वैश्यवृत्त्या तु राजन्यो जीवेन्मृगययाऽऽपदि ।

चरेद्वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ ४८॥

शूद्रवृत्तिं भजेद्वैश्यः शूद्रः कारुकटक्रियाम् ।

कृच्छ्रान्मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ ४९॥

वेदाध्यायस्वधास्वाहा बल्यन्नाद्यैर्यथोदयम् ।

देवर्षिपितृभूतानि मद्रूपाण्यन्वहं यजेत् ॥ ५०॥

यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा ।

धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत्क्रतून् ॥ ५१॥

कुटुम्बेषु न सज्जेत न प्रमाद्येत्कुटुम्ब्यपि ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ ५२॥

पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः ।

अनुदेहं वियन्त्येते स्वप्नो निद्रानुगो यथा ॥ ५३॥

इत्थं परिमृशन् मुक्तो गृहेष्वतिथिवद्वसन् ।

न गृहैरनुबध्येत निर्ममो निरहङ्कृतः ॥ ५४॥

कर्मभिर्गृहमेधीयैरिष्ट्वा मामेव भक्तिमान् ।

तिष्ठेद्वनं वोपविशेत्प्रजावान् वा परिव्रजेत् ॥ ५५॥

यस्त्वासक्तमतिर्गेहे पुत्रवित्तैषणातुरः ।

स्त्रैणः कृपणधीर्मूढो ममाहमिति बध्यते ॥ ५६॥

अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः ।

अनाथा मामृते दीनाः कथं जीवन्ति दुःखिताः ॥ ५७॥

एवं गृहाशयाक्षिप्तहृदयो मूढधीरयम् ।

अतृप्तस्ताननुध्यायन् मृतोऽन्धं विशते तमः ॥ ५८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः१८

श्रीभगवानुवाच

वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा ।

वन एव वसेच्छान्तस्तृतीयं भागमायुषः ॥ १॥

कन्दमूलफलैर्वन्यैर्मेध्यैर्वृत्तिं प्रकल्पयेत् ।

वसीत वल्कलं वासस्तृणपर्णाजिनानि च ॥ २॥

केशरोमनखश्मश्रुमलानि बिभृयाद्दतः ।

न धावेदप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ ३॥

ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्वासारषाड्जले ।

आकण्ठमग्नः शिशिर एवं वृत्तस्तपश्चरेत् ॥ ४॥

अग्निपक्वं समश्नीयात्कालपक्वमथापि वा ।

उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ ५॥

स्वयं सञ्चिनुयात्सर्वमात्मनो वृत्तिकारणम् ।

देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ ६॥

वन्यैश्चरुपुरोडाशैर्निर्वपेत्कालचोदितान् ।

न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ ७॥

अग्निहोत्रं च दर्शश्च पूर्णमासश्च पूर्ववत् ।

चातुर्मास्यानि च मुनेराम्नातानि च नैगमैः ॥ ८॥

एवं चीर्णेन तपसा मुनिर्धमनिसन्ततः ।

मां तपोमयमाराध्य ऋषिलोकादुपैति माम् ॥ ९॥

यस्त्वेतत्कृच्छ्रतश्चीर्णं तपो निःश्रेयसं महत् ।

कामायाल्पीयसे युञ्ज्याद्बालिशः कोऽपरस्ततः ॥ १०॥

यदासौ नियमेऽकल्पो जरया जातवेपथुः ।

आत्मन्यग्नीन् समारोप्य मच्चित्तोऽग्निं समाविशेत् ॥ ११॥

यदा कर्मविपाकेषु लोकेषु निरयात्मसु ।

विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्ततः ॥ १२॥

इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वमृत्विजे ।

अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ १३॥

विप्रस्य वै सन्न्यसतो देवा दारादिरूपिणः ।

विघ्नान् कुर्वन्त्ययं ह्यस्मानाक्रम्य समियात्परम् ॥ १४॥

बिभृयाच्चेन्मुनिर्वासः कौपीनाच्छादनं परम् ।

त्यक्तं न दण्डपात्राभ्यामन्यत्किञ्चिदनापदि ॥ १५॥

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ।

सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥ १६॥

मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् ।

न ह्येते यस्य सन्त्यङ्ग वेणुभिर्न भवेद्यतिः ॥ १७॥

भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश्चरेत् ।

सप्तागारानसङ्कॢप्तांस्तुष्येल्लब्धेन तावता ॥ १८॥

बहिर्जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः ।

विभज्य पावितं शेषं भुञ्जीताशेषमाहृतम् ॥ १९॥

एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः ।

आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ २०॥

विविक्तक्षेमशरणो मद्भावविमलाशयः ।

आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ २१॥

अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया ।

बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ २२॥

तस्मान्नियम्य षड्वर्गं मद्भावेन चरेन्मुनिः ।

विरक्तः क्षुद्रकामेभ्यो लब्ध्वाऽऽत्मनि सुखं महत् ॥ २३॥

पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश्चरेत् ।

पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ २४॥

वानप्रस्थाश्रमपदेष्वभीक्ष्णं भैक्ष्यमाचरेत् ।

संसिध्यत्याश्वसम्मोहः शुद्धसत्त्वः शिलान्धसा ॥ २५॥

नैतद्वस्तुतया पश्येद्दृश्यमानं विनश्यति ।

असक्तचित्तो विरमेदिहामुत्र चिकीर्षितात् ॥ २६॥

यदेतदात्मनि जगन्मनोवाक्प्राणसंहतम् ।

सर्वं मायेति तर्केण स्वस्थस्त्यक्त्वा न तत्स्मरेत् ॥ २७॥

ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः ।

सलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥ २८॥

बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् ।

वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥ २९॥

वेदवादरतो न स्यान्न पाखण्डी न हैतुकः ।

शुष्कवादविवादे न कञ्चित्पक्षं समाश्रयेत् ॥ ३०॥

नोद्विजेत जनाद्धीरो जनं चोद्वेजयेन्न तु ।

अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।

देहमुद्दिश्य पशुवद्वैरं कुर्यान्न केनचित् ॥ ३१॥

एक एव परो ह्यात्मा भूतेष्वात्मन्यवस्थितः ।

यथेन्दुरुदपात्रेषु भूतान्येकात्मकानि च ॥ ३२॥

अलब्ध्वा न विषीदेत काले कालेऽशनं क्वचित् ।

लब्ध्वा न हृष्येद्धृतिमानुभयं दैवतन्त्रितम् ॥ ३३॥

आहारार्थं समीहेत युक्तं तत्प्राणधारणम् ।

तत्त्वं विमृश्यते तेन तद्विज्ञाय विमुच्यते ॥ ३४॥

यदृच्छयोपपन्नान्नमद्याच्छ्रेष्ठमुतापरम् ।

तथा वासस्तथा शय्यां प्राप्तं प्राप्तं भजेन्मुनिः ॥ ३५॥

शौचमाचमनं स्नानं न तु चोदनया चरेत् ।

अन्यांश्च नियमाञ्ज्ञानी यथाहं लीलयेश्वरः ॥ ३६॥

न हि तस्य विकल्पाख्या या च मद्वीक्षया हता ।

आदेहान्तात्क्वचित्ख्यातिस्ततः सम्पद्यते मया ॥ ३७॥

दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् ।

अजिज्ञासितमद्धर्मो गुरुं मुनिमुपव्रजेत् ॥ ३८॥

तावत्परिचरेद्भक्तः श्रद्धावाननसूयकः ।

यावद्ब्रह्म विजानीयान्मामेव गुरुमादृतः ॥ ३९॥

यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः ।

ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥ ४०॥

सुरानात्मानमात्मस्थं निह्नुते मां च धर्महा ।

अविपक्वकषायोऽस्मादमुष्माच्च विहीयते ॥ ४१॥

भिक्षोर्धर्मः शमोऽहिंसा तप ईक्षा वनौकसः ।

गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ ४२॥

ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम् ।

गृहस्थस्याप्यृतौ गन्तुः सर्वेषां मदुपासनम् ॥ ४३॥

इति मां यः स्वधर्मेण भजेन्नित्यमनन्यभाक् ।

सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥ ४४॥

भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् ।

सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ ४५॥

इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः ।

ज्ञानविज्ञानसम्पन्नो न चिरात्समुपैति माम् ॥ ४६॥

वर्णाश्रमवतां धर्म एष आचारलक्षणः ।

स एव मद्भक्तियुतो निःश्रेयसकरः परः ॥ ४७॥

एतत्तेऽभिहितं साधो भवान् पृच्छति यच्च माम् ।

यथा स्वधर्मसंयुक्तो भक्तो मां समियात्परम् ॥ ४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे अष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः१९

श्रीभगवानुवाच

यो विद्याश्रुतसम्पन्नः आत्मवान् नानुमानिकः ।

मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ १॥

ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः ।

स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥ २॥

ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर्मम ।

ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ ३॥

तपस्तीर्थं जपो दानं पवित्राणीतराणि च ।

नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ ४॥

तस्माज्ज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।

ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥ ५॥

ज्ञानविज्ञानयज्ञेन मामिष्ट्वाऽऽत्मानमात्मनि ।

सर्वयज्ञपतिं मां वै संसिद्धिं मुनयोऽगमन् ॥ ६॥

त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो

मायान्तरापतति नाद्यपवर्गयोर्यत् ।

जन्मादयोऽस्य यदमी तव तस्य किं स्यु-

राद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ ७॥

उद्धव उवाच

ज्ञानं विशुद्धं विपुलं यथैत-

द्वैराग्यविज्ञानयुतं पुराणम् ।

आख्याहि विश्वेश्वर विश्वमूर्ते

त्वद्भक्तियोगं च महद्विमृग्यम् ॥ ८॥

तापत्रयेणाभिहतस्य घोरे

सन्तप्यमानस्य भवाध्वनीश ।

पश्यामि नान्यच्छरणं तवाङ्घ्रि-

द्वन्द्वातपत्रादमृताभिवर्षात् ॥ ९॥

दष्टं जनं सम्पतितं बिलेऽस्मिन्

कालाहिना क्षुद्रसुखोरुतर्षम् ।

समुद्धरैनं कृपयाऽऽपवर्ग्यै-

र्वचोभिरासिञ्च महानुभाव ॥ १०॥

श्रीभगवानुवाच

इत्थमेतत्पुरा राजा भीष्मं धर्मभृतां वरम् ।

अजातशत्रुः पप्रच्छ सर्वेषां नोऽनुश‍ृण्वताम् ॥ ११॥

निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः ।

श्रुत्वा धर्मान् बहून् पश्चान्मोक्षधर्मानपृच्छत ॥ १२॥

तानहं तेऽभिधास्यामि देवव्रतमुखाच्छ्रुतान् ।

ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्युपबृंहितान् ॥ १३॥

नवैकादशपञ्चत्रीन् भावान् भूतेषु येन वै ।

ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥ १४॥

एतदेव हि विज्ञानं न तथैकेन येन यत् ।

स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥ १५॥

आदावन्ते च मध्ये च सृज्यात्सृज्यं यदन्वियात् ।

पुनस्तत्प्रतिसङ्क्रामे यच्छिष्येत तदेव सत् ॥ १६॥

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।

प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते ॥ १७॥

कर्मणां परिणामित्वादाविरिञ्चादमङ्गलम् ।

विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत् ॥ १८॥

भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ ।

पुनश्च कथयिष्यामि मद्भक्तेः कारणं परम् ॥ १९॥

श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् ।

परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ २०॥

आदरः परिचर्यायां सर्वाङ्गैरभिवन्दनम् ।

मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ २१॥

मदर्थेष्वङ्ग चेष्टा च वचसा मद्गुणेरणम् ।

मय्यर्पणं च मनसः सर्वकामविवर्जनम् ॥ २२॥

मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।

इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपः ॥ २३॥

एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।

मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽस्यावशिष्यते ॥ २४॥

यदात्मन्यर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् ।

धर्मं ज्ञानं सवैराग्यमैश्वर्यं चाभिपद्यते ॥ २५॥

यदर्पितं तद्विकल्पे इन्द्रियैः परिधावति ।

रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ २६॥

धर्मो मद्भक्तिकृत्प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् ।

गुणेष्वसङ्गो वैराग्यमैश्वर्यं चाणिमादयः ॥ २७॥

उद्धव उवाच

यमः कति विधः प्रोक्तो नियमो वारिकर्शन ।

कः शमः को दमः कृष्ण का तितिक्षा धृतिः प्रभो ॥ २८॥

किं दानं किं तपः शौर्यं किं सत्यमृतमुच्यते ।

कस्त्यागः किं धनं चेष्टं को यज्ञः का च दक्षिणा ॥ २९॥

पुंसः किंस्विद्बलं श्रीमन् भगो लाभश्च केशव ।

का विद्या ह्रीः परा का श्रीः किं सुखं दुःखमेव च ॥ ३०॥

कः पण्डितः कश्च मूर्खः कः पन्था उत्पथश्च कः ।

कः स्वर्गो नरकः कः स्वित्को बन्धुरुत किं गृहम् ॥ ३१॥

क आढ्यः को दरिद्रो वा कृपणः कः क ईश्वरः ।

एतान् प्रश्नान् मम ब्रूहि विपरीतांश्च सत्पते ॥ ३२॥

श्रीभगवानुवाच

अहिंसा सत्यमस्तेयमसङ्गो ह्रीरसञ्चयः ।

आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ ३३॥

शौचं जपस्तपो होमः श्रद्धाऽऽतिथ्यं मदर्चनम् ।

तीर्थाटनं परार्थेहा तुष्टिराचार्यसेवनम् ॥ ३४॥

एते यमाः सनियमा उभयोर्द्वादश स्मृताः ।

पुंसामुपासितास्तात यथाकामं दुहन्ति हि ॥ ३५॥

शमो मन्निष्ठता बुद्धेर्दम इन्द्रियसंयमः ।

तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ॥ ३६॥

दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम् ।

स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ ३७॥

ऋतं च सूनृता वाणी कविभिः परिकीर्तिता ।

कर्मस्वसङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥ ३८॥

धर्म इष्टं धनं नॄणां यज्ञोऽहं भगवत्तमः ।

दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ ३९॥

भगो म ऐश्वरो भावो लाभो मद्भक्तिरुत्तमः ।

विद्याऽऽत्मनि भिदाबाधो जुगुप्सा ह्रीरकर्मसु ॥ ४०॥

श्रीर्गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः ।

दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥ ४१॥

मूर्खो देहाद्यहं बुद्धिः पन्था मन्निगमः स्मृतः ।

उत्पथश्चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ॥ ४२॥

नरकस्तम उन्नाहो बन्धुर्गुरुरहं सखे ।

गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥ ४३॥

दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः ।

गुणेष्वसक्तधीरीशो गुणसङ्गो विपर्ययः ॥ ४४॥

एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः ।

किं वर्णितेन बहुना लक्षणं गुणदोषयोः ।

गुणदोषदृशिर्दोषो गुणस्तूभयवर्जितः ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकोनविंशोऽध्यायः १९

 

नमो भगवते वासुदेवाय

विंशोऽध्यायः२०

उद्धव उवाच

विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते ।

अवेक्षतेऽरविन्दाक्ष गुणं दोषं च कर्मणाम् ॥ १॥

वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् ।

द्रव्यदेशवयःकालान् स्वर्गं नरकमेव च ॥ २॥

गुणदोषभिदा दृष्टिमन्तरेण वचस्तव ।

निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ ३॥

पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर ।

श्रेयस्त्वनुपलब्धेऽर्थे साध्यसाधनयोरपि ॥ ४॥

गुणदोषभिदादृष्टिर्निगमात्ते न हि स्वतः ।

निगमेनापवादश्च भिदाया इति ह भ्रमः ॥ ५॥

श्रीभगवानुवाच

योगास्त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया ।

ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ ६॥

निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसु ।

तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनाम् ॥ ७॥

यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।

न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ८॥

तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।

मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ९॥

स्वधर्मस्थो यजन् यज्ञैरनाशीः काम उद्धव ।

न याति स्वर्गनरकौ यद्यन्यन्न समाचरेत् ॥ १०॥

अस्मिंल्लोके वर्तमानः स्वधर्मस्थोऽनघः शुचिः ।

ज्ञानं विशुद्धमाप्नोति मद्भक्तिं वा यदृच्छया ॥ ११॥

स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा ।

साधकं ज्ञानभक्तिभ्यामुभयं तदसाधकम् ॥ १२॥

न नरः स्वर्गतिं काङ्क्षेन्नारकीं वा विचक्षणः ।

नेमं लोकं च काङ्क्षेत देहावेशात्प्रमाद्यति ॥ १३॥

एतद्विद्वान् पुरा मृत्योरभवाय घटेत सः ।

अप्रमत्त इदं ज्ञात्वा मर्त्यमप्यर्थसिद्धिदम् ॥ १४॥

छिद्यमानं यमैरेतैः कृतनीडं वनस्पतिम् ।

खगः स्वकेतमुत्सृज्य क्षेमं याति ह्यलम्पटः ॥ १५॥

अहोरात्रैश्छिद्यमानं बुद्ध्वाऽऽयुर्भयवेपथुः ।

मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ १६॥

नृदेहमाद्यं सुलभं सुदुर्लभं

प्लवं सुकल्पं गुरुकर्णधारम् ।

मयानुकूलेन नभस्वतेरितं

पुमान् भवाब्धिं न तरेत्स आत्महा ॥ १७॥

यदाऽऽरम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः ।

अभ्यासेनात्मनो योगी धारयेदचलं मनः ॥ १८॥

धार्यमाणं मनो यर्हि भ्राम्यदाश्वनवस्थितम् ।

अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ १९॥

मनोगतिं न विसृजेज्जितप्राणो जितेन्द्रियः ।

सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ २०॥

एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः ।

हृदयज्ञत्वमन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ २१॥

साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः ।

भवाप्ययावनुध्यायेन्मनो यावत्प्रसीदति ॥ २२॥

निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः ।

मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ २३॥

यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ।

ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः ॥ २४॥

यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितम् ।

योगेनैव दहेदंहो नान्यत्तत्र कदाचन ॥ २५॥

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

कर्मणां जात्यशुद्धानामनेन नियमः कृतः ।

गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ २६॥

जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु ।

वेददुःखात्मकान् कामान् परित्यागेऽप्यनीश्वरः ॥ २७॥

ततो भजेत मां प्रीतः श्रद्धालुर्दृढनिश्चयः ।

जुषमाणश्च तान् कामान् दुःखोदर्कांश्च गर्हयन् ॥ २८॥

प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः ।

कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ २९॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि मयि दृष्टेऽखिलात्मनि ॥ ३०॥

तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।

न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ३१॥

यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् ।

योगेन दानधर्मेण श्रेयोभिरितरैरपि ॥ ३२॥

सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।

स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ ३३॥

न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम ।

वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ३४॥

नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकम् ।

तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत् ॥ ३५॥

न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाः ।

साधूनां समचित्तानां बुद्धेः परमुपेयुषाम् ॥ ३६॥

एवमेतान् मयाऽऽदिष्टाननुतिष्ठन्ति मे पथः ।

क्षेमं विन्दन्ति मत्स्थानं यद्ब्रह्म परमं विदुः ॥ ३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे विंशोऽध्यायः २०

 

नमो भगवते वासुदेवाय

एकविंशोऽध्यायः२१

श्रीभगवानुवाच

य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् ।

क्षुद्रान् कामांश्चलैः प्राणैर्जुषन्तः संसरन्ति ते ॥ १॥

स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ २॥

शुद्ध्यशुद्धी विधीयेते समानेष्वपि वस्तुषु ।

द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ ३॥

धर्मार्थं व्यवहारार्थं यात्रार्थमिति चानघ ।

दर्शितोऽयं मयाऽऽचारो धर्ममुद्वहतां धुरम् ॥ ४॥

भूम्यम्ब्वग्न्यनिलाकाशा भूतानां पञ्चधातवः ।

आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ॥ ५॥

वेदेन नाम रूपाणि विषमाणि समेष्वपि ।

धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ॥ ६॥

देशकालादिभावानां वस्तूनां मम सत्तम ।

गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ ७॥

अकृष्णसारो देशानामब्रह्मण्योऽशुचिर्भवेत् ।

कृष्णसारोऽप्यसौवीरकीकटासंस्कृतेरिणम् ॥ ८॥

कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा ।

यतो निवर्तते कर्म स दोषोऽकर्मकः स्मृतः ॥ ९॥

द्रव्यस्य शुद्ध्यशुद्धी च द्रव्येण वचनेन च ।

संस्कारेणाथ कालेन महत्वाल्पतयाथ वा ॥ १०॥

शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यदात्मने ।

अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥ ११॥

धान्यदार्वस्थितन्तूनां रसतैजसचर्मणाम् ।

कालवाय्वग्निमृत्तोयैः पार्थिवानां युतायुतैः ॥ १२॥

अमेध्यलिप्तं यद्येन गन्धलेपं व्यपोहति ।

भजते प्रकृतिं तस्य तच्छौचं तावदिष्यते ॥ १३॥

स्नानदानतपोऽवस्था वीर्यसंस्कारकर्मभिः ।

मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद्द्विजः ॥ १४॥

मन्त्रस्य च परिज्ञानं कर्मशुद्धिर्मदर्पणम् ।

धर्मः सम्पद्यते षड्भिरधर्मस्तु विपर्ययः ॥ १५॥

क्वचिद्गुणोऽपि दोषः स्याद्दोषोऽपि विधिना गुणः ।

गुणदोषार्थनियमस्तद्भिदामेव बाधते ॥ १६॥

समानकर्माचरणं पतितानां न पातकम् ।

औत्पत्तिको गुणः सङ्गो न शयानः पतत्यधः ॥ १७॥

यतो यतो निवर्तेत विमुच्येत ततस्ततः ।

एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ १८॥

विषयेषु गुणाध्यासात्पुंसः सङ्गस्ततो भवेत् ।

सङ्गात्तत्र भवेत्कामः कामादेव कलिर्नृणाम् ॥ १९॥

कलेर्दुर्विषहः क्रोधस्तमस्तमनुवर्तते ।

तमसा ग्रस्यते पुंसश्चेतना व्यापिनी द्रुतम् ॥ २०॥

तया विरहितः साधो जन्तुः शून्याय कल्पते ।

ततोऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च ॥ २१॥

विषयाभिनिवेशेन नात्मानं वेद नापरम् ।

वृक्षजीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥ २२॥

फलश्रुतिरियं नॄणां न श्रेयो रोचनं परम् ।

श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ २३॥

उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च ।

आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु ॥ २४॥

न तानविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि ।

कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः ॥ २५॥

एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः ।

फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥ २६॥

कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः ।

अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते ॥ २७॥

न ते मामङ्ग जानन्ति हृदिस्थं य इदं यतः ।

उक्थशस्त्रा ह्यसुतृपो यथा नीहारचक्षुषः ॥ २८॥

ते मे मतमविज्ञाय परोक्षं विषयात्मकाः ।

हिंसायां यदि रागः स्याद्यज्ञ एव न चोदना ॥ २९॥

हिंसाविहारा ह्यालब्धैः पशुभिः स्वसुखेच्छया ।

यजन्ते देवता यज्ञैः पितृभूतपतीन् खलाः ॥ ३०॥

स्वप्नोपमममुं लोकमसन्तं श्रवणप्रियम् ।

आशिषो हृदि सङ्कल्प्य त्यजन्त्यर्थान् यथा वणिक् ॥ ३१॥

रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः ।

उपासत इन्द्रमुख्यान् देवादीन्न यथैव माम् ॥ ३२॥

इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि ।

तस्यान्त इह भूयास्म महाशाला महाकुलाः ॥ ३३॥

एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् ।

मानिनां चातिस्तब्धानां मद्वार्तापि न रोचते ॥ ३४॥

वेदा ब्रह्मात्मविषयास्त्रिकाण्डविषया इमे ।

परोक्षवादा ऋषयः परोक्षं मम च प्रियम् ॥ ३५॥

शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् ।

अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ ३६॥

मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना ।

भूतेषु घोषरूपेण बिसेषूर्णेव लक्ष्यते ॥ ३७॥

यथोर्णनाभिर्हृदयादूर्णामुद्वमते मुखात् ।

आकाशाद्घोषवान् प्राणो मनसा स्पर्शरूपिणा ॥ ३८॥

छन्दोमयोऽमृतमयः सहस्रपदवीं प्रभुः ।

ओङ्काराद्व्यञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ ३९॥

विचित्रभाषाविततां छन्दोभिश्चतुरुत्तरैः ।

अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् ॥ ४०॥

गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।

त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ॥ ४१॥

किं विधत्ते किमाचष्टे किमनूद्य विकल्पयेत् ।

इत्यस्या हृदयं लोके नान्यो मद्वेद कश्चन ॥ ४२॥

मां विधत्तेऽभिधत्ते मां विकल्प्यापोह्यते त्वहम् ।

एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् ।

मायामात्रमनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे एकविंशोऽध्यायः २१

 

नमो भगवते वासुदेवाय

द्वाविंशोऽध्यायः२२

उद्धव उवाच

कति तत्त्वानि विश्वेश सङ्ख्यातान्यृषिभिः प्रभो ।

नवैकादश पञ्च त्रीण्यात्थ त्वमिह शुश्रुम ॥ १॥

केचित्षड्विंशतिं प्राहुरपरे पञ्चविंशतिम् ।

सप्तैके नव षट्केचिच्चत्वार्येकादशापरे ।

केचित्सप्तदश प्राहुः षोडशैके त्रयोदश ॥ २॥

एतावत्त्वं हि सङ्ख्यानामृषयो यद्विवक्षया ।

गायन्ति पृथगायुष्मन्निदं नो वक्तुमर्हसि ॥ ३॥

श्रीभगवानुवाच

युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा ।

मायां मदीयामुद्गृह्य वदतां किं नु दुर्घटम् ॥ ४॥

नैतदेवं यथात्थ त्वं यदहं वच्मि तत्तथा ।

एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥ ५॥

यासां व्यतिकरादासीद्विकल्पो वदतां पदम् ।

प्राप्ते शमदमेऽप्येति वादस्तमनुशाम्यति ॥ ६॥

परस्परानुप्रवेशात्तत्त्वानां पुरुषर्षभ ।

पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर्विवक्षितम् ॥ ७॥

एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ।

पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ ८॥

पौर्वापर्यमतोऽमीषां प्रसङ्ख्यानमभीप्सताम् ।

यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥ ९॥

अनाद्यविद्यायुक्तस्य पुरुषस्यात्मवेदनम् ।

स्वतो न सम्भवादन्यस्तत्त्वज्ञो ज्ञानदो भवेत् ॥ १०॥

पुरुषेश्वरयोरत्र न वैलक्षण्यमण्वपि ।

तदन्यकल्पनापार्था ज्ञानं च प्रकृतेर्गुणः ॥ ११॥

प्रकृतिर्गुणसाम्यं वै प्रकृतेर्नात्मनो गुणाः ।

सत्त्वं रजस्तम इति स्थित्युत्पत्त्यन्तहेतवः ॥ १२॥

सत्त्वं ज्ञानं रजः कर्म तमोऽज्ञानमिहोच्यते ।

गुणव्यतिकरः कालः स्वभावः सूत्रमेव च ॥ १३॥

पुरुषः प्रकृतिर्व्यक्तमहङ्कारो नभोऽनिलः ।

ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव ॥ १४॥

श्रोत्रं त्वग्दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः ।

वाक्पाण्युपस्थपाय्वङ्घ्रिः कर्माण्यङ्गोभयं मनः ॥ १५॥

शब्दः स्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः ।

गत्युक्त्युत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ १६॥

सर्गादौ प्रकृतिर्ह्यस्य कार्यकारणरूपिणी ।

सत्त्वादिभिर्गुणैर्धत्ते पुरुषोऽव्यक्त ईक्षते ॥ १७॥

व्यक्तादयो विकुर्वाणा धातवः पुरुषेक्षया ।

लब्धवीर्याः सृजन्त्यण्डं संहताः प्रकृतेर्बलात् ॥ १८॥

सप्तैव धातव इति तत्रार्थाः पञ्च खादयः ।

ज्ञानमात्मोभयाधारस्ततो देहेन्द्रियासवः ॥ १९॥

षडित्यत्रापि भूतानि पञ्च षष्ठः परः पुमान् ।

तैर्युक्त आत्मसम्भूतैः सृष्ट्वेदं समुपाविशत् ॥ २०॥

चत्वार्येवेति तत्रापि तेज आपोऽन्नमात्मनः ।

जातानि तैरिदं जातं जन्मावयविनः खलु ॥ २१॥

सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च ।

पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ २२॥

तद्वत्षोडशसङ्ख्याने आत्मैव मन उच्यते ।

भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ २३॥

एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च ।

अष्टौ प्रकृतयश्चैव पुरुषश्च नवेत्यथ ॥ २४॥

इति नानाप्रसङ्ख्यानं तत्त्वानामृषिभिः कृतम् ।

सर्वं न्याय्यं युक्तिमत्त्वाद्विदुषां किमशोभनम् ॥ २५॥

उद्धव उवाच

प्रकृतिः पुरुषश्चोभौ यद्यप्यात्मविलक्षणौ ।

अन्योन्यापाश्रयात्कृष्ण दृश्यते न भिदा तयोः ।

प्रकृतौ लक्ष्यते ह्यात्मा प्रकृतिश्च तथाऽऽत्मनि ॥ २६॥

एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि ।

छेत्तुमर्हसि सर्वज्ञ वचोभिर्नयनैपुणैः ॥ २७॥

त्वत्तो ज्ञानं हि जीवानां प्रमोषस्तेऽत्र शक्तितः ।

त्वमेव ह्यात्ममायाया गतिं वेत्थ न चापरः ॥ २८॥

श्रीभगवानुवाच

प्रकृतिः पुरुषश्चेति विकल्पः पुरुषर्षभ ।

एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ २९॥

ममाङ्ग मायागुणमय्यनेकधा

विकल्पबुद्धीश्च गुणैर्विधत्ते ।

वैकारिकस्त्रिविधोऽध्यात्ममेक-

मथाधिदैवमधिभूतमन्यत् ॥ ३०॥

दृग् रूपमार्कं वपुरत्र रन्ध्रे

परस्परं सिध्यति यः स्वतः खे ।

आत्मा यदेषामपरो य आद्यः

स्वयानुभूत्याखिलसिद्धसिद्धिः ।

एवं त्वगादि श्रवणादि चक्षु-

र्जिह्वादि नासादि च चित्तयुक्तम् ॥ ३१॥

योऽसौ गुणक्षोभकृतो विकारः

प्रधानमूलान्महतः प्रसूतः ।

अहं त्रिवृन्मोहविकल्पहेतु-

र्वैकारिकस्तामस ऐन्द्रियश्च ॥ ३२॥

आत्मा परिज्ञानमयो विवादो

ह्यस्तीति नास्तीति भिदार्थनिष्ठः ।

व्यर्थोऽपि नैवोपरमेत पुंसां

मत्तः परावृत्तधियां स्वलोकात् ॥ ३३॥

उद्धव उवाच

त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो ।

उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ ३४॥

तन्ममाख्याहि गोविन्द दुर्विभाव्यमनात्मभिः ।

न ह्येतत्प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥ ३५॥

श्रीभगवानुवाच

मनः कर्ममयं नॄणामिन्द्रियैः पञ्चभिर्युतम् ।

लोकाल्लोकं प्रयात्यन्य आत्मा तदनुवर्तते ॥ ३६॥

ध्यायन् मनोऽनु विषयान् दृष्टान् वानुश्रुतानथ ।

उद्यत्सीदत्कर्मतन्त्रं स्मृतिस्तदनु शाम्यति ॥ ३७॥

विषयाभिनिवेशेन नात्मानं यत्स्मरेत्पुनः ।

जन्तोर्वै कस्यचिद्धेतोर्मृत्युरत्यन्तविस्मृतिः ॥ ३८॥

जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद ।

विषयस्वीकृतिं प्राहुर्यथा स्वप्नमनोरथः ॥ ३९॥

स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्यसौ ।

तत्र पूर्वमिवात्मानमपूर्वं चानुपश्यति ॥ ४०॥

इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि ।

बहिरन्तर्भिदा हेतुर्जनोऽसज्जनकृद्यथा ॥ ४१॥

नित्यदा ह्यङ्ग भूतानि भवन्ति न भवन्ति च ।

कालेनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते ॥ ४२॥

यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः ।

तथैव सर्वभूतानां वयोऽवस्थादयः कृताः ॥ ४३॥

सोऽयं दीपोऽर्चिषां यद्वत्स्रोतसां तदिदं जलम् ।

सोऽयं पुमानिति नृणां मृषा गीर्धीर्मृषायुषाम् ॥ ४४॥

मा स्वस्य कर्मबीजेन जायते सोऽप्ययं पुमान् ।

म्रियते वामरो भ्रान्त्या यथाग्निर्दारुसंयुतः ॥ ४५॥

निषेकगर्भजन्मानि बाल्यकौमारयौवनम् ।

वयोमध्यं जरामृत्युरित्यवस्थास्तनोर्नव ॥ ४६॥

एता मनोरथमयीर्ह्यन्यस्योच्चावचास्तनूः ।

गुणसङ्गादुपादत्ते क्वचित्कश्चिज्जहाति च ॥ ४७॥

आत्मनः पितृपुत्राभ्यामनुमेयौ भवाप्ययौ ।

न भवाप्ययवस्तूनामभिज्ञो द्वयलक्षणः ॥ ४८॥

तरोर्बीजविपाकाभ्यां यो विद्वाञ्जन्मसंयमौ ।

तरोर्विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ ४९॥

प्रकृतेरेवमात्मानमविविच्याबुधः पुमान् ।

तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥ ५०॥

सत्त्वसङ्गादृषीन् देवान् रजसासुरमानुषान् ।

तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ॥ ५१॥

नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् ।

एवं बुद्धिगुणान् पश्यन्ननीहोऽप्यनुकार्यते ॥ ५२॥

यथाम्भसा प्रचलता तरवोऽपि चला इव ।

चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ ५३॥

यथा मनोरथधियो विषयानुभवो मृषा ।

स्वप्नदृष्टाश्च दाशार्ह तथा संसार आत्मनः ॥ ५४॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ५५॥

तस्मादुद्धव मा भुङ्क्ष्व विषयानसदिन्द्रियैः ।

आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ ५६॥

क्षिप्तोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽथ वा ।

ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥ ५७॥

निष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः ।

श्रेयस्कामः कृच्छ्रगत आत्मनाऽऽत्मानमुद्धरेत् ॥ ५८॥

उद्धव उवाच

यथैवमनुबुध्येयं वद नो वदतां वर ।

सुदुःसहमिमं मन्य आत्मन्यसदतिक्रमम् ॥ ५९॥

विदुषामपि विश्वात्मन् प्रकृतिर्हि बलीयसी ।

ऋते त्वद्धर्मनिरतान् शान्तांस्ते चरणालयान् ॥ ६०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे द्वाविंशोऽध्यायः २२

 

नमो भगवते वासुदेवाय

त्रयोविंशोऽध्यायः२३

बादरायणिरुवाच

स एवमाशंसित उद्धवेन

भागवतमुख्येन दाशार्हमुख्यः ।

सभाजयन् भृत्यवचो मुकुन्द-

स्तमाबभाषे श्रवणीयवीर्यः ॥ १॥

श्रीभगवानुवाच

बार्हस्पत्य स वै नात्र साधुर्वै दुर्जनेरितैः ।

दुरुक्तैर्भिन्नमात्मानं यः समाधातुमीश्वरः ॥ २॥

न तथा तप्यते विद्धः पुमान् बाणैस्तु मर्मगैः ।

यथा तुदन्ति मर्मस्था ह्यसतां परुषेषवः ॥ ३॥

कथयन्ति महत्पुण्यमितिहासमिहोद्धव ।

तमहं वर्णयिष्यामि निबोध सुसमाहितः ॥ ४॥

केनचिद्भिक्षुणा गीतं परिभूतेन दुर्जनैः ।

स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ॥ ५॥

अवन्तिषु द्विजः कश्चिदासीदाढ्यतमः श्रिया ।

वार्तावृत्तिः कदर्यस्तु कामी लुब्धोऽतिकोपनः ॥ ६॥

ज्ञातयोऽतिथयस्तस्य वाङ्मात्रेणापि नार्चिताः ।

शून्यावसथ आत्मापि काले कामैरनर्चितः ॥ ७॥

दुःशीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः ।

दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ ८॥

तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः ।

धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ ९॥

तदवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद ।

अर्थोऽप्यगच्छन्निधनं बह्वायासपरिश्रमः ॥ १०॥

ज्ञातयो जगृहुः किञ्चित्किञ्चिद्दस्यव उद्धव ।

दैवतः कालतः किञ्चिद्ब्रह्मबन्धोर्नृपार्थिवात् ॥ ११॥

स एवं द्रविणे नष्टे धर्मकामविवर्जितः ।

उपेक्षितश्च स्वजनैश्चिन्तामाप दुरत्ययाम् ॥ १२॥

तस्यैवं ध्यायतो दीर्घं नष्टरायस्तपस्विनः ।

खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहानभूत् ॥ १३॥

स चाहेदमहो कष्टं वृथाऽऽत्मा मेऽनुतापितः ।

न धर्माय न कामाय यस्यार्थायास ईदृशः ॥ १४॥

प्रायेणार्थाः कदर्याणां न सुखाय कदाचन ।

इह चात्मोपतापाय मृतस्य नरकाय च ॥ १५॥

यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः ।

लोभः स्वल्पोऽपि तान् हन्ति श्वित्रो रूपमिवेप्सितम् ॥ १६॥

अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये ।

नाशोपभोग आयासस्त्रासश्चिन्ता भ्रमो नृणाम् ॥ १७॥

स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः ।

भेदो वैरमविश्वासः संस्पर्धा व्यसनानि च ॥ १८॥

एते पञ्चदशानर्था ह्यर्थमूला मता नृणाम् ।

तस्मादनर्थमर्थाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ १९॥

भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस्तथा ।

एकास्निग्धाः काकिणिना सद्यः सर्वेऽरयः कृताः ॥ २०॥

अर्थेनाल्पीयसा ह्येते संरब्धा दीप्तमन्यवः ।

त्यजन्त्याशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ २१॥

लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद्द्विजाग्र्यताम् ।

तदनादृत्य ये स्वार्थं घ्नन्ति यान्त्यशुभां गतिम् ॥ २२॥

स्वर्गापवर्गयोर्द्वारं प्राप्य लोकमिमं पुमान् ।

द्रविणे कोऽनुषज्जेत मर्त्योऽनर्थस्य धामनि ॥ २३॥

देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश्च भागिनः ।

असंविभज्य चात्मानं यक्षवित्तः पतत्यधः ॥ २४॥

व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयोबलम् ।

कुशला येन सिध्यन्ति जरठः किं नु साधये ॥ २५॥

कस्मात्सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् ।

कस्यचिन्मायया नूनं लोकोऽयं सुविमोहितः ॥ २६॥

किं धनैर्धनदैर्वा किं कामैर्वा कामदैरुत ।

मृत्युना ग्रस्यमानस्य कर्मभिर्वोत जन्मदैः ॥ २७॥

नूनं मे भगवांस्तुष्टः सर्वदेवमयो हरिः ।

येन नीतो दशामेतां निर्वेदश्चात्मनः प्लवः ॥ २८॥

सोऽहं कालावशेषेण शोषयिष्येऽङ्गमात्मनः ।

अप्रमत्तोऽखिलस्वार्थे यदि स्यात्सिद्ध आत्मनि ॥ २९॥

तत्र मामनुमोदेरन् देवास्त्रिभुवनेश्वराः ।

मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ ३०॥

श्रीभगवानुवाच

इत्यभिप्रेत्य मनसा ह्यावन्त्यो द्विजसत्तमः ।

उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुरभून्मुनिः ॥ ३१॥

स चचार महीमेतां संयतात्मेन्द्रियानिलः ।

भिक्षार्थं नगरग्रामानसङ्गोऽलक्षितोऽविशत् ॥ ३२॥

तं वै प्रवयसं भिक्षुमवधूतमसज्जनाः ।

दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥ ३३॥

केचित्त्रिवेणुं जगृहुरेके पात्रं कमण्डलुम् ।

पीठं चैकेऽक्षसूत्रं च कन्थां चीराणि केचन ॥ ३४॥

प्रदाय च पुनस्तानि दर्शितान्याददुर्मुनेः ।

अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे ॥ ३५॥

मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्यस्य च मूर्धनि ।

यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् ॥ ३६॥

तर्जयन्त्यपरे वाग्भिः स्तेनोऽयमिति वादिनः ।

बध्नन्ति रज्ज्वा तं केचिद्बध्यतां बध्यतामिति ॥ ३७॥

क्षिपन्त्येकेऽवजानन्त एष धर्मध्वजः शठः ।

क्षीणवित्त इमां वृत्तिमग्रहीत्स्वजनोज्झितः ॥ ३८॥

अहो एष महासारो धृतिमान् गिरिराडिव ।

मौनेन साधयत्यर्थं बकवद्दृढनिश्चयः ॥ ३९॥

इत्येके विहसन्त्येनमेके दुर्वातयन्ति च ।

तं बबन्धुर्निरुरुधुर्यथा क्रीडनकं द्विजम् ॥ ४०॥

एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् ।

भोक्तव्यमात्मनो दिष्टं प्राप्तं प्राप्तमबुध्यत ॥ ४१॥

परिभूत इमां गाथामगायत नराधमैः ।

पातयद्भिः स्वधर्मस्थो धृतिमास्थाय सात्त्विकीम् ॥ ४२॥

द्विज उवाच

नायं जनो मे सुखदुःख हेतुः

न देवताऽऽत्मा ग्रहकर्मकालाः ।

मनः परं कारणमामनन्ति

संसारचक्रं परिवर्तयेद्यत् ॥ ४३॥

मनो गुणान् वै सृजते बलीय-

स्ततश्च कर्माणि विलक्षणानि ।

शुक्लानि कृष्णान्यथ लोहितानि

तेभ्यः सवर्णाः सृतयो भवन्ति ॥ ४४॥

अनीह आत्मा मनसा समीहता

हिरण्मयो मत्सख उद्विचष्टे ।

मनः स्वलिङ्गं परिगृह्य कामान्

जुषन् निबद्धो गुणसङ्गतोऽसौ ॥ ४५॥

दानं स्वधर्मो नियमो यमश्च

श्रुतं च कर्माणि च सद्व्रतानि ।

सर्वे मनोनिग्रहलक्षणान्ताः

परो हि योगो मनसः समाधिः ॥ ४६॥

समाहितं यस्य मनः प्रशान्तं

दानादिभिः किं वद तस्य कृत्यम् ।

असंयतं यस्य मनो विनश्य-

द्दानादिभिश्चेदपरं किमेभिः ॥ ४७॥

मनो वशेऽन्ये ह्यभवन् स्म देवा

मनश्च नान्यस्य वशं समेति ।

भीष्मो हि देवः सहसः सहीयान्

युञ्ज्याद्वशे तं स हि देवदेवः ॥ ४८॥

तं दुर्जयं शत्रुमसह्यवेग-

मरुन्तुदं तन्न विजित्य केचित् ।

कुर्वन्त्यसद्विग्रहमत्र मर्त्यै-

र्मित्राण्युदासीनरिपून् विमूढाः ॥ ४९॥

देहं मनोमात्रमिमं गृहीत्वा

ममाहमित्यन्धधियो मनुष्याः ।

एषोऽहमन्योऽयमिति भ्रमेण

दुरन्तपारे तमसि भ्रमन्ति ॥ ५०॥

जनस्तु हेतुः सुखदुःखयोश्चे-

त्किमात्मनश्चात्र हि भौमयोस्तत् ।

जिह्वां क्वचित्सन्दशति स्वदद्भि-

स्तद्वेदनायां कतमाय कुप्येत् ॥ ५१॥

दुःखस्य हेतुर्यदि देवतास्तु

किमात्मनस्तत्र विकारयोस्तत् ।

यदङ्गमङ्गेन निहन्यते क्वचित्

क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ ५२॥

आत्मा यदि स्यात्सुखदुःखहेतुः

किमन्यतस्तत्र निजस्वभावः ।

न ह्यात्मनोऽन्यद्यदि तन्मृषा स्यात्

क्रुध्येत कस्मान्न सुखं न दुःखम् ॥ ५३॥

ग्रहा निमित्तं सुखदुःखयोश्चे-

त्किमात्मनोऽजस्य जनस्य ते वै ।

ग्रहैर्ग्रहस्यैव वदन्ति पीडां

क्रुध्येत कस्मै पुरुषस्ततोऽन्यः ॥ ५४॥

कर्मास्तु हेतुः सुखदुःखयोश्चे-

त्किमात्मनस्तद्धि जडाजडत्वे ।

देहस्त्वचित्पुरुषोऽयं सुपर्णः

क्रुध्येत कस्मै न हि कर्ममूलम् ॥ ५५॥

कालस्तु हेतुः सुखदुःखयोश्चे-

त्किमात्मनस्तत्र तदात्मकोऽसौ ।

नाग्नेर्हि तापो न हिमस्य तत्स्यात्

क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ ५६॥

न केनचित्क्वापि कथञ्चनास्य

द्वन्द्वोपरागः परतः परस्य ।

यथाहमः संसृतिरूपिणः स्यात्

एवं प्रबुद्धो न बिभेति भूतैः ॥ ५७॥

एतां स आस्थाय परात्मनिष्ठा-

मध्यासितां पूर्वतमैर्महर्षिभिः ।

अहं तरिष्यामि दुरन्तपारं

तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ ५८॥

श्रीभगवानुवाच

निर्विद्य नष्टद्रविणो गतक्लमः

प्रव्रज्य गां पर्यटमान इत्थम् ।

निराकृतोऽसद्भिरपि स्वधर्मा-

दकम्पितोऽमूं मुनिराह गाथाम् ॥ ५९॥

सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ।

मित्रोदासीनरिपवः संसारस्तमसः कृतः ॥ ६०॥

तस्मात्सर्वात्मना तात निगृहाण मनो धिया ।

मय्यावेशितया युक्त एतावान् योगसङ्ग्रहः ॥ ६१॥

य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः ।

धारयञ्छ्रावयञ्छृण्वन् द्वन्द्वैर्नैवाभिभूयते ॥ ६२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे त्रयोविंशोऽध्यायः २३

 

नमो भगवते वासुदेवाय

चतुर्विंशोऽध्यायः२४

श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर्विनिश्चितम् ।

यद्विज्ञाय पुमान् सद्यो जह्याद्वैकल्पिकं भ्रमम् ॥ १॥

आसीज्ज्ञानमथो ह्यर्थ एकमेवाविकल्पितम् ।

यदा विवेकनिपुणा आदौ कृतयुगेऽयुगे ॥ २॥

तन्मायाफलरूपेण केवलं निर्विकल्पितम् ।

वाङ्मनोगोचरं सत्यं द्विधा समभवद्बृहत् ॥ ३॥

तयोरेकतरो ह्यर्थः प्रकृतिः सोभयात्मिका ।

ज्ञानं त्वन्यतमो भावः पुरुषः सोऽभिधीयते ॥ ४॥

तमो रजः सत्त्वमिति प्रकृतेरभवन् गुणाः ।

मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ ५॥

तेभ्यः समभवत्सूत्रं महान् सूत्रेण संयुतः ।

ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः ॥ ६॥

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् ।

तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः ॥ ७॥

अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च ।

तैजसाद्देवता आसन्नेकादश च वैकृतात् ॥ ८॥

मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः ।

अण्डमुत्पादयामासुर्ममायतनमुत्तमम् ॥ ९॥

तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ ।

मम नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः ॥ १०॥

सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् ।

लोकान् सपालान् विश्वात्मा भूर्भुवःस्वरिति त्रिधा ॥ ११॥

देवानामोक आसीत्स्वर्भूतानां च भुवः पदम् ।

मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात्परम् ॥ १२॥

अधोऽसुराणां नागानां भूमेरोकोऽसृजत्प्रभुः ।

त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ १३॥

योगस्य तपसश्चैव न्यासस्य गतयोऽमलाः ।

महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः ॥ १४॥

मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् ।

गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति ॥ १५॥

अणुर्बृहत्कृशः स्थूलो यो यो भावः प्रसिध्यति ।

सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ १६॥

यस्तु यस्यादिरन्तश्च स वै मध्यं च तस्य सन् ।

विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ १७॥

यदुपादाय पूर्वस्तु भावो विकुरुतेऽपरम् ।

आदिरन्तो यदा यस्य तत्सत्यमभिधीयते ॥ १८॥

प्रकृतिर्यस्योपादानमाधारः पुरुषः परः ।

सतोऽभिव्यञ्जकः कालो ब्रह्म तत्त्रितयं त्वहम् ॥ १९॥

सर्गः प्रवर्तते तावत्पौर्वापर्येण नित्यशः ।

महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् ॥ २०॥

विराण्मयासाद्यमानो लोककल्पविकल्पकः ।

पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ २१॥

अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते ।

धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते ॥ २२॥

अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे ।

लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ २३॥

रूपं वायौ स च स्पर्शे लीयते सोऽपि चाम्बरे ।

अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ २४॥

योनिर्वैकारिके सौम्य लीयते मनसीश्वरे ।

शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः ॥ २५॥

स लीयते महान् स्वेषु गुणेसु गुणवत्तमः ।

तेऽव्यक्ते सम्प्रलीयन्ते तत्काले लीयतेऽव्यये ॥ २६॥

कालो मायामये जीवे जीव आत्मनि मय्यजे ।

आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ २७॥

एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः ।

मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ २८॥

एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः ।

प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॥ २९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे चतुर्विंशोऽध्यायः २४

 

नमो भगवते वासुदेवाय

पञ्चविंशोऽध्यायः२५

श्रीभगवानुवाच

गुणानामसमिश्राणां पुमान् येन यथा भवेत् ।

तन्मे पुरुषवर्येदमुपधारय शंसतः ॥ १॥

शमो दमस्तितिक्षेक्षा तपः सत्यं दया स्मृतिः ।

तुष्टिस्त्यागोऽस्पृहा श्रद्धा ह्रीर्दयादिः स्वनिर्वृतिः ॥ २॥

काम ईहा मदस्तृष्णा स्तम्भ आशीर्भिदा सुखम् ।

मदोत्साहो यशः प्रीतिर्हास्यं वीर्यं बलोद्यमः ॥ ३॥

क्रोधो लोभोऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः ।

शोकमोहौ विषादार्ती निद्राऽऽशा भीरनुद्यमः ॥ ४॥

सत्त्वस्य रजसश्चैतास्तमसश्चानुपूर्वशः ।

वृत्तयो वर्णितप्रायाः सन्निपातमथो श‍ृणु ॥ ५॥

सन्निपातस्त्वहमिति ममेत्युद्धव या मतिः ।

व्यवहारः सन्निपातो मनो मात्रेन्द्रियासुभिः ॥ ६॥

धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः ।

गुणानां सन्निकर्षोऽयं श्रद्धारतिधनावहः ॥ ७॥

प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे ।

स्वधर्मे चानुतिष्ठेत गुणानां समितिर्हि सा ॥ ८॥

पुरुषं सत्त्वसंयुक्तमनुमीयाच्छमादिभिः ।

कामादिभी रजोयुक्तं क्रोधाद्यैस्तमसा युतम् ॥ ९॥

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः ।

तं सत्त्वप्रकृतिं विद्यात्पुरुषं स्त्रियमेव वा ॥ १०॥

यदा आशिष आशास्य मां भजेत स्वकर्मभिः ।

तं रजःप्रकृतिं विद्याद्धिंसामाशास्य तामसम् ॥ ११॥

सत्त्वं रजस्तम इति गुणा जीवस्य नैव मे ।

चित्तजा यैस्तु भूतानां सज्जमानो निबध्यते ॥ १२॥

यदेतरौ जयेत्सत्त्वं भास्वरं विशदं शिवम् ।

तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् ॥ १३॥

यदा जयेत्तमः सत्त्वं रजः सङ्गं भिदा चलम् ।

तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ १४॥

यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् ।

युज्येत शोकमोहाभ्यां निद्रया हिंसयाऽऽशया ॥ १५॥

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः ।

देहेऽभयं मनोऽसङ्गं तत्सत्त्वं विद्धि मत्पदम् ॥ १६॥

विकुर्वन् क्रियया चाधीरनिवृत्तिश्च चेतसाम् ।

गात्रास्वास्थ्यं मनोभ्रान्तं रज एतैर्निशामय ॥ १७॥

सीदच्चित्तं विलीयेत चेतसो ग्रहणेऽक्षमम् ।

मनो नष्टं तमो ग्लानिस्तमस्तदुपधारय ॥ १८॥

एधमाने गुणे सत्त्वे देवानां बलमेधते ।

असुराणां च रजसि तमस्युद्धव रक्षसाम् ॥ १९॥

सत्त्वाज्जागरणं विद्याद्रजसा स्वप्नमादिशेत् ।

प्रस्वापं तमसा जन्तोस्तुरीयं त्रिषु सन्ततम् ॥ २०॥

उपर्युपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः ।

तमसाधोऽध आमुख्याद्रजसान्तरचारिणः ॥ २१॥

सत्त्वे प्रलीनाः स्वर्यान्ति नरलोकं रजोलयाः ।

तमोलयास्तु निरयं यान्ति मामेव निर्गुणाः ॥ २२॥

मदर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् ।

राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ २३॥

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् ।

प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ २४॥

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।

तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ २५॥

सात्त्विकः कारकोऽसङ्गी रागान्धो राजसः स्मृतः ।

तामसः स्मृतिविभ्रष्टो निर्गुणो मदपाश्रयः ॥ २६॥

सात्त्विक्याध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी ।

तामस्यधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ २७॥

पथ्यं पूतमनायस्तमाहार्यं सात्त्विकं स्मृतम् ।

राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदा शुचि ॥ २८॥

सात्त्विकं सुखमात्मोत्थं विषयोत्थं तु राजसम् ।

तामसं मोहदैन्योत्थं निर्गुणं मदपाश्रयम् ॥ २९॥

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः ।

श्रद्धावस्थाकृतिर्निष्ठा त्रैगुण्यः सर्व एव हि ॥ ३०॥

सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः ।

दृष्टं श्रुतमनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ ३१॥

एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः ।

येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः ।

भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ ३२॥

तस्माद्देहमिमं लब्ध्वा ज्ञानविज्ञानसम्भवम् ।

गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ ३३॥

निःसङ्गो मां भजेद्विद्वानप्रमत्तो जितेन्द्रियः ।

रजस्तमश्चाभिजयेत्सत्त्वसंसेवया मुनिः ॥ ३४॥

सत्त्वं चाभिजयेद्युक्तो नैरपेक्ष्येण शान्तधीः ।

सम्पद्यते गुणैर्मुक्तो जीवो जीवं विहाय माम् ॥ ३५॥

जीवो जीवविनिर्मुक्तो गुणैश्चाशयसम्भवैः ।

मयैव ब्रह्मणा पूर्णो न बहिर्नान्तरश्चरेत् ॥ ३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां एकादशस्कन्धे पञ्चविंशोऽध्यायः २५

 

नमो भगवते वासुदेवाय

षड्विंशोऽध्यायः२६

श्रीभगवानुवाच

मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः ।

आनन्दं परमात्मानमात्मस्थं समुपैति माम् ॥ १॥

गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।

गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।

वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः ॥ २॥

सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।

तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत् ॥ ३॥

ऐलः सम्राडिमां गाथामगायत बृहच्छ्रवाः ।

उर्वशीविरहान्मुह्यन् निर्विण्णः शोकसंयमे ॥ ४॥

त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः ।

विलपन्नन्वगाज्जाये घोरे तिष्ठेति विक्लवः ॥ ५॥

कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः ।

न वेद यान्तीर्नायान्तीरुर्वश्याकृष्टचेतनः ॥ ६॥

ऐल उवाच

अहो मे मोहविस्तारः कामकश्मलचेतसः ।

देव्या गृहीतकण्ठस्य नायुः खण्डा इमे स्मृताः ॥ ७॥

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया ।

मुषितो वर्षपूगानां बताहानि गतान्युत ॥ ८॥

अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः ।

क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः ॥ ९॥

सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।

यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद्रुदन् ॥ १०॥

कुतस्तस्यानुभावः स्यात्तेज ईशत्वमेव वा ।

योऽन्वगच्छं स्त्रियं यान्तीं खरवत्पादताडितः ॥ ११॥

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।

किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम् ॥ १२॥

स्वार्थस्याकोविदं धिङ्मां मूर्खं पण्डितमानिनम् ।

योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः ॥ १३॥

सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् ।

न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा ॥ १४॥

पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।

आत्मारामेश्वरमृते भगवन्तमधोक्षजम् ॥ १५॥

बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।

मनो गतो महामोहो नापयात्यजितात्मनः ॥ १६॥

किमेतया नोपकृतं रज्ज्वा वा सर्पचेतसः ।

रज्जुस्वरूपाविदुषो योऽहं यदजितेन्द्रियः ॥ १७॥

क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः ।

क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः ॥ १८॥

पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।

किमात्मनः किं सुहृदामिति यो नावसीयते ॥ १९॥

तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।

अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियाः ॥ २०॥

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ ।

विण्मूत्रपूये रमतां कृमीणां कियदन्तरम् ॥ २१॥

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।

विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥ २२॥

अदृष्टादश्रुताद्भावान्न भाव उपजायते ।

असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ २३॥

तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।

विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम् ॥ २४॥

श्रीभगवानुवाच

एवं प्रगायन् नृपदेवदेवः

स उर्वशीलोकमथो विहाय ।

आत्मानमात्मन्यवगम्य मां वै

उपारमज्ज्ञानविधूतमोहः ॥ २५॥

ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।

सन्त एतस्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः ॥ २६॥

सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ २७॥

तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।

सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्यघम् ॥ २८॥

ता ये श‍ृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।

मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि ॥ २९॥

भक्तिं लब्धवतः साधोः किमन्यदवशिष्यते ।

मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि ॥ ३०॥

यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।

शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा ॥ ३१॥

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् ।

सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम् ॥ ३२॥

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् ।

धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणम् ॥ ३३॥

सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।

देवता बान्धवाः सन्तः सन्त आत्माहमेव च ॥ ३४॥

वैतसेनस्ततोऽप्येवमुर्वश्या लोकनिस्पृहः ।

मुक्तसङ्गो महीमेतामात्मारामश्चचार ह ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे षड्विंशोऽध्यायः २६

 

नमो भगवते वासुदेवाय

सप्तविंशोऽध्यायः२७

उद्धव उवाच

क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो ।

यस्मात्त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ १॥

एतद्वदन्ति मुनयो मुहुर्निःश्रेयसं नृणाम् ।

नारदो भगवान् व्यास आचार्योऽङ्गिरसः सुतः ॥ २॥

निःसृतं ते मुखाम्भोजाद्यदाह भगवानजः ।

पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ ३॥

एतद्वै सर्ववर्णानामाश्रमाणां च सम्मतम् ।

श्रेयसामुत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ ४॥

एतत्कमलपत्राक्ष कर्मबन्धविमोचनम् ।

भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ ५॥

श्रीभगवानुवाच

न ह्यन्तोऽनन्तपारस्य कर्मकाण्डस्य चोद्धव ।

सङ्क्षिप्तं वर्णयिष्यामि यथावदनुपूर्वशः ॥ ६॥

वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखः ।

त्रयाणामीप्सितेनैव विधिना मां समर्चयेत् ॥ ७॥

यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः ।

यथा यजेत मां भक्त्या श्रद्धया तन्निबोध मे ॥ ८॥

अर्चायां स्थण्डिलेऽग्नौ वा सूर्ये वाप्सु हृदि द्विजे ।

द्रव्येण भक्तियुक्तोऽर्चेत्स्वगुरुं माममायया ॥ ९॥

पूर्वं स्नानं प्रकुर्वीत धौतदन्तोऽङ्गशुद्धये ।

उभयैरपि च स्नानं मन्त्रैर्मृद्ग्रहणादिना ॥ १०॥

सन्ध्योपास्त्यादि कर्माणि वेदेनाचोदितानि मे ।

पूजां तैः कल्पयेत्सम्यक् सङ्कल्पः कर्मपावनीम् ॥ ११॥

शैली दारुमयी लौही लेप्या लेख्या च सैकती ।

मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ १२॥

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।

उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ॥ १३॥

अस्थिरायां विकल्पः स्यात्स्थण्डिले तु भवेद्द्वयम् ।

स्नपनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥ १४॥

द्रव्यैः प्रसिद्धैर्मद्यागः प्रतिमादिष्वमायिनः ।

भक्तस्य च यथा लब्धैर्हृदि भावेन चैव हि ॥ १५॥

स्नानालङ्करणं प्रेष्ठमर्चायामेव तूद्धव ।

स्थण्डिले तत्त्वविन्यासो वह्नावाज्यप्लुतं हविः ॥ १६॥

सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः ।

श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्यपि ॥ १७॥

भूर्यप्यभक्तोपाहृतं न मे तोषाय कल्पते ।

गन्धो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः ॥ १८॥

शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः ।

आसीनः प्रागुदग्वार्चेदर्चायामथ सम्मुखः ॥ १९॥

कृतन्यासः कृतन्यासां मदर्चां पाणिना मृजेत् ।

कलशं प्रोक्षणीयं च यथावदुपसाधयेत् ॥ २०॥

तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ।

प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैश्च साधयेत् ॥ २१॥

पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दैशिकः ।

हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ २२॥

पिण्डे वाय्वग्निसंशुद्धे हृत्पद्मस्थां परां मम ।

अण्वीं जीवकलां ध्यायेन्नादान्ते सिद्धभाविताम् ॥ २३॥

तयाऽऽत्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः ।

आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ २४॥

पाद्योपस्पर्शार्हणादीनुपचारान् प्रकल्पयेत् ।

धर्मादिभिश्च नवभिः कल्पयित्वाऽऽसनं मम ॥ २५॥

पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ।

उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ २६॥

सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् ।

मुसलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ २७॥

नन्दं सुनन्दं गरुडं प्रचण्डं चण्डमेव च ।

महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ २८॥

दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून् सुरान् ।

स्वे स्वे स्थाने त्वभिमुखान् पूजयेत्प्रोक्षणादिभिः ॥ २९॥

चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः ।

सलिलैः स्नापयेन्मन्त्रैर्नित्यदा विभवे सति ॥ ३०॥

स्वर्णघर्मानुवाकेन महापुरुषविद्यया ।

पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ ३१॥

वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः ।

अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ ३२॥

पाद्यमाचमनीयं च गन्धं सुमनसोऽक्षतान् ।

धूपदीपोपहार्याणि दद्यान्मे श्रद्धयार्चकः ॥ ३३॥

गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ।

संयावदधिसूपांश्च नैवेद्यं सति कल्पयेत् ॥ ३४॥

अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् ।

अन्नाद्यगीतनृत्यादि पर्वणि स्युरुतान्वहम् ॥ ३५॥

विधिना विहिते कुण्डे मेखलागर्तवेदिभिः ।

अग्निमाधाय परितः समूहेत्पाणिनोदितम् ॥ ३६॥

परिस्तीर्याथ पर्युक्षेदन्वाधाय यथाविधि ।

प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ ३७॥

तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः ।

लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ ३८॥

स्फुरत्किरीटकटककटिसूत्रवराङ्गदम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ ३९॥

ध्यायन्नभ्यर्च्य दारूणि हविषाभिघृतानि च ।

प्रास्याज्यभागावाघारौ दत्त्वा चाज्यप्लुतं हविः ॥ ४०॥

जुहुयान्मूलमन्त्रेण षोडशर्चावदानतः ।

धर्मादिभ्यो यथा न्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ ४१॥

अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ।

मूलमन्त्रं जपेद्ब्रह्म स्मरन् नारायणात्मकम् ॥ ४२॥

दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत् ।

मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हयेत् ॥ ४३॥

उपगायन् गृणन् नृत्यन् कर्माण्यभिनयन् मम ।

मत्कथाः श्रावयन् श‍ृण्वन् मुहूर्तं क्षणिको भवेत् ॥ ४४॥

स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ।

स्तुत्वा प्रसीद भगवन्निति वन्देत दण्डवत् ॥ ४५॥

शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ।

प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥ ४६॥

इति शेषां मया दत्तां शिरस्याधाय सादरम् ।

उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि तत्पुनः ॥ ४७॥

अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् ।

सर्वभूतेष्वात्मनि च सर्वात्माहमवस्थितः ॥ ४८॥

एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।

अर्चन्नुभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ४९॥

मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद्दृढम् ।

पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ ५०॥

पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ।

क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात् ॥ ५१॥

प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ।

पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ ५२॥

मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति ।

भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ ५३॥

यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः ।

वृत्तिं स जायते विड्भुग् वर्षाणामयुतायुतम् ॥ ५४॥

कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च ।

कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ ५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे सप्तविंशोऽध्यायः २७

 

नमो भगवते वासुदेवाय

अष्टाविंशोऽध्यायः२८

श्रीभगवानुवाच

परस्वभावकर्माणि न प्रशंसेन्न गर्हयेत् ।

विश्वमेकात्मकं पश्यन् प्रकृत्या पुरुषेण च ॥ १॥

परस्वभावकर्माणि यः प्रशंसति निन्दति ।

स आशु भ्रश्यते स्वार्थादसत्यभिनिवेशतः ॥ २॥

तैजसे निद्रयाऽऽपन्ने पिण्डस्थो नष्टचेतनः ।

मायां प्राप्नोति मृत्युं वा तद्वन्नानार्थदृक् पुमान् ॥ ३॥

किं भद्रं किमभद्रं वा द्वैतस्यावस्तुनः कियत् ।

वाचोदितं तदनृतं मनसा ध्यातमेव च ॥ ४॥

छाया प्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः ।

एवं देहादयो भावा यच्छन्त्यामृत्युतो भयम् ॥ ५॥

आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।

त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ ६॥

तस्मान्न ह्यात्मनोऽन्यस्मादन्यो भावो निरूपितः ।

निरूपितेयं त्रिविधा निर्मूला भातिरात्मनि ।

इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ ७॥

एतद्विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।

न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ ८॥

प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा ।

आद्यन्तवदसज्ज्ञात्वा निःसङ्गो विचरेदिह ॥ ९॥

उद्धव उवाच

नैवात्मनो न देहस्य संसृतिर्द्रष्टृदृश्ययोः ।

अनात्मस्वदृशोरीश कस्य स्यादुपलभ्यते ॥ १०॥

आत्माव्ययोऽगुणः शुद्धः स्वयञ्ज्योतिरनावृतः ।

अग्निवद्दारुवदचिद्देहः कस्येह संसृतिः ॥ ११॥

श्रीभगवानुवाच

यावद्देहेन्द्रियप्राणैरात्मनः सन्निकर्षणम् ।

संसारः फलवांस्तावदपार्थोऽप्यविवेकिनः ॥ १२॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ १३॥

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ १४॥

शोकहर्षभयक्रोधलोभमोहस्पृहादयः ।

अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः ॥ १५॥

देहेन्द्रियप्राणमनोऽभिमानो

जीवोऽन्तरात्मा गुणकर्ममूर्तिः ।

सूत्रं महानित्युरुधेव गीतः

संसार आधावति कालतन्त्रः ॥ १६॥

अमूलमेतद्बहुरूपरूपितं

मनोवचःप्राणशरीरकर्म ।

ज्ञानासिनोपासनया शितेन-

च्छित्त्वा मुनिर्गां विचरत्यतृष्णः ॥ १७॥

ज्ञानं विवेको निगमस्तपश्च

प्रत्यक्षमैतिह्यमथानुमानम् ।

आद्यन्तयोरस्य यदेव केवलं

कालश्च हेतुश्च तदेव मध्ये ॥ १८॥

यथा हिरण्यं स्वकृतं पुरस्तात्

पश्चाच्च सर्वस्य हिरण्मयस्य ।

तदेव मध्ये व्यवहार्यमाणं

नानापदेशैरहमस्य तद्वत् ॥ १९॥

विज्ञानमेतत्त्रियवस्थमङ्ग

गुणत्रयं कारणकार्यकर्तृ ।

समन्वयेन व्यतिरेकतश्च

येनैव तुर्येण तदेव सत्यम् ॥ २०॥

न यत्पुरस्तादुत यन्न पश्चात्

मध्ये च तन्न व्यपदेशमात्रम् ।

भूतं प्रसिद्धं च परेण यद्य-

त्तदेव तत्स्यादिति मे मनीषा ॥ २१॥

अविद्यमानोऽप्यवभासते यो

वैकारिको राजससर्ग एषः ।

ब्रह्म स्वयञ्ज्योतिरतो विभाति

ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ २२॥

एवं स्फुटं ब्रह्मविवेकहेतुभिः

परापवादेन विशारदेन ।

छित्त्वाऽऽत्मसन्देहमुपारमेत

स्वानन्दतुष्टोऽखिलकामुकेभ्यः ॥ २३॥

नात्मा वपुः पार्थिवमिन्द्रियाणि

देवा ह्यसुर्वायुर्जलं हुताशः ।

मनोऽन्नमात्रं धिषणा च सत्त्व-

महङ्कृतिः खं क्षितिरर्थसाम्यम् ॥ २४॥

समाहितैः कः करणैर्गुणात्मभि-

र्गुणो भवेन्मत्सुविविक्तधाम्नः ।

विक्षिप्यमाणैरुत किं नु दूषणं

घनैरुपेतैर्विगतै रवेः किम् ॥ २५॥

यथा नभो वाय्वनलाम्बुभूगुणै-

र्गतागतैर्वर्तुगुणैर्न सज्जते ।

तथाक्षरं सत्त्वरजस्तमोमलै-

रहम्मतेः संसृतिहेतुभिः परम् ॥ २६॥

तथापि सङ्गः परिवर्जनीयो

गुणेषु मायारचितेषु तावत् ।

मद्भक्तियोगेन दृढेन यावद्-

रजो निरस्येत मनः कषायः ॥ २७॥

यथाऽऽमयोऽसाधुचिकित्सितो नृणां

पुनः पुनः सन्तुदति प्ररोहन् ।

एवं मनोपक्वकषायकर्म

कुयोगिनं विध्यति सर्वसङ्गम् ॥ २८॥

कुयोगिनो ये विहितान्तरायै-

र्मनुष्यभूतैस्त्रिदशोपसृष्टैः ।

ते प्राक्तनाभ्यासबलेन भूयो

युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ २९॥

करोति कर्म क्रियते च जन्तुः

केनाप्यसौ चोदित आनिपतात् ।

न तत्र विद्वान् प्रकृतौ स्थितोऽपि

निवृत्ततृष्णः स्वसुखानुभूत्या ॥ ३०॥

तिष्ठन्तमासीनमुत व्रजन्तं

शयानमुक्षन्तमदन्तमन्नम् ।

स्वभावमन्यत्किमपीहमान-

मात्मानमात्मस्थमतिर्न वेद ॥ ३१॥

यदि स्म पश्यत्यसदिन्द्रियार्थं

नानानुमानेन विरुद्धमन्यत् ।

न मन्यते वस्तुतया मनीषी

स्वाप्नं यथोत्थाय तिरोदधानम् ॥ ३२॥

पूर्वं गृहीतं गुणकर्मचित्र-

मज्ञानमात्मन्यविविक्तमङ्ग ।

निवर्तते तत्पुनरीक्षयैव

न गृह्यते नापि विसृज्य आत्मा ॥ ३३॥

यथा हि भानोरुदयो नृचक्षुषां

तमो निहन्यान्न तु सद्विधत्ते ।

एवं समीक्षा निपुणा सती मे

हन्यात्तमिस्रं पुरुषस्य बुद्धेः ॥ ३४॥

एष स्वयञ्ज्योतिरजोऽप्रमेयो

महानुभूतिः सकलानुभूतिः ।

एकोऽद्वितीयो वचसां विरामे

येनेषिता वागसवश्चरन्ति ॥ ३५॥

एतावानात्मसम्मोहो यद्विकल्पस्तु केवले ।

आत्मन्नृते स्वमात्मानमवलम्बो न यस्य हि ॥ ३६॥

यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् ।

व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम् ॥ ३७॥

योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः ।

उपसर्गैर्विहन्येत तत्रायं विहितो विधिः ॥ ३८॥

योगधारणया कांश्चिदासनैर्धारणान्वितैः ।

तपोमन्त्रौषधैः कांश्चिदुपसर्गान् विनिर्दहेत् ॥ ३९॥

कांश्चिन्ममानुध्यानेन नामसङ्कीर्तनादिभिः ।

योगेश्वरानुवृत्त्या वा हन्यादशुभदान् शनैः ॥ ४०॥

केचिद्देहमिमं धीराः सुकल्पं वयसि स्थिरम् ।

विधाय विविधोपायैरथ युञ्जन्ति सिद्धये ॥ ४१॥

न हि तत्कुशलादृत्यं तदायासो ह्यपार्थकः ।

अन्तवत्त्वाच्छरीरस्य फलस्येव वनस्पतेः ॥ ४२॥

योगं निषेवतो नित्यं कायश्चेत्कल्पतामियात् ।

तच्छ्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः ॥ ४३॥

योगचर्यामिमां योगी विचरन् मदपाश्रयः ।

नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे अष्टाविंशोऽध्यायः २८

 

नमो भगवते वासुदेवाय

एकोनत्रिंशोऽध्यायः२९

उद्धव उवाच

सुदुश्चरामिमां मन्ये योगचर्यामनात्मनः ।

यथाञ्जसा पुमान् सिद्ध्येत्तन्मे ब्रूह्यञ्जसाच्युत ॥ १॥

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।

विषीदन्त्यसमाधानान्मनोनिग्रहकर्शिताः ॥ २॥

अथात आनन्ददुघं पदाम्बुजं

हंसाः श्रयेरन्नरविन्दलोचन ।

सुखं नु विश्वेश्वर योगकर्मभि-

स्त्वन्माययामी विहता न मानिनः ॥ ३॥

किं चित्रमच्युत तवैतदशेषबन्धो

दासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।

योऽरोचयत्सह मृगैः स्वयमीश्वराणां

श्रीमत्किरीटतटपीडितपादपीठः ॥ ४॥

तं त्वाखिलात्मदयितेश्वरमाश्रितानां

सर्वार्थदं स्वकृतविद्विसृजेत को नु ।

को वा भजेत्किमपि विस्मृतयेऽनुभूत्यै

किं वा भवेन्न तव पादरजोजुषां नः ॥ ५॥

नैवोपयन्त्यपचितिं कवयस्तवेश

ब्रह्मायुषापि कृतमृद्धमुदः स्मरन्तः ।

योऽन्तर्बहिस्तनुभृतामशुभं विधुन्व-

न्नाचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ ६॥

श्रीशुक उवाच

इत्युद्धवेनात्यनुरक्तचेतसा

पृष्टो जगत्क्रीडनकः स्वशक्तिभिः ।

गृहीतमूर्तित्रय ईश्वरेश्वरो

जगाद सप्रेममनोहरस्मितः ॥ ७॥

श्रीभगवानुवाच

हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् ।

यान् श्रद्धयाऽऽचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ ८॥

कुर्यात्सर्वाणि कर्माणि मदर्थं शनकैः स्मरन् ।

मय्यर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ ९॥

देशान् पुण्यानाश्रयेत मद्भक्तैः साधुभिः श्रितान् ।

देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ १०॥

पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् ।

कारयेद्गीतनृत्याद्यैर्महाराजविभूतिभिः ॥ ११॥

मामेव सर्वभूतेषु बहिरन्तरपावृतम् ।

ईक्षेतात्मनि चात्मानं यथा खममलाशयः ॥ १२॥

इति सर्वाणि भूतानि मद्भावेन महाद्युते ।

सभाजयन् मन्यमानो ज्ञानं केवलमाश्रितः ॥ १३॥

ब्राह्मणे पुल्कसे स्तेने ब्रह्मण्येऽर्के स्फुलिङ्गके ।

अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ १४॥

नरेष्वभीक्ष्णं मद्भावं पुंसो भावयतोऽचिरात् ।

स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ १५॥

विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् ।

प्रणमेद्दण्डवद्भूमावाश्वचाण्डालगोखरम् ॥ १६॥

यावत्सर्वेषु भूतेषु मद्भावो नोपजायते ।

तावदेवमुपासीत वाङ्मनःकायवृत्तिभिः ॥ १७॥

सर्वं ब्रह्मात्मकं तस्य विद्ययाऽऽत्ममनीषया ।

परिपश्यन्नुपरमेत्सर्वतो मुक्तसंशयः ॥ १८॥

अयं हि सर्वकल्पानां सध्रीचीनो मतो मम ।

मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ १९॥

न ह्यङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्वपि ।

मया व्यवसितः सम्यङ्निर्गुणत्वादनाशिषः ॥ २०॥

यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् ।

तदायासो निरर्थः स्याद्भयादेरिव सत्तम ॥ २१॥

एषा बुद्धिमतां बुद्धिर्मनीषा च मनीषिणाम् ।

यत्सत्यमनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ २२॥

एष तेऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः ।

समासव्यासविधिना देवानामपि दुर्गमः ॥ २३॥

अभीक्ष्णशस्ते गदितं ज्ञानं विस्पष्टयुक्तिमत् ।

एतद्विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ २४॥

सुविविक्तं तव प्रश्नं मयैतदपि धारयेत् ।

सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ २५॥

य एतन्मम भक्तेषु सम्प्रदद्यात्सुपुष्कलम् ।

तस्याहं ब्रह्मदायस्य ददाम्यात्मानमात्मना ॥ २६॥

य एतत्समधीयीत पवित्रं परमं शुचि ।

स पूयेताहरहर्मां ज्ञानदीपेन दर्शयन् ॥ २७॥

य एतच्छ्रद्धया नित्यमव्यग्रः श‍ृणुयान्नरः ।

मयि भक्तिं परां कुर्वन् कर्मभिर्न स बध्यते ॥ २८॥

अप्युद्धव त्वया ब्रह्म सखे समवधारितम् ।

अपि ते विगतो मोहः शोकश्चासौ मनोभवः ॥ २९॥

नैतत्त्वया दाम्भिकाय नास्तिकाय शठाय च ।

अशुश्रूषोरभक्ताय दुर्विनीताय दीयताम् ॥ ३०॥

एतैर्दोषैर्विहीनाय ब्रह्मण्याय प्रियाय च ।

साधवे शुचये ब्रूयाद्भक्तिः स्याच्छूद्रयोषिताम् ॥ ३१॥

नैतद्विज्ञाय जिज्ञासोर्ज्ञातव्यमवशिष्यते ।

पीत्वा पीयूषममृतं पातव्यं नावशिष्यते ॥ ३२॥

ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे ।

यावानर्थो नृणां तात तावांस्तेऽहं चतुर्विधः ॥ ३३॥

मर्त्यो यदा त्यक्तसमस्तकर्मा

निवेदितात्मा विचिकीर्षितो मे ।

तदामृतत्वं प्रतिपद्यमानो

मयाऽऽत्मभूयाय च कल्पते वै ॥ ३४॥

श्रीशुक उवाच

स एवमादर्शितयोगमार्ग-

स्तदोत्तमश्लोकवचो निशम्य ।

बद्धाञ्जलिः प्रीत्युपरुद्धकण्ठो

न किञ्चिदूचेऽश्रुपरिप्लुताक्षः ॥ ३५॥

विष्टभ्य चित्तं प्रणयावघूर्णं

धैर्येण राजन् बहुमन्यमानः ।

कृताञ्जलिः प्राह यदुप्रवीरं

शीर्ष्णा स्पृशंस्तच्चरणारविन्दम् ॥ ३६॥

उद्धव उवाच

विद्रावितो मोहमहान्धकारो

य आश्रितो मे तव सन्निधानात् ।

विभावसोः किं नु समीपगस्य

शीतं तमो भीः प्रभवन्त्यजाद्य ॥ ३७॥

प्रत्यर्पितो मे भवतानुकम्पिना

भृत्याय विज्ञानमयः प्रदीपः ।

हित्वा कृतज्ञस्तव पादमूलं

कोऽन्यं समीयाच्छरणं त्वदीयम् ॥ ३८॥

वृक्णश्च मे सुदृढः स्नेहपाशो

दाशार्हवृष्ण्यन्धकसात्वतेषु ।

प्रसारितः सृष्टिविवृद्धये त्वया

स्वमायया ह्यात्मसुबोधहेतिना ॥ ३९॥

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।

यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ ४०॥

श्रीभगवानुवाच

गच्छोद्धव मयाऽऽदिष्टो बदर्याख्यं ममाश्रमम् ।

तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ ४१॥

ईक्षयालकनन्दाया विधूताशेषकल्मषः ।

वसानो वल्कलान्यङ्ग वन्यभुक् सुखनिःस्पृहः ॥ ४२॥

तितिक्षुर्द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः ।

शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ ४३॥

मत्तोऽनुशिक्षितं यत्ते विविक्तमनुभावयन् ।

मय्यावेशितवाक् चित्तो मद्धर्मनिरतो भव ।

अतिव्रज्य गतीस्तिस्रो मामेष्यसि ततः परम् ॥ ४४॥

श्रीशुक उवाच

स एवमुक्तो हरिमेधसोद्धवः

प्रदक्षिणं तं परिसृत्य पादयोः ।

शिरो निधायाश्रुकलाभिरार्द्रधी-

र्न्यषिञ्चदद्वन्द्वपरोऽप्यपक्रमे ॥ ४५॥

सुदुस्त्यजस्नेहवियोगकातरो

न शक्नुवंस्तं परिहातुमातुरः ।

कृच्छ्रं ययौ मूर्धनि भर्तृपादुके

बिभ्रन्नमस्कृत्य ययौ पुनः पुनः ॥ ४६॥

ततस्तमन्तर्हृदि सन्निवेश्य

गतो महाभागवतो विशालाम् ।

यथोपदिष्टां जगदेकबन्धुना

तपः समास्थाय हरेरगाद्गतिम् ॥ ४७॥

य एतदानन्दसमुद्रसम्भृतं

ज्ञानामृतं भागवताय भाषितम् ।

कृष्णेन योगेश्वरसेविताङ्घ्रिणा

सच्छ्रद्धयाऽऽसेव्य जगद्विमुच्यते ॥ ४८॥

भवभयमपहन्तुं ज्ञानविज्ञानसारं

निगमकृदुपजह्रे भृङ्गवद्वेदसारम् ।

अमृतमुदधितश्चापाययद्भृत्यवर्गान्

पुरुषमृषभमाद्यं कृष्णसंज्ञं नतोऽस्मि ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे एकोनत्रिंशोऽध्यायः २९

 

नमो भगवते वासुदेवाय

त्रिंशोऽध्यायः३०

राजोवाच

ततो महाभागवते उद्धवे निर्गते वनम् ।

द्वारवत्यां किमकरोद्भगवान् भूतभावनः ॥ १॥

ब्रह्मशापोपसंसृष्टे स्वकुले यादवर्षभः ।

प्रेयसीं सर्वनेत्राणां तनुं स कथमत्यजत् ॥ २॥

प्रत्याक्रष्टुं नयनमबला यत्र लग्नं न शेकुः

कर्णाविष्टं न सरति ततो यत्सतामात्मलग्नम् ।

यच्छ्रीर्वाचां जनयति रतिं किं नु मानं कवीनां

दृष्ट्वा जिष्णोर्युधि रथगतं यच्च तत्साम्यमीयुः ॥ ३॥

ऋषिरुवाच

दिवि भुव्यन्तरिक्षे च महोत्पातान् समुत्थितान् ।

दृष्ट्वाऽऽसीनान् सुधर्मायां कृष्णः प्राह यदूनिदम् ॥ ४॥

एते घोरा महोत्पाता द्वार्वत्यां यमकेतवः ।

मुहूर्तमपि न स्थेयमत्र नो यदुपुङ्गवाः ॥ ५॥

स्त्रियो बालाश्च वृद्धाश्च शङ्खोद्धारं व्रजन्त्वितः ।

वयं प्रभासं यास्यामो यत्र प्रत्यक्सरस्वती ॥ ६॥

तत्राभिषिच्य शुचय उपोष्य सुसमाहिताः ।

देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥ ७॥

ब्राह्मणांस्तु महाभागान् कृतस्वस्त्ययना वयम् ।

गोभूहिरण्यवासोभिर्गजाश्वरथवेश्मभिः ॥ ८॥

विधिरेष ह्यरिष्टघ्नो मङ्गलायनमुत्तमम् ।

देवद्विजगवां पूजा भूतेषु परमो भवः ॥ ९॥

इति सर्वे समाकर्ण्य यदुवृद्धा मधुद्विषः ।

तथेति नौभिरुत्तीर्य प्रभासं प्रययू रथैः ॥ १०॥

तस्मिन् भगवताऽऽदिष्टं यदुदेवेन यादवाः ।

चक्रुः परमया भक्त्या सर्वश्रेयोपबृंहितम् ॥ ११॥

ततस्तस्मिन् महापानं पपुर्मैरेयकं मधु ।

दिष्टविभ्रंशितधियो यद्द्रवैर्भ्रश्यते मतिः ॥ १२॥

महापानाभिमत्तानां वीराणां दृप्तचेतसाम् ।

कृष्णमायाविमूढानां सङ्घर्षः सुमहानभूत् ॥ १३॥

युयुधुः क्रोधसंरब्धा वेलायामाततायिनः ।

धनुर्भिरसिभिर्भल्लैर्गदाभिस्तोमरर्ष्टिभिः ॥ १४॥

पतत्पताकै रथकुञ्जरादिभिः

खरोष्ट्रगोभिर्महिषैर्नरैरपि ।

मिथः समेत्याश्वतरैः सुदुर्मदा

न्यहन् शरैर्दद्भिरिव द्विपा वने ॥ १५॥

प्रद्युम्नसाम्बौ युधि रूढमत्सरा-

वक्रूरभोजावनिरुद्धसात्यकी ।

सुभद्रसङ्ग्रामजितौ सुदारुणौ

गदौ सुमित्रासुरथौ समीयतुः ॥ १६॥

अन्ये च ये वै निशठोल्मुकादयः

सहस्रजिच्छतजिद्भानुमुख्याः ।

अन्योन्यमासाद्य मदान्धकारिता

जघ्नुर्मुकुन्देन विमोहिता भृशम् ॥ १७॥

दाशार्हवृष्ण्यन्धकभोजसात्वता

मध्वर्बुदा माथुरशूरसेनाः ।

विसर्जनाः कुकुराः कुन्तयश्च

मिथस्ततस्तेऽथ विसृज्य सौहृदम् ॥ १८॥

पुत्रा अयुध्यन् पितृभिर्भ्रातृभिश्च

स्वस्रीयदौहित्रपितृव्यमातुलैः ।

मित्राणि मित्रैः सुहृदः सुहृद्भि-

र्ज्ञातींस्त्वहन् ज्ञातय एव मूढाः ॥ १९॥

शरेषु हीयमानेषु भज्यमानेषु धन्वसु ।

शस्त्रेषु क्षीयमाणेषु मुष्टिभिर्जह्रुरेरकाः ॥ २०॥

ता वज्रकल्पा ह्यभवन् परिघा मुष्टिना भृताः ।

जघ्नुर्द्विषस्तैः कृष्णेन वार्यमाणास्तु तं च ते ॥ २१॥

प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः ।

हन्तुं कृतधियो राजन्नापन्ना आततायिनः ॥ २२॥

अथ तावपि सङ्क्रुद्धावुद्यम्य कुरुनन्दन ।

एरकामुष्टिपरिघौ चरन्तौ जघ्नतुर्युधि ॥ २३॥

ब्रह्मशापोपसृष्टानां कृष्णमायाऽऽवृतात्मनाम् ।

स्पर्धा क्रोधः क्षयं निन्ये वैणवोऽग्निर्यथा वनम् ॥ २४॥

एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः ।

अवतारितो भुवो भार इति मेनेऽवशेषितः ॥ २५॥

रामः समुद्रवेलायां योगमास्थाय पौरुषम् ।

तत्याज लोकं मानुष्यं संयोज्यात्मानमात्मनि ॥ २६॥

रामनिर्याणमालोक्य भगवान् देवकीसुतः ।

निषसाद धरोपस्थे तूष्णीमासाद्य पिप्पलम् ॥ २७॥

बिभ्रच्चतुर्भुजं रूपं भ्राजिष्णु प्रभया स्वया ।

दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥ २८॥

श्रीवत्साङ्कं घनश्यामं तप्तहाटकवर्चसम् ।

कौशेयाम्बरयुग्मेन परिवीतं सुमङ्गलम् ॥ २९॥

सुन्दरस्मितवक्त्राब्जं नीलकुन्तलमण्डितम् ।

पुण्डरीकाभिरामाक्षं स्फुरन्मकरकुण्डलम् ॥ ३०॥

कटिसूत्रब्रह्मसूत्रकिरीटकटकाङ्गदैः ।

हारनूपुरमुद्राभिः कौस्तुभेन विराजितम् ॥ ३१॥

वनमालापरीताङ्गं मूर्तिमद्भिर्निजायुधैः ।

कृत्वोरौ दक्षिणे पादमासीनं पङ्कजारुणम् ॥ ३२॥

मुसलावशेषायःखण्डकृतेषुर्लुब्धको जरा ।

मृगास्याकारं तच्चरणं विव्याध मृगशङ्कया ॥ ३३॥

चतुर्भुजं तं पुरुषं दृष्ट्वा स कृतकिल्बिषः ।

भीतः पपात शिरसा पादयोरसुरद्विषः ॥ ३४॥

अजानता कृतमिदं पापेन मधुसूदन ।

क्षन्तुमर्हसि पापस्य उत्तमश्लोक मेऽनघ ॥ ३५॥

यस्यानुस्मरणं नॄणामज्ञानध्वान्तनाशनम् ।

वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ ३६॥

तन्माऽऽशु जहि वैकुण्ठ पाप्मानं मृगलुब्धकम् ।

यथा पुनरहं त्वेवं न कुर्यां सदतिक्रमम् ॥ ३७॥

यस्यात्मयोगरचितं न विदुर्विरिञ्चो

रुद्रादयोऽस्य तनयाः पतयो गिरां ये ।

त्वन्मायया पिहितदृष्टय एतदञ्जः

किं तस्य ते वयमसद्गतयो गृणीमः ॥ ३८॥

श्रीभगवानुवाच

मा भैर्जरे त्वमुत्तिष्ठ काम एष कृतो हि मे ।

याहि त्वं मदनुज्ञातः स्वर्गं सुकृतिनां पदम् ॥ ३९॥

इत्यादिष्टो भगवता कृष्णेनेच्छाशरीरिणा ।

त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ ४०॥

दारुकः कृष्णपदवीमन्विच्छन्नधिगम्य ताम् ।

वायुं तुलसिकामोदमाघ्रायाभिमुखं ययौ ॥ ४१॥

तं तत्र तिग्मद्युभिरायुधैर्वृतं

ह्यश्वत्थमूले कृतकेतनं पतिम् ।

स्नेहप्लुतात्मा निपपात पादयो

रथादवप्लुत्य सबाष्पलोचनः ॥ ४२॥

अपश्यतस्त्वच्चरणाम्बुजं प्रभो

दृष्टिः प्रणष्टा तमसि प्रविष्टा ।

दिशो न जाने न लभे च शान्तिं

यथा निशायामुडुपे प्रणष्टे ॥ ४३॥

इति ब्रुवति सूते वै रथो गरुडलाञ्छनः ।

खमुत्पपात राजेन्द्र साश्वध्वज उदीक्षतः ॥ ४४॥

तमन्वगच्छन् दिव्यानि विष्णुप्रहरणानि च ।

तेनातिविस्मितात्मानं सूतमाह जनार्दनः ॥ ४५॥

गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः ।

सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्दशाम् ॥ ४६॥

द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः ।

मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ॥ ४७॥

स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।

अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ ४८॥

त्वं तु मद्धर्ममास्थाय ज्ञाननिष्ठ उपेक्षकः ।

मन्मायारचनामेतां विज्ञायोपशमं व्रज ॥ ४९॥

इत्युक्तस्तं परिक्रम्य नमस्कृत्य पुनः पुनः ।

तत्पादौ शीर्ष्ण्युपाधाय दुर्मनाः प्रययौ पुरीम् ॥ ५०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायामेकादशस्कन्धे त्रिंशोऽध्यायः ३०

 

नमो भगवते वासुदेवाय

एकत्रिंशोऽध्यायः३१

श्रीशुक उवाच

अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः ।

महेन्द्रप्रमुखा देवा मुनयः सप्रजेश्वराः ॥ १॥

पितरः सिद्धगन्धर्वा विद्याधरमहोरगाः ।

चारणा यक्षरक्षांसि किन्नराप्सरसो द्विजाः ॥ २॥

द्रष्टुकामा भगवतो निर्याणं परमोत्सुकाः ।

गायन्तश्च गृणन्तश्च शौरेः कर्माणि जन्म च ॥ ३॥

ववृषुः पुष्पवर्षाणि विमानावलिभिर्नभः ।

कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ ४॥

भगवान् पितामहं वीक्ष्य विभूतीरात्मनो विभुः ।

संयोज्यात्मनि चात्मानं पद्मनेत्रे न्यमीलयत् ॥ ५॥

लोकाभिरामां स्वतनुं धारणाध्यानमङ्गलम् ।

योगधारणयाऽऽग्नेय्यादग्ध्वा धामाविशत्स्वकम् ॥ ६॥

दिवि दुन्दुभयो नेदुः पेतुः सुमनसश्च खात् ।

सत्यं धर्मो धृतिर्भूमेः कीर्तिः श्रीश्चानु तं ययुः ॥ ७॥

देवादयो ब्रह्ममुख्या न विशन्तं स्वधामनि ।

अविज्ञातगतिं कृष्णं ददृशुश्चातिविस्मिताः ॥ ८॥

सौदामन्या यथाऽऽकाशे यान्त्या हित्वाभ्रमण्डलम् ।

गतिर्न लक्ष्यते मर्त्यैस्तथा कृष्णस्य दैवतैः ॥ ९॥

ब्रह्मरुद्रादयस्ते तु दृष्ट्वा योगगतिं हरेः ।

विस्मितास्तां प्रशंसन्तः स्वं स्वं लोकं ययुस्तदा ॥ १०॥

राजन् परस्य तनुभृज्जननाप्ययेहा

माया विडम्बनमवेहि यथा नटस्य ।

सृष्ट्वाऽऽत्मनेदमनुविश्य विहृत्य चान्ते

संहृत्य चात्ममहिमोपरतः स आस्ते ॥ ११॥

मर्त्येन यो गुरुसुतं यमलोकनीतं

त्वां चानयच्छरणदः परमास्त्रदग्धम् ।

जिग्येऽन्तकान्तकमपीशमसावनीशः

किं स्वावने स्वरनयन्मृगयुं सदेहम् ॥ १२॥

तथाप्यशेषस्थितिसम्भवाप्यये-

ष्वनन्यहेतुर्यदशेषशक्तिधृक् ।

नैच्छत्प्रणेतुं वपुरत्र शेषितं

मर्त्येन किं स्वस्थगतिं प्रदर्शयन् ॥ १३॥

य एतां प्रातरुत्थाय कृष्णस्य पदवीं पराम् ।

प्रयतः कीर्तयेद्भक्त्या तामेवाप्नोत्यनुत्तमाम् ॥ १४॥

दारुको द्वारकामेत्य वसुदेवोग्रसेनयोः ।

पतित्वा चरणावस्रैर्न्यषिञ्चत्कृष्णविच्युतः ॥ १५॥

कथयामास निधनं वृष्णीनां कृत्स्नशो नृप ।

तच्छ्रुत्वोद्विग्नहृदया जनाः शोकविर्मूर्च्छिताः ॥ १६॥

तत्र स्म त्वरिता जग्मुः कृष्णविश्लेषविह्वलाः ।

व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥ १७॥

देवकी रोहिणी चैव वसुदेवस्तथा सुतौ ।

कृष्णरामावपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥ १८॥

प्राणांश्च विजहुस्तत्र भगवद्विरहातुराः ।

उपगुह्य पतींस्तात चितामारुरुहुः स्त्रियः ॥ १९॥

रामपत्न्यश्च तद्देहमुपगुह्याग्निमाविशन् ।

वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः ।

कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्यास्तदात्मिकाः ॥ २०॥

अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः ।

आत्मानं सान्त्वयामास कृष्णगीतैः सदुक्तिभिः ॥ २१॥

बन्धूनां नष्टगोत्राणामर्जुनः साम्परायिकम् ।

हतानां कारयामास यथावदनुपूर्वशः ॥ २२॥

द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत्क्षणात् ।

वर्जयित्वा महाराज श्रीमद्भगवदालयम् ॥ २३॥

नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः ।

स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम् ॥ २४॥

स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः ।

इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ २५॥

श्रुत्वा सुहृद्वधं राजन्नर्जुनात्ते पितामहाः ।

त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम् ॥ २६॥

य एतद्देवदेवस्य विष्णोः कर्माणि जन्म च ।

कीर्तयेच्छ्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते ॥ २७॥

इत्थं हरेर्भगवतो रुचिरावतार-

वीर्याणि बालचरितानि च शन्तमानि ।

अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो

भक्तिं परां परमहंसगतौ लभेत ॥ २८॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायामेकादशस्कन्धे एकत्रिंशोऽध्यायः ३१

 

समाप्तोऽयमेकादशस्कन्धः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.