10 दशमस्कन्धः पूर्वार्धं-अध्यायः 01-14

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

दशमस्कन्धः पूर्वार्धं

प्रथमोऽध्यायः

राजोवाच

कथितो वंशविस्तारो भवता सोमसूर्ययोः ।

राज्ञां चोभयवंश्यानां चरितं परमाद्भुतम् ॥ १॥

यदोश्च धर्मशीलस्य नितरां मुनिसत्तम ।

तत्रांशेनावतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २॥

अवतीर्य यदोर्वंशे भगवान् भूतभावनः ।

कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३॥

निवृत्ततर्षैरुपगीयमाना-

द्भवौषधाच्छ्रोत्रमनोभिरामात् ।

क उत्तमश्लोकगुणानुवादा-

त्पुमान् विरज्येत विना पशुघ्नात् ॥ ४॥

पितामहा मे समरेऽमरञ्जयै-

र्देवव्रताद्यातिरथैस्तिमिङ्गिलैः ।

दुरत्ययं कौरवसैन्यसागरं

कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ ५॥

द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं

सन्तानबीजं कुरुपाण्डवानाम् ।

जुगोप कुक्षिं गत आत्तचक्रो

मातुश्च मे यः शरणं गतायाः ॥ ६॥

वीर्याणि तस्याखिलदेहभाजा-

मन्तर्बहिः पूरुषकालरूपैः ।

प्रयच्छतो मृत्युमुतामृतं च

मायामनुष्यस्य वदस्व विद्वन् ॥ ७॥

रोहिण्यास्तनयः प्रोक्तो रामः सङ्कर्षणस्त्वया ।

देवक्या गर्भसम्बन्धः कुतो देहान्तरं विना ॥ ८॥

कस्मान्मुकुन्दो भगवान् पितुर्गेहाद्व्रजं गतः ।

क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वताम्पतिः ॥ ९॥

व्रजे वसन् किमकरोन्मधुपुर्यां च केशवः ।

भ्रातरं चावधीत्कंसं मातुरद्धातदर्हणम् ॥ १०॥

देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः ।

यदुपुर्यां सहावात्सीत्पत्न्यः कत्यभवन् प्रभोः ॥ ११॥

एतदन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् ।

वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२॥

नैषातिदुःसहा क्षुन्मां त्यक्तोदमपि बाधते ।

पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतम् ॥ १३॥

सूत उवाच

एवं निशम्य भृगुनन्दन साधुवादं

वैयासकिः स भगवानथ विष्णुरातम् ।

प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं

व्याहर्तुमारभत भागवतप्रधानः ॥ १४॥

श्रीशुक उवाच

सम्यग्व्यवसिता बुद्धिस्तव राजर्षिसत्तम ।

वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५॥

वासुदेवकथाप्रश्नः पुरुषांस्त्रीन् पुनाति हि ।

वक्तारं पृच्छकं श्रोतॄंस्तत्पादसलिलं यथा ॥ १६॥

भूमिर्दृप्तनृपव्याजदैत्यानीकशतायुतैः ।

आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७॥

गौर्भूत्वाश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः ।

उपस्थितान्तिके तस्मै व्यसनं स्वमवोचत ॥ १८॥

ब्रह्मा तदुपधार्याथ सह देवैस्तया सह ।

जगाम सत्रिनयनस्तीरं क्षीरपयोनिधेः ॥ १९॥

तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् ।

पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २०॥

गिरं समाधौ गगने समीरितां

निशम्य वेधास्त्रिदशानुवाच ह ।

गां पौरुषीं मे श‍ृणुतामराः पुन-

र्विधीयतामाशु तथैव मा चिरम् ॥ २१॥

पुरैव पुंसावधृतो धराज्वरो

भवद्भिरंशैर्यदुषूपजन्यताम् ।

स यावदुर्व्या भरमीश्वरेश्वरः

स्वकालशक्त्या क्षपयंश्चरेद्भुवि ॥ २२॥

वसुदेवगृहे साक्षाद्भगवान् पुरुषः परः ।

जनिष्यते तत्प्रियार्थं सम्भवन्तु सुरस्त्रियः ॥ २३॥

वासुदेवकलानन्तः सहस्रवदनः स्वराट् ।

अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४॥

विष्णोर्माया भगवती यया सम्मोहितं जगत् ।

आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥ २५॥

श्रीशुक उवाच

इत्यादिश्यामरगणान् प्रजापतिपतिर्विभुः ।

आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६॥

शूरसेनो यदुपतिर्मथुरामावसन् पुरीम् ।

माथुराञ्छूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७॥

राजधानी ततः साभूत्सर्वयादवभूभुजाम् ।

मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८॥

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः ।

देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९॥

उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया ।

रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥ ३०॥

चतुःशतं पारिबर्हं गजानां हेममालिनाम् ।

अश्वानामयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१॥

दासीनां सुकुमारीणां द्वे शते समलङ्कृते ।

दुहित्रे देवकः प्रादाद्याने दुहितृवत्सलः ॥ ३२॥

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम् ।

प्रयाणप्रक्रमे तावद्वरवध्वोः सुमङ्गलम् ॥ ३३॥

पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ।

अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ॥ ३४॥

इत्युक्तः स खलः पापो भोजानां कुलपांसनः ।

भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५॥

तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् ।

वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६॥

वसुदेव उवाच

श्लाघनीयगुणः शूरैर्भवान् भोजयशस्करः ।

स कथं भगिनीं हन्यात्स्त्रियमुद्वाहपर्वणि ॥ ३७॥

मृत्युर्जन्मवतां वीर देहेन सह जायते ।

अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८॥

देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः ।

देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९॥

व्रजंस्तिष्ठन् पदैकेन यथैवैकेन गच्छति ।

यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४०॥

स्वप्ने यथा पश्यति देहमीदृशं

मनोरथेनाभिनिविष्टचेतनः ।

दृष्टश्रुताभ्यां मनसानुचिन्तयन्

प्रपद्यते तत्किमपि ह्यपस्मृतिः ॥ ४१॥

यतो यतो धावति दैवचोदितं

मनो विकारात्मकमाप पञ्चसु ।

गुणेषु मायारचितेषु देह्यसौ

प्रपद्यमानः सह तेन जायते ॥ ४२॥

ज्योतिर्यथैवोदकपार्थिवेष्वदः

समीरवेगानुगतं विभाव्यते ।

एवं स्वमायारचितेष्वसौ पुमान्

गुणेषु रागानुगतो विमुह्यति ॥ ४३॥

तस्मान्न कस्यचिद्द्रोहमाचरेत्स तथाविधः ।

आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४॥

एषा तवानुजा बाला कृपणा पुत्रिकोपमा ।

हन्तुं नार्हसि कल्याणीमिमां त्वं दीनवत्सलः ॥ ४५॥

श्रीशुक उवाच

एवं स सामभिर्भेदैर्बोध्यमानोऽपि दारुणः ।

न न्यवर्तत कौरव्य पुरुषादाननुव्रतः ॥ ४६॥

निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः ।

प्राप्तं कालं प्रतिव्योढुमिदं तत्रान्वपद्यत ॥ ४७॥

मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् ।

यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८॥

प्रदाय मृत्यवे पुत्रान् मोचये कृपणामिमाम् ।

सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९॥

विपर्ययो वा किं न स्याद्गतिर्धातुर्दुरत्यया ।

उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५०॥

अग्नेर्यथा दारुवियोगयोगयो-

रदृष्टतोऽन्यन्न निमित्तमस्ति ।

एवं हि जन्तोरपि दुर्विभाव्यः

शरीरसंयोगवियोगहेतुः ॥ ५१॥

एवं विमृश्य तं पापं यावदात्मनिदर्शनम् ।

पूजयामास वै शौरिर्बहुमानपुरःसरम् ॥ ५२॥

प्रसन्नवदनाम्भोजो नृशंसं निरपत्रपम् ।

मनसा दूयमानेन विहसन्निदमब्रवीत् ॥ ५३॥

वसुदेव उवाच

न ह्यस्यास्ते भयं सौम्य यद्वागाहाशरीरिणी ।

पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४॥

श्रीशुक उवाच

स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् ।

वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् ॥ ५५॥

अथ काल उपावृत्ते देवकी सर्वदेवता ।

पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६॥

कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः ।

अर्पयामास कृच्छ्रेण सोऽनृतादतिविह्वलः ॥ ५७॥

किं दुःसहं नु साधूनां विदुषां किमपेक्षितम् ।

किमकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८॥

दृष्ट्वा समत्वं तच्छौरेः सत्ये चैव व्यवस्थितिम् ।

कंसस्तुष्टमना राजन् प्रहसन्निदमब्रवीत् ॥ ५९॥

प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् ।

अष्टमाद्युवयोर्गर्भान्मृत्युर्मे विहितः किल ॥ ६०॥

तथेति सुतमादाय ययावानकदुन्दुभिः ।

नाभ्यनन्दत तद्वाक्यमसतोऽविजितात्मनः ॥ ६१॥

नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः ।

वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२॥

सर्वे वै देवताप्राया उभयोरपि भारत ।

ज्ञातयो बन्धुसुहृदो ये च कंसमनुव्रताः ॥ ६३॥

एतत्कंसाय भगवाञ्छशंसाभ्येत्य नारदः ।

भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४॥

ऋषेर्विनिर्गमे कंसो यदून् मत्वा सुरानिति ।

देवक्या गर्भसम्भूतं विष्णुं च स्ववधं प्रति ॥ ६५॥

देवकीं वसुदेवं च निगृह्य निगडैर्गृहे ।

जातं जातमहन् पुत्रं तयोरजनशङ्कया ॥ ६६॥

मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा ।

घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ ६७॥

आत्मानमिह सञ्जातं जानन् प्राग्विष्णुना हतम् ।

महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ ६८॥

उग्रसेनं च पितरं यदुभोजान्धकाधिपम् ।

स्वयं निगृह्य बुभुजे शूरसेनान्महाबलः ॥ ६९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे श्रीकृष्णजन्मोपक्रमे प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

श्रीशुक उवाच

प्रलम्बबकचाणूरतृणावर्तमहाशनैः ।

मुष्टिकारिष्टद्विविदपूतनाकेशिधेनुकैः ॥ १॥

अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः ।

यदूनां कदनं चक्रे बली मागधसंश्रयः ॥ २॥

ते पीडिता निविविशुः कुरुपञ्चालकेकयान् ।

शाल्वान् विदर्भान्निषधान् विदेहान् कोसलानपि ॥ ३॥

एके तमनुरुन्धाना ज्ञातयः पर्युपासते ।

हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ ४॥

सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।

गर्भो बभूव देवक्या हर्षशोकविवर्धनः ॥ ५॥

भगवानपि विश्वात्मा विदित्वा कंसजं भयम् ।

यदूनां निजनाथानां योगमायां समादिशत् ॥ ६॥

गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम् ।

रोहिणी वसुदेवस्य भार्याऽऽस्ते नन्दगोकुले ।

अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ॥ ७॥

देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् ।

तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ ८॥

अथाहमंशभागेन देवक्याः पुत्रतां शुभे ।

प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ॥ ९॥

अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम् ।

धूपोपहारबलिभिः सर्वकामवरप्रदाम् ॥ १०॥

नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि ।

दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ ११॥

कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च ।

माया नारायणीशानी शारदेत्यम्बिकेति च ॥ १२॥

गर्भसङ्कर्षणात्तं वै प्राहुः सङ्कर्षणं भुवि ।

रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥ १३॥

सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः ।

प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् ॥ १४॥

गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया ।

अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ १५॥

भगवानपि विश्वात्मा भक्तानामभयङ्करः ।

आविवेशांशभागेन मन आनकदुन्दुभेः ॥ १६॥

स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः ।

दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ १७॥

ततो जगन्मङ्गलमच्युतांशं

समाहितं शूरसुतेन देवी ।

दधार सर्वात्मकमात्मभूतं

काष्ठा यथाऽऽनन्दकरं मनस्तः ॥ १८॥

सा देवकी सर्वजगन्निवास-

निवासभूता नितरां न रेजे ।

भोजेन्द्रगेहेऽग्निशिखेव रुद्धा

सरस्वती ज्ञानखले यथा सती ॥ १९॥

तां वीक्ष्य कंसः प्रभयाजितान्तरां

विरोचयन्तीं भवनं शुचिस्मिताम् ।

आहैष मे प्राणहरो हरिर्गुहां

ध्रुवं श्रितो यन्न पुरेयमीदृशी ॥ २०॥

किमद्य तस्मिन् करणीयमाशु मे

यदर्थतन्त्रो न विहन्ति विक्रमम् ।

स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं

यशः श्रियं हन्त्यनुकालमायुः ॥ २१॥

स एष जीवन् खलु सम्परेतो

वर्तेत योऽत्यन्तनृशंसितेन ।

देहे मृते तं मनुजाः शपन्ति

गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् ॥ २२॥

इति घोरतमाद्भावात्सन्निवृत्तः स्वयं प्रभुः ।

आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् ॥ २३॥

आसीनः संविशंस्तिष्ठन् भुञ्जानः पर्यटन्महीम् ।

चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥ २४॥

ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः ।

देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥ २५॥

सत्यव्रतं सत्यपरं त्रिसत्यं

सत्यस्य योनिं निहितं च सत्ये ।

सत्यस्य सत्यमतसत्यनेत्रं

सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ २६॥

एकायनोऽसौ द्विफलस्त्रिमूल-

श्चतूरसः पञ्चविधः षडात्मा ।

सप्तत्वगष्टविटपो नवाक्षो

दशच्छदी द्विखगो ह्यादिवृक्षः ॥ २७॥

त्वमेक एवास्य सतः प्रसूति-

स्त्वं सन्निधानं त्वमनुग्रहश्च ।

त्वन्मायया संवृतचेतसस्त्वां

पश्यन्ति नाना न विपश्चितो ये ॥ २८॥

बिभर्षि रूपाण्यवबोध आत्मा

क्षेमाय लोकस्य चराचरस्य ।

सत्त्वोपपन्नानि सुखावहानि

सतामभद्राणि मुहुः खलानाम् ॥ २९॥

त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि

समाधिनाऽऽवेशितचेतसैके ।

त्वत्पादपोतेन महत्कृतेन

कुर्वन्ति गोवत्सपदं भवाब्धिम् ॥ ३०॥

स्वयं समुत्तीर्य सुदुस्तरं द्युमन्

भवार्णवं भीममदभ्रसौहृदाः ।

भवत्पदाम्भोरुहनावमत्र ते

निधाय याताः सदनुग्रहो भवान् ॥ ३१॥

येऽन्येऽरविन्दाक्ष विमुक्तमानिन-

स्त्वय्यस्तभावादविशुद्धबुद्धयः ।

आरुह्य कृच्छ्रेण परं पदं ततः

पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ॥ ३२॥

तथा न ते माधव तावकाः क्वचि-

द्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः ।

त्वयाभिगुप्ता विचरन्ति निर्भया

विनायकानीकपमूर्धसु प्रभो ॥ ३३॥

सत्त्वं विशुद्धं श्रयते भवान् स्थितौ

शरीरिणां श्रेय उपायनं वपुः ।

वेदक्रियायोगतपःसमाधिभि-

स्तवार्हणं येन जनः समीहते ॥ ३४॥

सत्त्वं न चेद्धातरिदं निजं भवे-

द्विज्ञानमज्ञानभिदापमार्जनम् ।

गुणप्रकाशैरनुमीयते भवान्

प्रकाशते यस्य च येन वा गुणः ॥ ३५॥

न नामरूपे गुणजन्मकर्मभि-

र्निरूपितव्ये तव तस्य साक्षिणः ।

मनो वचोभ्यामनुमेयवर्त्मनो

देव क्रियायां प्रतियन्त्यथापि हि ॥ ३६॥

श‍ृण्वन् गृणन् संस्मरयंश्च चिन्तय-

न्नामानि रूपाणि च मङ्गलानि ते ।

क्रियासु यस्त्वच्चरणारविन्दयो-

राविष्टचेता न भवाय कल्पते ॥ ३७॥

दिष्ट्या हरेऽस्या भवतः पदो भुवो

भारोऽपनीतस्तव जन्मनेशितुः ।

दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनै-

र्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ ३८॥

न तेऽभवस्येश भवस्य कारणं

विना विनोदं बत तर्कयामहे ।

भवो निरोधः स्थितिरप्यविद्यया

कृता यतस्त्वय्यभयाश्रयात्मनि ॥ ३९॥

मत्स्याश्वकच्छपनृसिंहवराहहंस-

राजन्यविप्रविबुधेषु कृतावतारः ।

त्वं पासि नस्त्रिभुवनं च यथाधुनेश

भारं भुवो हर यदूत्तम वन्दनं ते ॥ ४०॥

दिष्ट्याम्ब ते कुक्षिगतः परः पुमा-

नंशेन साक्षाद्भगवान् भवाय नः ।

माभूद्भयं भोजपतेर्मुमूर्षो-

र्गोप्ता यदूनां भविता तवात्मजः ॥ ४१॥

श्रीशुक उवाच

इत्यभिष्टूय पुरुषं यद्रूपमनिदं यथा ।

ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ॥ ४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गर्भगतविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम

द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

श्रीशुक उवाच

अथ सर्वगुणोपेतः कालः परमशोभनः ।

यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥ १॥

दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् ।

मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ २॥

नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः ।

द्विजालिकुलसन्नादस्तबका वनराजयः ॥ ३॥

ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।

अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४॥

मनांस्यासन् प्रसन्नानि साधूनामसुरद्रुहाम् ।

जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५॥

जगुः किन्नरगन्धर्वास्तुष्टुवुः सिद्धचारणाः ।

विद्याधर्यश्च ननृतुरप्सरोभिः समं तदा ॥ ६॥

मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः ।

मन्दं मन्दं जलधरा जगर्जुरनुसागरम् ॥ ७॥

निशीथे तम उद्भूते जायमाने जनार्दने ।

देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः ।

आविरासीद्यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥ ८॥

तमद्भुतं बालकमम्बुजेक्षणं

चतुर्भुजं शङ्खगदाद्युदायुधम् ।

श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं

पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९॥

महार्हवैदूर्यकिरीटकुण्डल-

त्विषा परिष्वक्तसहस्रकुन्तलम् ।

उद्दामकाञ्च्यङ्गदकङ्कणादिभि-

र्विरोचमानं वसुदेव ऐक्षत ॥ १०॥

स विस्मयोत्फुल्लविलोचनो हरिं

सुतं विलोक्यानकदुन्दुभिस्तदा ।

कृष्णावतारोत्सवसम्भ्रमोऽस्पृश-

न्मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११॥

अथैनमस्तौदवधार्य पूरुषं

परं नताङ्गः कृतधीः कृताञ्जलिः ।

स्वरोचिषा भारत सूतिकागृहं

विरोचयन्तं गतभीः प्रभाववित् ॥ १२॥

वसुदेव उवाच

विदितोऽसि भवान् साक्षात्पुरुषः प्रकृतेः परः ।

केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ १३॥

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् ।

तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४॥

यथेमेऽविकृता भावास्तथा ते विकृतैः सह ।

नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५॥

सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव ।

प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १६॥

एवं भवान् बुद्ध्यनुमेयलक्षणै-

र्ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।

अनावृतत्वाद्बहिरन्तरं न ते

सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७॥

य आत्मनो दृश्यगुणेषु सन्निति

व्यवस्यते स्वव्यतिरेकतोऽबुधः ।

विनानुवादं न च तन्मनीषितं

सम्यग्यतस्त्यक्तमुपाददत्पुमान् ॥ १८॥

त्वत्तोऽस्य जन्मस्थितिसंयमान् विभो

वदन्त्यनीहादगुणादविक्रियात् ।

त्वयीश्वरे ब्रह्मणि नो विरुध्यते

त्वदाश्रयत्वादुपचर्यते गुणैः ॥ १९॥

स त्वं त्रिलोकस्थितये स्वमायया

बिभर्षि शुक्लं खलु वर्णमात्मनः ।

सर्गाय रक्तं रजसोपबृंहितं

कृष्णं च वर्णं तमसा जनात्यये ॥ २०॥

त्वमस्य लोकस्य विभो रिरक्षिषु-

र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।

राजन्यसंज्ञासुरकोटियूथपै-

र्निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१॥

अयं त्वसभ्यस्तव जन्म नौ गृहे

श्रुत्वाग्रजांस्ते न्यवधीत्सुरेश्वर ।

स तेऽवतारं पुरुषैः समर्पितं

श्रुत्वाधुनैवाभिसरत्युदायुधः ॥ २२॥

श्रीशुक उवाच

अथैनमात्मजं वीक्ष्य महापुरुषलक्षणम् ।

देवकी तमुपाधावत्कंसाद्भीता शुचिस्मिता ॥ २३॥

देवक्युवाच

रूपं यत्तत्प्राहुरव्यक्तमाद्यं

ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् ।

सत्तामात्रं निर्विशेषं निरीहं

स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ २४॥

नष्टे लोके द्विपरार्धावसाने

महाभूतेष्वादिभूतं गतेषु ।

व्यक्तेऽव्यक्तं कालवेगेन याते

भवानेकः शिष्यते शेषसंज्ञः ॥ २५॥

योऽयं कालस्तस्य तेऽव्यक्तबन्धो

चेष्टामाहुश्चेष्टते येन विश्वम् ।

निमेषादिर्वत्सरान्तो महीयां-

स्तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६॥

मर्त्यो मृत्युव्यालभीतः पलायन्

लोकान् सर्वान्निर्भयं नाध्यगच्छत् ।

त्वत्पादाब्जं प्राप्य यदृच्छयाद्य

स्वस्थः शेते मृत्युरस्मादपैति ॥ २७॥

स त्वं घोरादुग्रसेनात्मजान्न-

स्त्राहि त्रस्तान् भृत्यवित्रासहासि ।

रूपं चेदं पौरुषं ध्यानधिष्ण्यं

मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८॥

जन्म ते मय्यसौ पापो मा विद्यान्मधुसूदन ।

समुद्विजे भवद्धेतोः कंसादहमधीरधीः ॥ २९॥

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।

शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ ३०॥

विश्वं यदेतत्स्वतनौ निशान्ते

यथावकाशं पुरुषः परो भवान् ।

बिभर्ति सोऽयं मम गर्भगोऽभू-

दहो नृलोकस्य विडम्बनं हि तत् ॥ ३१॥

श्रीभगवानुवाच

त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ।

तदायं सुतपा नाम प्रजापतिरकल्मषः ॥ ३२॥

युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः ।

सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ ३३॥

वर्षवातातपहिमघर्मकालगुणाननु ।

सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥ ३४॥

शीर्णपर्णानिलाहारावुपशान्तेन चेतसा ।

मत्तः कामानभीप्सन्तौ मदाराधनमीहतुः ॥ ३५॥

एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् ।

दिव्यवर्षसहस्राणि द्वादशेयुर्मदात्मनोः ॥ ३६॥

तदा वां परितुष्टोऽहममुना वपुषानघे ।

तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३७॥

प्रादुरासं वरदराड् युवयोः कामदित्सया ।

व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३८॥

अजुष्टग्राम्यविषयावनपत्यौ च दम्पती ।

न वव्राथेऽपवर्गं मे मोहितौ मम मायया ॥ ३९॥

गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् ।

ग्राम्यान् भोगानभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४०॥

अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् ।

अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ ४१॥

तयोर्वां पुनरेवाहमदित्यामास कश्यपात् ।

उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ ४२॥

तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् ।

जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३॥

एतद्वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे ।

नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४॥

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् ।

चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ ४५॥

श्रीशुक उवाच

इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवानात्ममायया ।

पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४६॥

ततश्च शौरिर्भगवत्प्रचोदितः

सुतं समादाय स सूतिका गृहात् ।

यदा बहिर्गन्तुमियेष तर्ह्यजा

या योगमायाजनि नन्दजायया ॥ ४७॥

तया हृतप्रत्ययसर्ववृत्तिषु

द्वाःस्थेषु पौरेष्वपि शायितेष्वथ ।

द्वारस्तु सर्वाः पिहिता दुरत्यया

बृहत्कपाटायसकीलश‍ृङ्खलैः ॥ ४८॥

ताः कृष्णवाहे वसुदेव आगते

स्वयं व्यवर्यन्त यथा तमो रवेः ।

ववर्ष पर्जन्य उपांशुगर्जितः

शेषोऽन्वगाद्वारि निवारयन् फणैः ॥ ४९॥

मघोनि वर्षत्यसकृद्यमानुजा

गम्भीरतोयौघजवोर्मिफेनिला ।

भयानकावर्तशताकुला नदी

मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५०॥

नन्दव्रजं शौरिरुपेत्य तत्र तान्

गोपान् प्रसुप्तानुपलभ्य निद्रया ।

सुतं यशोदाशयने निधाय तत्

सुतामुपादाय पुनर्गृहानगात् ॥ ५१॥

देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् ।

प्रतिमुच्य पदोर्लोहमास्ते पूर्ववदावृतः ॥ ५२॥

यशोदा नन्दपत्नी च जातं परमबुध्यत ।

न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

॥   चतुर्थोऽध्यायः

श्रीशुक उवाच

बहिरन्तःपुरद्वारः सर्वाः पूर्ववदावृताः ।

ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ १॥

ते तु तूर्णमुपव्रज्य देवक्या गर्भजन्म तत् ।

आचख्युर्भोजराजाय यदुद्विग्नः प्रतीक्षते ॥ २॥

स तल्पात्तूर्णमुत्थाय कालोऽयमिति विह्वलः ।

सूतीगृहमगात्तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ ३॥

तमाह भ्रातरं देवी कृपणा करुणं सती ।

स्नुषेयं तव कल्याण स्त्रियं मा हन्तुमर्हसि ॥ ४॥

बहवो हिंसिता भ्रातः शिशवः पावकोपमाः ।

त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ ५॥

नन्वहं ते ह्यवरजा दीना हतसुता प्रभो ।

दातुमर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ ६॥

श्रीशुक उवाच

उपगुह्यात्मजामेवं रुदत्या दीनदीनवत् ।

याचितस्तां विनिर्भर्त्स्य हस्तादाचिच्छिदे खलः ॥ ७॥

तां गृहीत्वा चरणयोर्जातमात्रां स्वसुः सुताम् ।

अपोथयच्छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ ८॥

सा तद्धस्तात्समुत्पत्य सद्यो देव्यम्बरं गता ।

अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ ९॥

दिव्यस्रगम्बरालेपरत्नाभरणभूषिता ।

धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ १०॥

सिद्धचारणगन्धर्वैरप्सरःकिन्नरोरगैः ।

उपाहृतोरुबलिभिः स्तूयमानेदमब्रवीत् ॥ ११॥

किं मया हतया मन्द जातः खलु तवान्तकृत् ।

यत्र क्व वा पूर्वशत्रुर्मा हिंसीः कृपणान् वृथा ॥ १२॥

इति प्रभाष्य तं देवी माया भगवती भुवि ।

बहुनामनिकेतेषु बहुनामा बभूव ह ॥ १३॥

तयाभिहितमाकर्ण्य कंसः परमविस्मितः ।

देवकीं वसुदेवं च विमुच्य प्रश्रितोऽब्रवीत् ॥ १४॥

अहो भगिन्यहो भाम मया वां बत पाप्मना ।

पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ १५॥

स त्वहं त्यक्तकारुण्यस्त्यक्तज्ञातिसुहृत्खलः ।

कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ १६॥

दैवमप्यनृतं वक्ति न मर्त्या एव केवलम् ।

यद्विश्रम्भादहं पापः स्वसुर्निहतवाञ्छिशून् ॥ १७॥

मा शोचतं महाभागावात्मजान् स्वकृतम्भुजः ।

जन्तवो न सदैकत्र दैवाधीनास्तदासते ॥ १८॥

भुवि भौमानि भूतानि यथा यान्त्यपयान्ति च ।

नायमात्मा तथैतेषु विपर्येति यथैव भूः ॥ १९॥

यथानेवंविदो भेदो यत आत्मविपर्ययः ।

देहयोगवियोगौ च संसृतिर्न निवर्तते ॥ २०॥

तस्माद्भद्रे स्वतनयान् मया व्यापादितानपि ।

मानुशोच यतः सर्वः स्वकृतं विन्दतेऽवशः ॥ २१॥

यावद्धतोऽस्मि हन्तास्मीत्यात्मानं मन्यते स्वदृक् ।

तावत्तदभिमान्यज्ञो बाध्यबाधकतामियात् ॥ २२॥

क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः ।

इत्युक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोरथाग्रहीत् ॥ २३॥

मोचयामास निगडाद्विश्रब्धः कन्यकागिरा ।

देवकीं वसुदेवं च दर्शयन्नात्मसौहृदम् ॥ २४॥

भ्रातुः समनुतप्तस्य क्षान्त्वा रोषं च देवकी ।

व्यसृजद्वसुदेवश्च प्रहस्य तमुवाच ह ॥ २५॥

एवमेतन्महाभाग यथा वदसि देहिनाम् ।

अज्ञानप्रभवाहन्धीः स्वपरेति भिदा यतः ॥ २६॥

शोकहर्षभयद्वेषलोभमोहमदान्विताः ।

मिथो घ्नन्तं न पश्यन्ति भावैर्भावं पृथग्दृशः ॥ २७॥

श्रीशुक उवाच

कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः ।

देवकीवसुदेवाभ्यामनुज्ञातोऽविशद्गृहम् ॥ २८॥

तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः ।

तेभ्य आचष्ट तत्सर्वं यदुक्तं योगनिद्रया ॥ २९॥

आकर्ण्य भर्तुर्गदितं तमूचुर्देवशत्रवः ।

देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ ३०॥

एवं चेत्तर्हि भोजेन्द्र पुरग्रामव्रजादिषु ।

अनिर्दशान् निर्दशांश्च हनिष्यामोऽद्य वै शिशून् ॥ ३१॥

किमुद्यमैः करिष्यन्ति देवाः समरभीरवः ।

नित्यमुद्विग्नमनसो ज्याघोषैर्धनुषस्तव ॥ ३२॥

अस्यतस्ते शरव्रातैर्हन्यमानाः समन्ततः ।

जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ ३३॥

केचित्प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः ।

मुक्तकच्छशिखाः केचिद्भीताः स्म इति वादिनः ॥ ३४॥

न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् ।

हंस्यन्यासक्तविमुखान् भग्नचापानयुध्यतः ॥ ३५॥

किं क्षेमशूरैर्विबुधैरसंयुगविकत्थनैः ।

रहोजुषा किं हरिणा शम्भुना वा वनौकसा ।

किमिन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ ३६॥

तथापि देवाः सापत्न्यान्नोपेक्ष्या इति मन्महे ।

ततस्तन्मूलखनने नियुङ्क्ष्वास्माननुव्रतान् ॥ ३७॥

यथाऽऽमयोऽङ्गे समुपेक्षितो नृभि-

र्नशक्यते रूढपदश्चिकित्सितुम् ।

यथेन्द्रियग्राम उपेक्षितस्तथा

रिपुर्महान् बद्धबलो न चाल्यते ॥ ३८॥

मूलं हि विष्णुर्देवानां यत्र धर्मः सनातनः ।

तस्य च ब्रह्मगोविप्रास्तपो यज्ञाः सदक्षिणाः ॥ ३९॥

तस्मात्सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः ।

तपस्विनो यज्ञशीलान् गाश्च हन्मो हविर्दुघाः ॥ ४०॥

विप्रा गावश्च वेदाश्च तपः सत्यं दमः शमः ।

श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ॥ ४१॥

स हि सर्वसुराध्यक्षो ह्यसुरद्विड्गुहाशयः ।

तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः ।

अयं वै तद्वधोपायो यदृषीणां विहिंसनम् ॥ ४२॥

श्रीशुक उवाच

एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः ।

ब्रह्महिंसां हितं मेने कालपाशावृतोऽसुरः ॥ ४३॥

सन्दिश्य साधुलोकस्य कदने कदनप्रियान् ।

कामरूपधरान् दिक्षु दानवान् गृहमाविशत् ॥ ४४॥

ते वै रजःप्रकृतयस्तमसा मूढचेतसः ।

सतां विद्वेषमाचेरुरारादागतमृत्यवः ॥ ४५॥

आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।

हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वर्धे चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

श्रीशुक उवाच

नन्दस्त्वात्मज उत्पन्ने जाताह्लादो महामनाः ।

आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलङ्कृतः ॥ १॥

वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै ।

कारयामास विधिवत्पितृदेवार्चनं तथा ॥ २॥

धेनूनां नियुते प्रादाद्विप्रेभ्यः समलङ्कृते ।

तिलाद्रीन् सप्त रत्नौघशातकौम्भाम्बरावृतान् ॥ ३॥

कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया ।

शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्यात्माऽऽत्मविद्यया ॥ ४॥

सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः ।

गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः ॥ ५॥

व्रजः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः ।

चित्रध्वजपताकास्रक् चैलपल्लवतोरणैः ॥ ६॥

गावो वृषा वत्सतरा हरिद्रातैलरूषिताः ।

विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः ॥ ७॥

महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः ।

गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८॥

गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् ।

आत्मानं भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभिः ॥ ९॥

नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः ।

बलिभिस्त्वरितं जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥ १०॥

गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्य-

श्चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः ।

नन्दालयं सवलया व्रजतीर्विरेजु-

र्व्यालोलकुण्डलपयोधरहारशोभाः ॥ ११॥

ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके ।

हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योऽजनमुज्जगुः ॥ १२॥

अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे ।

कृष्णे विश्वेश्वरेऽनन्ते नन्दस्य व्रजमागते ॥ १३॥

गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः ।

आसिञ्चन्तो विलिम्पन्तो नवनीतैश्च चिक्षिपुः ॥ १४॥

नन्दो महामनास्तेभ्यो वासोऽलङ्कारगोधनम् ।

सूतमागधवन्दिभ्यो येऽन्ये विद्योपजीविनः ॥ १५॥

तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् ।

विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६॥

रोहिणी च महाभागा नन्दगोपाभिनन्दिता ।

व्यचरद्दिव्यवासस्रक्कण्ठाभरणभूषिता ॥ १७॥

तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् ।

हरेर्निवासात्मगुणै रमाक्रीडमभून्नृप ॥ १८॥

गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः ।

नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९॥

वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम् ।

ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् ॥ २०॥

तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् ।

प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ २१॥

पूजितः सुखमासीनः पृष्ट्वानामयमादृतः ।

प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते ॥ २२॥

दिष्ट्या भ्रातः प्रवयस इदानीमप्रजस्य ते ।

प्रजाशाया निवृत्तस्य प्रजा यत्समपद्यत ॥ २३॥

दिष्ट्या संसारचक्रेऽस्मिन् वर्तमानः पुनर्भवः ।

उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४॥

नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् ।

ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ २५॥

कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधम् ।

बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ॥ २६॥

भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्व्रजे ।

तातं भवन्तं मन्वानो भवद्भ्यामुपलालितः ॥ २७॥

पुंसस्त्रिवर्गो विहितः सुहृदो ह्यनुभावितः ।

न तेषु क्लिश्यमानेषु त्रिवर्गोऽर्थाय कल्पते ॥ २८॥

नन्द उवाच

अहो ते देवकीपुत्राः कंसेन बहवो हताः ।

एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९॥

नूनं ह्यदृष्टनिष्ठोऽयमदृष्टपरमो जनः ।

अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३०॥

वसुदेव उवाच

करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः ।

नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१॥

श्रीशुक उवाच

इति नन्दादयो गोपाः प्रोक्तास्ते शौरिणा ययुः ।

अनोभिरनडुद्युक्तैस्तमनुज्ञाप्य गोकुलम् ॥ ३२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे नन्दवसुदेवसम्मेलनं नाम पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

श्रीशुक उवाच

नन्दः पथि वचः शौरेर्न मृषेति विचिन्तयन् ।

हरिं जगाम शरणमुत्पातागमशङ्कितः ॥ १॥

कंसेन प्रहिता घोरा पूतना बालघातिनी ।

शिशूंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २॥

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु ।

कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३॥

सा खेचर्येकदोपेत्य पूतना नन्दगोकुलम् ।

योषित्वा माययाऽऽत्मानं प्राविशत्कामचारिणी ॥ ४॥

तां केशबन्धव्यतिषक्तमल्लिकां

बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् ।

सुवाससं कम्पितकर्णभूषण-

त्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५॥

वल्गुस्मितापाङ्गविसर्गवीक्षितै-

र्मनो हरन्तीं वनितां व्रजौकसाम् ।

अमंसताम्भोजकरेण रूपिणीं

गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६॥

बालग्रहस्तत्र विचिन्वती शिशून्

यदृच्छया नन्दगृहेऽसदन्तकम् ।

बालं प्रतिच्छन्ननिजोरुतेजसं

ददर्श तल्पेऽग्निमिवाहितं भसि ॥ ७॥

विबुध्य तां बालकमारिकाग्रहं

चराचरात्मा स निमीलितेक्षणः ।

अनन्तमारोपयदङ्कमन्तकं

यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८॥

तां तीक्ष्णचित्तामतिवामचेष्टितां

वीक्ष्यान्तरा कोशपरिच्छदासिवत् ।

वरस्त्रियं तत्प्रभया च धर्षिते

निरीक्षमाणे जननी ह्यतिष्ठताम् ॥ ९॥

तस्मिन् स्तनं दुर्जरवीर्यमुल्बणं

घोराङ्कमादाय शिशोर्ददावथ ।

गाढं कराभ्यां भगवान् प्रपीड्य तत्

प्राणैः समं रोषसमन्वितोऽपिबत् ॥ १०॥

सा मुञ्च मुञ्चालमिति प्रभाषिणी

निष्पीड्यमानाखिलजीवमर्मणि ।

विवृत्य नेत्रे चरणौ भुजौ मुहुः

प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११॥

तस्याः स्वनेनातिगभीररंहसा

साद्रिर्मही द्यौश्च चचाल सग्रहा ।

रसा दिशश्च प्रतिनेदिरे जनाः

पेतुः क्षितौ वज्रनिपातशङ्कया ॥ १२॥

निशाचरीत्थं व्यथितस्तना व्यसु-

र्व्यादाय केशांश्चरणौ भुजावपि ।

प्रसार्य गोष्ठे निजरूपमास्थिता

वज्राहतो वृत्र इवापतन्नृप ॥ १३॥

पतमानोऽपि तद्देहस्त्रिगव्यूत्यन्तरद्रुमान् ।

चूर्णयामास राजेन्द्र महदासीत्तदद्भुतम् ॥ १४॥

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् ।

गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ १५॥

अन्धकूपगभीराक्षं पुलिनारोहभीषणम् ।

बद्धसेतुभुजोर्वङ्घ्रिशून्यतोयह्रदोदरम् ॥ १६॥

सन्तत्रसुः स्म तद्वीक्ष्य गोपा गोप्यः कलेवरम् ।

पूर्वं तु तन्निःस्वनितभिन्नहृत्कर्णमस्तकाः ॥ १७॥

बालं च तस्या उरसि क्रीडन्तमकुतोभयम् ।

गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः ॥ १८॥

यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः ।

रक्षां विदधिरे सम्यग्गोपुच्छभ्रमणादिभिः ॥ १९॥

गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् ।

रक्षां चक्रुश्च शकृता द्वादशाङ्गेषु नामभिः ॥ २०॥

गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् ।

न्यस्यात्मन्यथ बालस्य बीजन्यासमकुर्वत ॥ २१॥

अव्यादजोऽङ्घ्रिमणिमांस्तव जान्वथोरू

यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।

हृत्केशवस्त्वदुर ईश इनस्तु कण्ठं

विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ २२॥

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्

त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।

कोणेषु शङ्ख उरुगाय उपर्युपेन्द्र-

स्तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३॥

इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु ।

श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ २४॥

पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः ।

क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५॥

व्रजन्तमव्याद्वैकुण्ठ आसीनं त्वां श्रियःपतिः ।

भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयङ्करः ॥ २६॥

डाकिन्यो यातुधान्यश्च कूष्माण्डा येऽर्भकग्रहाः ।

भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ २७॥

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।

उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥ २८॥

स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ।

सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ २९॥

श्रीशुक उवाच

इति प्रणयबद्धाभिर्गोपीभिः कृतरक्षणम् ।

पाययित्वा स्तनं माता सन्न्यवेशयदात्मजम् ॥ ३०॥

तावन्नन्दादयो गोपा मथुराया व्रजं गताः ।

विलोक्य पूतनादेहं बभूवुरतिविस्मिताः ॥ ३१॥

नूनं बतर्षिः सञ्जातो योगेशो वा समास सः ।

स एव दृष्टो ह्युत्पातो यदाहानकदुन्दुभिः ॥ ३२॥

कलेवरं परशुभिश्छित्त्वा तत्ते व्रजौकसः ।

दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठधिष्टितम् ॥ ३३॥

दह्यमानस्य देहस्य धूमश्चागुरुसौरभः ।

उत्थितः कृष्णनिर्भुक्तसपद्याहतपाप्मनः ॥ ३४॥

पूतना लोकबालघ्नी राक्षसी रुधिराशना ।

जिघांसयापि हरये स्तनं दत्त्वाऽऽप सद्गतिम् ॥ ३५॥

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने ।

यच्छन् प्रियतमं किं नु रक्तास्तन्मातरो यथा ॥ ३६॥

पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः ।

अङ्गं यस्याः समाक्रम्य भगवानपिबत्स्तनम् ॥ ३७॥

यातुधान्यपि सा स्वर्गमवाप जननीगतिम् ।

कृष्णभुक्तस्तनक्षीराः किमु गावो नु मातरः ॥ ३८॥

पयांसि यासामपिबत्पुत्रस्नेहस्नुतान्यलम् ।

भगवान् देवकीपुत्रः कैवल्याद्यखिलप्रदः ॥ ३९॥

तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् ।

न पुनः कल्पते राजन् संसारोऽज्ञानसम्भवः ॥ ४०॥

कटधूमस्य सौरभ्यमवघ्राय व्रजौकसः ।

किमिदं कुत एवेति वदन्तो व्रजमाययुः ॥ ४१॥

ते तत्र वर्णितं गोपैः पूतनाऽऽगमनादिकम् ।

श्रुत्वा तन्निधनं स्वस्ति शिशोश्चासन् सुविस्मिताः ॥ ४२॥

नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ।

मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३॥

य एतत्पूतनामोक्षं कृष्णस्यार्भकमद्भुतम् ।

श‍ृणुयाच्छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायान्दश्मस्कन्धे पूर्वार्धे षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

 

राजोवाच

येन येनावतारेण भगवान् हरिरीश्वरः ।

करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो ॥ १॥

यच्छृण्वतोऽपैत्यरतिर्वितृष्णा

सत्त्वं च शुद्ध्यत्यचिरेण पुंसः ।

भक्तिर्हरौ तत्पुरुषे च सख्यं

तदेव हारं वद मन्यसे चेत् ॥ २॥

अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् ।

मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ॥ ३॥

श्रीशुक उवाच

कदाचिदौत्थानिककौतुकाप्लवे

जन्मर्क्षयोगे समवेतयोषिताम् ।

वादित्रगीतद्विजमन्त्रवाचकै-

श्चकार सूनोरभिषेचनं सती ॥ ४॥

नन्दस्य पत्नी कृतमज्जनादिकं

विप्रैः कृतस्वस्त्ययनं सुपूजितैः ।

अन्नाद्यवासःस्रगभीष्टधेनुभिः

सञ्जातनिद्राक्षमशीशयच्छनैः ॥ ५॥

औत्थानिकौत्सुक्यमना मनस्विनी

समागतान् पूजयती व्रजौकसः ।

नैवाश‍ृणोद्वै रुदितं सुतस्य सा

रुदन् स्तनार्थी चरणावुदक्षिपत् ॥ ६॥

अधः शयानस्य शिशोरनोऽल्पक-

प्रवालमृद्वङ्घ्रिहतं व्यवर्तत ।

विध्वस्तनानारसकुप्यभाजनं

व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥ ७॥

दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय

औत्थानिके कर्मणि याः समागताः ।

नन्दादयश्चाद्भुतदर्शनाकुलाः

कथं स्वयं वै शकटं विपर्यगात् ॥ ८॥

ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः ।

रुदतानेन पादेन क्षिप्तमेतन्न संशयः ॥ ९॥

न ते श्रद्दधिरे गोपा बालभाषितमित्युत ।

अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥ १०॥

रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता ।

कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ॥ ११॥

पूर्ववत्स्थापितं गोपैर्बलिभिः सपरिच्छदम् ।

विप्रा हुत्वार्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः ॥ १२॥

येऽसूयानृतदम्भेर्ष्याहिंसामानविवर्जिताः ।

न तेषां सत्यशीलानामाशिषो विफलाः कृताः ॥ १३॥

इति बालकमादाय सामर्ग्यजुरुपाकृतैः ।

जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः ॥ १४॥

वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः ।

हुत्वा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् ॥ १५॥

गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः ।

आत्मजाभ्युदयार्थाय प्रादात्ते चान्वयुञ्जत ॥ १६॥

विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः ।

ता निष्फला भविष्यन्ति न कदाचिदपि स्फुटम् ॥ १७॥

एकदाऽऽरोहमारूढं लालयन्ती सुतं सती ।

गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥ १८॥

भूमौ निधाय तं गोपी विस्मिता भारपीडिता ।

महापुरुषमादध्यौ जगतामास कर्मसु ॥ १९॥

दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः ।

चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥ २०॥

गोकुलं सर्वमावृण्वन् मुष्णंश्चक्षूंषि रेणुभिः ।

ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः ॥ २१॥

मुहूर्तमभवद्गोष्ठं रजसा तमसाऽऽवृतम् ।

सुतं यशोदा नापश्यत्तस्मिन् न्यस्तवती यतः ॥ २२॥

नापश्यत्कश्चनात्मानं परं चापि विमोहितः ।

तृणावर्तनिसृष्टाभिः शर्कराभिरुपद्रुतः ॥ २३॥

इति खरपवनचक्रपांसुवर्षे

सुतपदवीमबलाविलक्ष्य माता ।

अतिकरुणमनुस्मरन्त्यशोच-

द्भुवि पतिता मृतवत्सका यथा गौः ॥ २४॥

रुदितमनुनिशम्य तत्र गोप्यो

भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः ।

रुरुदुरनुपलभ्य नन्दसूनुं

पवन उपारत पांसुवर्षवेगे ॥ २५॥

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् ।

कृष्णं नभो गतो गन्तुं नाशक्नोद्भूरिभारभृत् ॥ २६॥

तमश्मानं मन्यमान आत्मनो गुरुमत्तया ।

गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ॥ २७॥

गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः ।

अव्यक्तरावो न्यपतत्सह बालो व्यसुर्व्रजे ॥ २८॥

तमन्तरिक्षात्पतितं शिलायां

विशीर्णसर्वावयवं करालम् ।

पुरं यथा रुद्रशरेण विद्धं

स्त्रियो रुदत्यो ददृशुः समेताः ॥ २९॥

प्रादाय मात्रे प्रतिहृत्य विस्मिताः

कृष्णं च तस्योरसि लम्बमानम् ।

तं स्वस्तिमन्तं पुरुषादनीतं

विहायसा मृत्युमुखात्प्रमुक्तम् ।

गोप्यश्च गोपाः किल नन्दमुख्या

लब्ध्वा पुनः प्रापुरतीव मोदम् ॥ ३०॥

अहो बतात्यद्भुतमेष रक्षसा

बालो निवृत्तिं गमितोऽभ्यगात्पुनः ।

हिंस्रः स्वपापेन विहिंसितः खलः

साधुः समत्वेन भयाद्विमुच्यते ॥ ३१॥

किं नस्तपश्चीर्णमधोक्षजार्चनं

पूर्तेष्टदत्तमुत भूतसौहृदम् ।

यत्सम्परेतः पुनरेव बालको

दिष्ट्या स्वबन्धून् प्रणयन्नुपस्थितः ॥ ३२॥

दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने ।

वसुदेववचो भूयो मानयामास विस्मितः ॥ ३३॥

एकदार्भकमादाय स्वाङ्कमारोप्य भामिनी ।

प्रस्नुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ ३४॥

पीतप्रायस्य जननी सा तस्य रुचिरस्मितम् ।

मुखं लालयती राजञ्जृम्भतो ददृशे इदम् ॥ ३५॥

खं रोदसी ज्योतिरनीकमाशाः

सूर्येन्दुवह्निश्वसनाम्बुधींश्च ।

द्वीपान् नगांस्तद्दुहितॄर्वनानि

भूतानि यानि स्थिरजङ्गमानि ॥ ३६॥

सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः ।

सम्मील्य मृगशावाक्षी नेत्रे आसीत्सुविस्मिता ॥ ३७॥

इति श्रीमद्भागवते महापुरणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे तृणावर्तमोक्षो नाम सप्तमोऽध्यायः ॥ ७॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ अष्टमोऽध्यायः – ८ ॥

श्रीशुक उवाच

गर्गः पुरोहितो राजन् यदूनां सुमहातपाः ।

व्रजं जगाम नन्दस्य वसुदेवप्रचोदितः ॥ १॥

तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः ।

आनर्चाधोक्षजधिया प्रणिपातपुरःसरम् ॥ २॥

सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् ।

नन्दयित्वाब्रवीद्ब्रह्मन् पूर्णस्य करवाम किम् ॥ ३॥

महद्विचलनं नॄणां गृहिणां दीनचेतसाम् ।

निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ४॥

ज्योतिषामयनं साक्षाद्यत्तज्ज्ञानमतीन्द्रियम् ।

प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५॥

त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि ।

बालयोरनयोर्नॄणां जन्मना ब्राह्मणो गुरुः ॥ ६॥

गर्ग उवाच

यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः ।

सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७॥

कंसः पापमतिः सख्यं तव चानकदुन्दुभेः ।

देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८॥

इति सञ्चिन्तयञ्छ्रुत्वा देवक्या दारिकावचः ।

अपि हन्ताऽऽगताशङ्कस्तर्हि तन्नोऽनयो भवेत् ॥ ९॥

नन्द उवाच

अलक्षितोऽस्मिन् रहसि मामकैरपि गोव्रजे ।

कुरु द्विजातिसंस्कारं स्वस्तिवाचनपूर्वकम् ॥ १०॥

श्रीशुक उवाच

एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् ।

चकार नामकरणं गूढो रहसि बालयोः ॥ ११॥

गर्ग उवाच

अयं हि रोहिणीपुत्रो रमयन् सुहृदो गुणैः ।

आख्यास्यते राम इति बलाधिक्याद्बलं विदुः ।

यदूनामपृथग्भावात्सङ्कर्षणमुशन्त्युत ॥ १२॥

आसन् वर्णास्त्रयो ह्यस्य गृह्णतोऽनुयुगं तनूः ।

शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १३॥

प्रागयं वसुदेवस्य क्वचिज्जातस्तवात्मजः ।

वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १४॥

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।

गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १५॥

एष वः श्रेय आधास्यद्गोपगोकुलनन्दनः ।

अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १६॥

पुरानेन व्रजपते साधवो दस्युपीडिताः ।

अराजके रक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १७॥

य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः ।

नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ १८॥

तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः ।

श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ १९॥

इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते ।

नन्दः प्रमुदितो मेने आत्मानं पूर्णमाशिषाम् ॥ २०॥

कालेन व्रजताल्पेन गोकुले रामकेशवौ ।

जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ २१॥

तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ

घोषप्रघोषरुचिरं व्रजकर्दमेषु ।

तन्नादहृष्टमनसावनुसृत्य लोकं

मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २२॥

तन्मातरौ निजसुतौ घृणया स्नुवन्त्यौ

पङ्काङ्गरागरुचिरावुपगुह्य दोर्भ्याम् ।

दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य

मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥ २३॥

यर्ह्यङ्गना दर्शनीयकुमारलीला-

वन्तर्व्रजेतदबलाः प्रगृहीतपुच्छैः ।

वत्सैरितस्तत उभावनुकृष्यमाणौ

प्रेक्षन्त्य उज्झितगृहा जहृषुर्हसन्त्यः ॥ २४॥

श‍ृङ्ग्यग्निदंष्ट्र्यसिजलद्विजकण्टकेभ्यः

क्रीडापरावतिचलौ स्वसुतौ निषेद्धुम् ।

गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ

शेकात आपतुरलं मनसोऽनवस्थाम् ॥ २५॥

कालेनाल्पेन राजर्षे रामः कृष्णश्च गोकुले ।

अघृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ २६॥

ततस्तु भगवान् कृष्णो वयस्यैर्व्रजबालकैः ।

सह रामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ॥ २७॥

कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् ।

श‍ृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ २८॥

वत्सान् मुञ्चन् क्वचिदसमये क्रोशसञ्जातहासः

स्तेयं स्वाद्वत्त्यथ दधि पयः कल्पितैः स्तेययोगैः ।

मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिन्नत्ति

द्रव्यालाभे स गृहकुपितो यात्युपक्रोश्य तोकान् ॥ २९॥

हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैः

छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् ।

ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं

काले गोप्यो यर्हि गृहकृत्येषु सुव्यग्रचित्ताः ॥ ३०॥

एवं धार्ष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ

स्तेयोपायैर्विरचितकृतिः सुप्रतीको यथाऽऽस्ते ।

इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः

व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१॥

एकदा क्रीडमानास्ते रामाद्या गोपदारकाः ।

कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२॥

सा गृहीत्वा करे कृष्णमुपालभ्य हितैषिणी ।

यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३॥

कस्मान्मृदमदान्तात्मन् भवान् भक्षितवान् रहः ।

वदन्ति तावका ह्येते कुमारास्तेऽग्रजोऽप्ययम् ॥ ३४॥

श्रीकृष्ण उवाच

नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः ।

यदि सत्यगिरस्तर्हि समक्षं पश्य मे मुखम् ॥ ३५॥

यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः ।

व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६॥

सा तत्र ददृशे विश्वं जगत्स्थास्नु च खं दिशः ।

साद्रिद्वीपाब्धिभूगोलं स वाय्वग्नीन्दुतारकम् ॥ ३७॥

ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च ।

वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८॥

एतद्विचित्रं सह जीवकाल-

स्वभावकर्माशयलिङ्गभेदम् ।

सूनोस्तनौ वीक्ष्य विदारितास्ये

व्रजं सहात्मानमवाप शङ्काम् ॥ ३९॥

किं स्वप्न एतदुत देवमाया

किं वा मदीयो बत बुद्धिमोहः ।

अथो अमुष्यैव ममार्भकस्य

यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४०॥

अथो यथावन्न वितर्कगोचरं

चेतो मनःकर्मवचोभिरञ्जसा ।

यदाश्रयं येन यतः प्रतीयते

सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ॥ ४१॥

अहं ममासौ पतिरेष मे सुतो

व्रजेश्वरस्याखिलवित्तपा सती ।

गोप्यश्च गोपाः सह गोधनाश्च मे

यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२॥

इत्थं विदिततत्त्वायां गोपिकायां स ईश्वरः ।

वैष्णवीं व्यतनोन्मायां पुत्रस्नेहमयीं विभुः ॥ ४३॥

सद्योनष्टस्मृतिर्गोपी साऽऽरोप्यारोहमात्मजम् ।

प्रवृद्धस्नेहकलिलहृदयाऽऽसीद्यथा पुरा ॥ ४४॥

त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः ।

उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५॥

राजोवाच

नन्दः किमकरोद्ब्रह्मन् श्रेय एवं महोदयम् ।

यशोदा च महाभागा पपौ यस्याः स्तनं हरिः ॥ ४६॥

पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् ।

गायन्त्यद्यापि कवयो यल्लोकशमलापहम् ॥ ४७॥

श्रीशुक उवाच

द्रोणो वसूनां प्रवरो धरया सह भार्यया ।

करिष्यमाण आदेशान् ब्रह्मणस्तमुवाच ह ॥ ४८॥

जातयोर्नौ महादेवे भुवि विश्वेश्वरे हरौ ।

भक्तिः स्यात्परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९॥

अस्त्वित्युक्तः स भगवान् व्रजे द्रोणो महायशाः ।

जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५०॥

ततो भक्तिर्भगवति पुत्रीभूते जनार्दने ।

दम्पत्योर्नितरामासीद्गोपगोपीषु भारत ॥ ५१॥

कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः ।

सह रामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२॥

इति श्रीमद्भाग्वते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे विश्वरूपदर्शने अष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

श्रीशुक उवाच

एकदा गृहदासीषु यशोदा नन्दगेहिनी ।

कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १॥

यानि यानीह गीतानि तद्बालचरितानि च ।

दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २॥

क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं

पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः ।

रज्ज्वाकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च

स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ३॥

तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः ।

गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ ४॥

तमङ्कमारूढमपाययत्स्तनं

स्नेहस्नुतं सस्मितमीक्षती मुखम् ।

अतृप्तमुत्सृज्य जवेन सा यया-

वुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५॥

सञ्जातकोपः स्फुरितारुणाधरं

सन्दश्य दद्भिर्दधिमन्थभाजनम् ।

भित्त्वा मृषाश्रुर्दृषदश्मना रहो

जघास हैयङ्गवमन्तरं गतः ॥ ६॥

उत्तार्य गोपी सुश‍ृतं पयः पुनः

प्रविश्य सन्दृश्य च दध्यमत्रकम् ।

भग्नं विलोक्य स्वसुतस्य कर्म त-

ज्जहास तं चापि न तत्र पश्यती ॥ ७॥

उलूखलाङ्घ्रेरुपरि व्यवस्थितं

मर्काय कामं ददतं शिचि स्थितम् ।

हैयङ्गवं चौर्यविशङ्कितेक्षणं

निरीक्ष्य पश्चात्सुतमागमच्छनैः ॥ ८॥

तामात्तयष्टिं प्रसमीक्ष्य सत्वर-

स्ततोऽवरुध्यापससार भीतवत् ।

गोप्यन्वधावन्न यमाप योगिनां

क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९॥

अन्वञ्चमाना जननी बृहच्चल-

च्छ्रोणीभराक्रान्तगतिः सुमध्यमा ।

जवेन विस्रंसितकेशबन्धन-

च्युतप्रसूनानुगतिः परामृशत् ॥ १०॥

कृतागसं तं प्ररुदन्तमक्षिणी

कषन्तमञ्जन्मषिणी स्वपाणिना ।

उद्वीक्षमाणं भयविह्वलेक्षणं

हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११॥

त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला ।

इयेष किल तं बद्धुं दाम्नातद्वीर्यकोविदा ॥ १२॥

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् ।

पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ १३॥

तं मत्वाऽऽत्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् ।

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४॥

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः ।

द्व्यङ्गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५॥

यदासीत्तदपि न्यूनं तेनान्यदपि सन्दधे ।

तदपि द्व्यङ्गुलं न्यूनं यद्यदादत्त बन्धनम् ॥ १६॥

एवं स्वगेहदामानि यशोदा सन्दधत्यपि ।

गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७॥

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः ।

दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत्स्वबन्धने ॥ १८॥

एवं सन्दर्शिता ह्यङ्ग हरिणा भृत्यवश्यता ।

स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९॥

नेमं विरिञ्चो न भवो न श्रीरप्यङ्ग संश्रया ।

प्रसादं लेभिरे गोपी यत्तत्प्राप विमुक्तिदात् ॥ २०॥

नायं सुखापो भगवान् देहिनां गोपिकासुतः ।

ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥ २१॥

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः ।

अद्राक्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२॥

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् ।

नलकूबरमणिग्रीवाविति ख्यातौ श्रियान्वितौ ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे गोपीप्रसादो नाम नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

राजोवाच

कथ्यतां भगवन्नेतत्तयोः शापस्य कारणम् ।

यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १॥

श्रीशुक उवाच

रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ ।

कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २॥

वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ ।

स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने ॥ ३॥

अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि ।

चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ॥ ४॥

यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव ।

अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५॥

तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः ।

वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६॥

तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ ।

तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७॥

नारद उवाच

न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः ।

श्रीमदादाभिजात्यादिर्यत्र स्त्रीद्यूतमासवः ॥ ८॥

हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः ।

मन्यमानैरिमं देहमजरामृत्यु नश्वरम् ॥ ९॥

देवसंज्ञितमप्यन्ते कृमिविड्भस्मसञ्ज्ञितम् ।

भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १०॥

देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च ।

मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११॥

एवं साधारणं देहमव्यक्तप्रभवाप्ययम् ।

को विद्वानात्मसात्कृत्वा हन्ति जन्तून् ऋतेऽसतः ॥ १२॥

असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् ।

आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३॥

यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् ।

जीवसाम्यं गतो लिङ्गैर्न तथाऽऽविद्धकण्टकः ॥ १४॥

दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह ।

कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५॥

नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः ।

इन्द्रियाण्यनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६॥

दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः ।

सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७॥

साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ।

उपेक्ष्यैः किं धनस्तम्भैरसद्भिरसदाश्रयैः ॥ १८॥

तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः ।

तमो मदं हरिष्यामि स्त्रैणयोरजितात्मनोः ॥ १९॥

यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ ।

न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २०॥

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः ।

स्मृतिः स्यान्मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१॥

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।

वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२॥

श्रीशुक उवाच

एवमुक्त्वा स देवर्षिर्गतो नारायणाश्रमम् ।

नलकूवरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २३॥

ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो हरिः ।

जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४॥

देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ ।

तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥ २५॥

इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ ।

आत्मनिर्वेशमात्रेण तिर्यग्गतमुलूखलम् ॥ २६॥

बालेन निष्कर्षयतान्वगुलूखलं त-

द्दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ

निष्पेततुः परमविक्रमितातिवेप-

स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ

सिद्धावुपेत्य कुजयोरिव जात वेदाः

कृष्णं प्रणम्य शिरसाखिललोकनाथं

द्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८॥

कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः परः ।

व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९॥

त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः ।

त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३०॥

त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी ।

त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१॥

गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः ।

को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ३२॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे ।

आत्मद्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ३३॥

यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः ।

तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्गतैः ॥ ३४॥

स भवान् सर्वलोकस्य भवाय विभवाय च ।

अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५॥

नमः परमकल्याण नमः परममङ्गल ।

वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६॥

अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ ।

दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७॥

वाणी गुणानुकथने श्रवणौ कथायां

हस्तौ च कर्मसु मनस्तव पादयोर्नः ।

स्मृत्यां शिरस्तव निवासजगत्प्रणामे

दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८॥

श्रीशुक उवाच

इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः ।

दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९॥

श्रीभगवानुवाच

ज्ञातं मम पुरैवैतदृषिणा करुणात्मना ।

यच्छ्रीमदान्धयोर्वाग्भिर्विभ्रंशोऽनुग्रहः कृतः ॥ ४०॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् ।

दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१॥

तद्गच्छतं मत्परमौ नलकूबर सादनम् ।

सञ्जातो मयि भावो वामीप्सितः परमोऽभवः ॥ ४२॥

श्रीशुक उवाच

इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः ।

बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे नारदशापो नाम दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोध्यायः११

श्रीशुक उवाच

गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् ।

तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥ १॥

भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ ।

बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २॥

उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् ।

कस्येदं कुत आश्चर्यमुत्पात इति कातराः ॥ ३॥

बाला ऊचुरनेनेति तिर्यग्गतमुलूखलम् ।

विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४॥

न ते तदुक्तं जगृहुर्न घटेतेति तस्य तत् ।

बालस्योत्पाटनं तर्वोः केचित्सन्दिग्धचेतसः ॥ ५॥

उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् ।

विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ॥ ६॥

गोपीभिः स्तोभितोऽनृत्यद्भगवान् बालवत्क्वचित् ।

उद्गायति क्वचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७॥

बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् ।

बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८॥

दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् ।

व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९॥

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः ।

फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १०॥

फलविक्रयिणी तस्य च्युतधान्यं करद्वयम् ।

फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥ ११॥

सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् ।

रामं च रोहिणीदेवी क्रीडन्तं बालकैर्भृशम् ॥ १२॥

नोपेयातां यदाऽऽहूतौ क्रीडासङ्गेन पुत्रकौ ।

यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३॥

क्रीडन्तं सा सुतं बालैरतिवेलं सहाग्रजम् ।

यशोदाजोहवीत्कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४॥

कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब ।

अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५॥

हे रामागच्छ ताताशु सानुजः कुलनन्दन ।

प्रातरेव कृताहारस्तद्भवान् भोक्तुमर्हति ॥ १६॥

प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः ।

एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७॥

धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह ।

जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८॥

पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान् ।

त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ १९॥

इत्थं यशोदा तमशेषशेखरं

मत्वा सुतं स्नेहनिबद्धधीर्नृप ।

हस्ते गृहीत्वा सह राममच्युतं

नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २०॥

गोपवृद्धा महोत्पाताननुभूय बृहद्वने ।

नन्दादयः समागम्य व्रजकार्यममन्त्रयन् ॥ २१॥

तत्रोपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः ।

देशकालार्थतत्त्वज्ञः प्रियकृद्रामकृष्णयोः ॥ २२॥

उत्थातव्यमितोऽस्माभिर्गोकुलस्य हितैषिभिः ।

आयान्त्यत्र महोत्पाता बालानां नाशहेतवः ॥ २३॥

मुक्तः कथञ्चिद्राक्षस्या बालघ्न्या बालको ह्यसौ ।

हरेरनुग्रहान्नूनमनश्चोपरि नापतत् ॥ २४॥

चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् ।

शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५॥

यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः ।

असावन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६॥

यावदौत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः ।

तावद्बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७॥

वनं वृन्दावनं नाम पशव्यं नवकाननम् ।

गोपगोपीगवां सेव्यं पुण्याद्रितृणवीरुधम् ॥ २८॥

तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् ।

गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९॥

तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः ।

व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३०॥

वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च ।

अनस्स्वारोप्य गोपाला यत्ता आत्तशरासनाः ॥ ३१॥

गोधनानि पुरस्कृत्य श‍ृङ्गाण्यापूर्य सर्वतः ।

तूर्यघोषेण महता ययुः सह पुरोहिताः ॥ ३२॥

गोप्यो रूढरथा नूत्नकुचकुङ्कुमकान्तयः ।

कृष्णलीला जगुः प्रीता निष्ककण्ठ्यः सुवाससः ॥ ३३॥

तथा यशोदारोहिण्यावेकं शकटमास्थिते ।

रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४॥

वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् ।

तत्र चक्रुर्व्रजावासं शकटैरर्धचन्द्रवत् ॥ ३५॥

वृन्दावनं गोवर्धनं यमुनापुलिनानि च ।

वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नृप ॥ ३६॥

एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः ।

कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७॥

अविदूरे व्रजभुवः सह गोपालदारकैः ।

चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८॥

क्वचिद्वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् ।

क्वचित्पादैः किङ्किणीभिः क्वचित्कृत्रिमगोवृषैः ॥ ३९॥

वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् ।

अनुकृत्य रुतैर्जन्तूंश्चेरतुः प्राकृतौ यथा ॥ ४०॥

कदाचिद्यमुनातीरे वत्सांश्चारयतोः स्वकैः ।

वयस्यैः कृष्णबलयोर्जिघांसुर्दैत्य आगमत् ॥ ४१॥

तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः ।

दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२॥

गृहीत्वापरपादाभ्यां सहलाङ्गूलमच्युतः ।

भ्रामयित्वा कपित्थाग्रे प्राहिणोद्गतजीवितम् ।

स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३॥

तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति ।

देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४॥

तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ ।

सप्रातराशौ गोवत्सांश्चारयन्तौ विचेरतुः ॥ ४५॥

स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा ।

गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६॥

ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् ।

तत्रसुर्वज्रनिर्भिन्नं गिरेः श‍ृङ्गमिव च्युतम् ॥ ४७॥

स वै बको नाम महानसुरो बकरूपधृक् ।

आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥ ४८॥

कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।

बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९॥

तं तालुमूलं प्रदहन्तमग्निव-

द्गोपालसूनुं पितरं जगद्गुरोः ।

चच्छर्द सद्योऽतिरुषाक्षतं बक-

स्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५०॥

तमापतन्तं स निगृह्य तुण्डयो-

र्दोर्भ्यां बकं कंससखं सतां पतिः ।

पश्यत्सु बालेषु ददार लीलया

मुदावहो वीरणवद्दिवौकसाम् ॥ ५१॥

तदा बकारिं सुरलोकवासिनः

समाकिरन् नन्दनमल्लिकादिभिः ।

समीडिरे चानकशङ्खसंस्तवै-

स्तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२॥

मुक्तं बकास्यादुपलभ्य बालका

रामादयः प्राणमिवेन्द्रियो गणः ।

स्थानागतं तं परिरभ्य निर्वृताः

प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३॥

श्रुत्वा तद्विस्मिता गोपा गोप्यश्चातिप्रियादृताः ।

प्रेत्यागतमिवौत्सुक्यादैक्षन्त तृषितेक्षणाः ॥ ५४॥

अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् ।

अप्यासीद्विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५॥

अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः ।

जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६॥

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् ।

गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ ५७॥

इति नन्दादयो गोपाः कृष्णरामकथां मुदा ।

कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८॥

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।

निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ५९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे वत्सबकवधो नमैकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः१२

श्रीशुक उवाच

क्वचिद्वनाशाय मनो दधद्व्रजा-

त्प्रातःसमुत्थाय वयस्यवत्सपान् ।

प्रबोधयञ्छृङ्गरवेण चारुणा

विनिर्गतो वत्सपुरःसरो हरिः ॥ १॥

तेनैव साकं पृथुकाः सहस्रशः

स्निग्धाः सुशिग्वेत्रविषाणवेणवः ।

स्वान्स्वान्सहस्रोपरि सङ्ख्ययान्वितान्

वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २॥

कृष्णवत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकान् ।

चारयन्तोऽर्भलीलाभिर्विजह्रुस्तत्र तत्र ह ॥ ३॥

फलप्रवालस्तबकसुमनःपिच्छधातुभिः ।

काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ॥ ४॥

मुष्णन्तोऽन्योन्यशिक्यादीन् ज्ञातानाराच्च चिक्षिपुः ।

तत्रत्याश्च पुनर्दूराद्धसन्तश्च पुनर्ददुः ॥ ५॥

यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् ।

अहं पूर्वमहं पूर्वमिति संस्पृश्य रेमिरे ॥ ६॥

केचिद्वेणून् वादयन्तो ध्मान्तः श‍ृङ्गाणि केचन ।

केचिद्भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७॥

विच्छायाभिः प्रधावन्तो गच्छन्तः साधु हंसकैः ।

बकैरुपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८॥

विकर्षन्तः कीशबालानारोहन्तश्च तैर्द्रुमान् ।

विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९॥

साकं भेकैर्विलङ्घन्तः सरित्प्रस्रवसम्प्लुताः ।

विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ १०॥

इत्थं सतां ब्रह्मसुखानुभूत्या

दास्यं गतानां परदैवतेन ।

मायाश्रितानां नरदारकेण

साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ११॥

यत्पादपांसुर्बहुजन्मकृच्छ्रतो

धृतात्मभिर्योगिभिरप्यलभ्यः ।

स एव यद्दृग्विषयः स्वयं स्थितः

किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२॥

अथाघनामाभ्यपतन्महासुर-

स्तेषां सुखक्रीडनवीक्षणाक्षमः ।

नित्यं यदन्तर्निजजीवितेप्सुभिः

पीतामृतैरप्यमरैः प्रतीक्ष्यते ॥ १३॥

दृष्ट्वार्भकान् कृष्णमुखानघासुरः

कंसानुशिष्टः स बकीबकानुजः ।

अयं तु मे सोदरनाशकृत्तयो-

र्द्वयोर्ममैनं सबलं हनिष्ये ॥ १४॥

एते यदा मत्सुहृदोस्तिलापाः

कृतास्तदा नष्टसमा व्रजौकसः ।

प्राणे गते वर्ष्मसु का नु चिन्ता

प्रजासवः प्राणभृतो हि ये ते ॥ १५॥

इति व्यवस्याजगरं बृहद्वपुः

स योजनायाममहाद्रिपीवरम् ।

धृत्वाद्भुतं व्यात्तगुहाननं तदा

पथि व्यशेत ग्रसनाशया खलः ॥ १६॥

धराधरोष्ठो जलदोत्तरोष्ठो

दर्याननान्तो गिरिश‍ृङ्गदंष्ट्रः ।

ध्वान्तान्तरास्यो वितताध्वजिह्वः

परुषानिलश्वासदवेक्षणोष्णः ॥ १७॥

दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् ।

व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८॥

अहो मित्राणि गदत सत्त्वकूटं पुरःस्थितम् ।

अस्मत्सङ्ग्रसनव्यात्तव्यालतुण्डायते न वा ॥ १९॥

सत्यमर्ककरारक्तमुत्तराहनुवद्घनम् ।

अधराहनुवद्रोधस्तत्प्रतिच्छाययारुणम् ॥ २०॥

प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे ।

तुङ्गश‍ृङ्गालयोऽप्येतास्तद्दंष्ट्राभिश्च पश्यत ॥ २१॥

आस्तृतायाममार्गोऽयं रसनां प्रतिगर्जति ।

एषामन्तर्गतं ध्वान्तमेतदप्यन्तराननम् ॥ २२॥

दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत ।

तद्दग्धसत्त्वदुर्गन्धोऽप्यन्तरामिषगन्धवत् ॥ २३॥

अस्मान् किमत्र ग्रसिता निविष्टा-

नयं तथा चेद्बकवद्विनङ्क्ष्यति ।

क्षणादनेनेति बकार्युशन्मुखं

वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४॥

त्थं मिथोऽतथ्यमतज्ज्ञभाषितं

श्रुत्वा विचिन्त्येत्यमृषा मृषायते ।

रक्षो विदित्वाखिलभूतहृत्स्थितः

स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५॥

तावत्प्रविष्टास्त्वसुरोदरान्तरं

परं न गीर्णाः शिशवः सवत्साः ।

प्रतीक्षमाणेन बकारिवेशनं

हतस्वकान्तस्मरणेन रक्षसा ॥ २६॥

तान् वीक्ष्य कृष्णः सकलाभयप्रदो

ह्यनन्यनाथान् स्वकरादवच्युतान् ।

दीनांश्च मृत्योर्जठराग्निघासान्

घृणार्दितो दिष्टकृतेन विस्मितः ॥ २७॥

कृत्यं किमत्रास्य खलस्य जीवनं

न वा अमीषां च सतां विहिंसनम् ।

द्वयं कथं स्यादिति संविचिन्त्य तत्

ज्ञात्वाविशत्तुण्डमशेषदृग्घरिः ॥ २८॥

तदा घनच्छदा देवा भयाद्धा हेति चुक्रुशुः ।

जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ २९॥

तच्छ्रुत्वा भगवान् कृष्णस्त्वव्ययः सार्भवत्सकम् ।

चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३०॥

ततोऽतिकायस्य निरुद्धमार्गिणो

ह्युद्गीर्णदृष्टेर्भ्रमतस्त्वितस्ततः ।

पूर्णोऽन्तरङ्गे पवनो निरुद्धो

मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१॥

तेनैव सर्वेषु बहिर्गतेषु

प्राणेषु वत्सान् सुहृदः परेतान् ।

दृष्ट्या स्वयोत्थाप्य तदन्वितः पुन-

र्वक्त्रान्मुकुन्दो भगवान् विनिर्ययौ ॥ ३२॥

पीनाहिभोगोत्थितमद्भुतं मह-

ज्ज्योतिः स्वधाम्ना ज्वलयद्दिशो दश ।

प्रतीक्ष्य खेऽवस्थितमीश निर्गमं

विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३॥

ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं

पुष्पैः सुरा अप्सरसश्च नर्तनैः ।

गीतैः सुगा वाद्यधराश्च वाद्यकैः

स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ ३४॥

तदद्भुतस्तोत्रसुवाद्यगीतिका-

जयादिनैकोत्सवमङ्गलस्वनान् ।

श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिरात्

दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५॥

राजन्नाजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् ।

व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६॥

एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् ।

मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७॥

नैतद्विचित्रं मनुजार्भमायिनः

परावराणां परमस्य वेधसः ।

अघोऽपि यत्स्पर्शनधौतपातकः

प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८॥

सकृद्यदङ्गप्रतिमान्तराहिता

मनोमयी भागवतीं ददौ गतिम् ।

स एव नित्यात्मसुखानुभूत्यभि-

व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ ३९॥

सूत उवाच

इत्थं द्विजा यादवदेवदत्तः

श्रुत्वा स्वरातुश्चरितं विचित्रम् ।

पप्रच्छ भूयोऽपि तदेव पुण्यं

वैयासकिं यन्निगृहीतचेताः ॥ ४०॥

राजोवाच

ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् ।

यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ ४१॥

तद्ब्रूहि मे महायोगिन् परं कौतूहलं गुरो ।

नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२॥

वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः ।

यत्पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ ४३॥

सूत उवाच

इत्थं स्म पृष्टः स तु बादरायणि-

स्तत्स्मारितानन्तहृताखिलेन्द्रियः ।

कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः

प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः१३

श्रीशुक उवाच

साधु पृष्टं महाभाग त्वया भागवतोत्तम ।

यन्नूतनयसीशस्य श‍ृण्वन्नपि कथां मुहुः ॥ १॥

सतामयं सारभृतां निसर्गो

यदर्थवाणीश्रुतिचेतसामपि ।

प्रतिक्षणं नव्यवदच्युतस्य यत्

स्त्रिया विटानामिव साधुवार्ता ॥ २॥

श‍ृणुष्वावहितो राजन्नपि गुह्यं वदामि ते ।

ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३॥

तथाघवदनान्मृत्यो रक्षित्वा वत्सपालकान् ।

सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥ ४॥

अहोऽतिरम्यं पुलिनं वयस्याः

स्वकेलिसम्पन्मृदुलाच्छवालुकम् ।

स्फुटत्सरोगन्धहृतालिपत्रिक-

ध्वनिप्रतिध्वानलसद्द्रुमाकुलम् ॥ ५॥

अत्र भोक्तव्यमस्माभिर्दिवा रूढं क्षुधार्दिताः ।

वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६॥

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।

मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७॥

कृष्णस्य विष्वक्पुरुराजिमण्डलै-

रभ्याननाः फुल्लदृशो व्रजार्भकाः ।

सहोपविष्टा विपिने विरेजु-

श्छदा यथाम्भोरुहकर्णिकायाः ॥ ८॥

केचित्पुष्पैर्दलैः केचित्पल्लवैरङ्कुरैः फलैः ।

शिग्भिस्त्वग्भिर्दृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९॥

सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् ।

हसन्तो हासयन्तश्चाभ्यवजह्रुः सहेश्वराः ॥ १०॥

बिभ्रद्वेणुं जठरपटयोः श‍ृङ्गवेत्रे च कक्षे

वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।

तिष्ठन्मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः

स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥ ११॥

भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु ।

वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२॥

तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोऽस्य भीभयम् ।

मित्राण्याशान्मा विरमतेहानेष्ये वत्सकानहम् ॥ १३॥

इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् ।

विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४॥

अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः

द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् ।

नीत्वान्यत्र कुरूद्वहान्तरदधात्खेऽवस्थितो यः पुरा

दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५॥

ततो वत्सानदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् ।

उभावपि वने कृष्णो विचिकाय समन्ततः ॥ १६॥

क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् ।

सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७॥

ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च ।

उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८॥

यावद्वत्सपवत्सकाल्पकवपुर्यावत्कराङ्घ्र्यादिकं

यावद्यष्टिविषाणवेणुदलशिग्यावद्विभूषाम्बरम् ।

यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं

सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ ॥ १९॥

स्वयमात्माऽऽत्मगोवत्सान् प्रतिवार्यात्मवत्सपैः ।

क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविशद्व्रजम् ॥ २०॥

तत्तद्वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः ।

तत्तदात्माभवद्राजंस्तत्तत्सद्म प्रविष्टवान् ॥ २१॥

तन्मातरो वेणुरवत्वरोत्थिता

उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।

स्नेहस्नुतस्तन्यपयःसुधासवं

मत्वा परं ब्रह्म सुतानपाययन् ॥ २२॥

ततो नृपोन्मर्दनमज्जलेपना-

लङ्काररक्षातिलकाशनादिभिः ।

संलालितः स्वाचरितैः प्रहर्षयन्

सायं गतो यामयमेन माधवः ॥ २३॥

गावस्ततो गोष्ठमुपेत्य सत्वरं

हुङ्कारघोषैः परिहूतसङ्गतान् ।

स्वकान्स्वकान्वत्सतरानपायय-

न्मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४॥

गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना ।

पुरोवदास्वपि हरेस्तोकता मायया विना ॥ २५॥

व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् ।

शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६॥

इत्थमात्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः ।

पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७॥

एकदा चारयन् वत्सान् सरामो वनमाविशत् ।

पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८॥

ततो विदूराच्चरतो गावो वत्सानुपव्रजम् ।

गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९॥

दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा

स गोव्रजोऽत्यात्मपदुर्गमार्गः ।

द्विपात्ककुद्ग्रीव उदास्यपुच्छो-

ऽगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३०॥

समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् ।

गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ ३१॥

गोपास्तद्रोधनायासमौघ्यलज्जोरुमन्युना ।

दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२॥

तदीक्षणोत्प्रेमरसाप्लुताशया

जातानुरागा गतमन्यवोऽर्भकान् ।

उदुह्य दोर्भिः परिरभ्य मूर्धनि

घ्राणैरवापुः परमां मुदं ते ॥ ३३॥

ततः प्रवयसो गोपास्तोकाश्लेषसुनिर्वृताः ।

कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः ॥ ३४॥

व्रजस्य रामः प्रेमर्धेर्वीक्ष्यौत्कण्ठ्यमनुक्षणम् ।

मुक्तस्तनेष्वपत्येष्वप्यहेतुविदचिन्तयत् ॥ ३५॥

किमेतदद्भुतमिव वासुदेवेऽखिलात्मनि ।

व्रजस्य सात्मनस्तोकेष्वपूर्वं प्रेम वर्धते ॥ ३६॥

केयं वा कुत आयाता दैवी वा नार्युतासुरी ।

प्रायो मायास्तु मे भर्तुर्नान्या मेऽपि विमोहिनी ॥ ३७॥

इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि ।

सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८॥

नैते सुरेशा ऋषयो न चैते

त्वमेव भासीश भिदाश्रयेऽपि ।

सर्वं पृथक्त्वं निगमात्कथं वदे-

त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९॥

तावदेत्यात्मभूरात्ममानेन त्रुट्यनेहसा ।

पुरोवदब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४०॥

यावन्तो गोकुले बालाः सवत्साः सर्व एव हि ।

मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१॥

इत एतेऽत्र कुत्रत्या मन्मायामोहितेतरे ।

तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२॥

एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः ।

सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३॥

एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् ।

स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४॥

तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि ।

महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५॥

तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् ।

व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६॥

चतुर्भुजाः शङ्खचक्रगदाराजीवपाणयः ।

किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७॥

श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः ।

नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥ ४८॥

आङ्घ्रिमस्तकमापूर्णास्तुलसीनवदामभिः ।

कोमलैः सर्वगात्रेषु भूरि पुण्यवदर्पितैः ॥ ४९॥

चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः ।

स्वकार्थानामिव रजःसत्त्वाभ्यां स्रष्टृपालकाः ॥ ५०॥

आत्मादिस्तम्बपर्यन्तैर्मूर्तिमद्भिश्चराचरैः ।

नृत्यगीताद्यनेकार्हैः पृथक्पृथगुपासिताः ॥ ५१॥

अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः ।

चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२॥

कालस्वभावसंस्कारकामकर्मगुणादिभिः ।

स्वमहिध्वस्तमहिभिर्मूर्तिमद्भिरुपासिताः ॥ ५३॥

सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः ।

अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥ ५४॥

एवं सकृद्ददर्शाजः परब्रह्मात्मनोऽखिलान् ।

यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५॥

ततोऽतिकुतुकोद्वृत्तस्तिमितैकादशेन्द्रियः ।

तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६॥

इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके

परत्राजातोऽतन्निरसनमुखब्रह्मकमितौ ।

अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति

चच्छादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७॥

ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः ।

कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना ॥ ५८॥

सपद्येवाभितः पश्यन् दिशोऽपश्यत्पुरः स्थितम् ।

वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ॥ ५९॥

यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः ।

मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम् ॥ ६०॥

तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं

ब्रह्माद्वयं परमनन्तमगाधबोधम् ।

वत्सान् सखीनिव पुरा परितो विचिन्व-

देकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१॥

दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य

पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य ।

स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं

नत्वा मुदश्रुसुजलैरकृताभिषेकम् ॥ ६२॥

उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् ।

आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३॥

शनैरथोत्थाय विमृज्य लोचने

मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः ।

कृताञ्जलिः प्रश्रयवान् समाहितः

सवेपथुर्गद्गदयैलतेलया ॥ ६४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

ब्रह्मोवाच

नौमीड्य तेऽभ्रवपुषे तडिदम्बराय

गुञ्जावतंसपरिपिच्छलसन्मुखाय ।

वन्यस्रजे कवलवेत्रविषाणवेणु-

लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १॥

अस्यापि देव वपुषो मदनुग्रहस्य

स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।

नेशे महि त्ववसितुं मनसाऽऽन्तरेण

साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २॥

ज्ञाने प्रयासमुदपास्य नमन्त एव

जीवन्ति सन्मुखरितां भवदीयवार्ताम् ।

स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः

ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३॥

श्रेयःसृतिं/स्रुतिं भक्तिमुदस्य ते विभो

क्लिश्यन्ति ये केवलबोधलब्धये ।

तेषामसौ क्लेशल एव शिष्यते

नान्यद्यथा स्थूलतुषावघातिनाम् ॥ ४॥

पुरेह भूमन् बहवोऽपि योगिन-

स्त्वदर्पितेहा निजकर्मलब्धया ।

विबुध्य भक्त्यैव कथोपनीतया

प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५॥

तथापि भूमन् महिमागुणस्य ते

विबोद्धुमर्हत्यमलान्तरात्मभिः ।

अविक्रियात्स्वानुभवादरूपतो

ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६॥

गुणात्मनस्तेऽपि गुणान् विमातुं

हितावतीर्णस्य क ईशिरेऽस्य ।

कालेन यैर्वा विमिताः सुकल्पै-

र्भूपांसवः खे मिहिका द्युभासाः ॥ ७॥

तत्तेऽनुकम्पां सुसमीक्षमाणो

भुञ्जान एवात्मकृतं विपाकम् ।

हृद्वाग्वपुर्भिर्विदधन्नमस्ते

जीवेत यो मुक्तिपदे स दायभाक् ॥ ८॥

पश्येश मेऽनार्यमनन्त आद्ये

परात्मनि त्वय्यपि मायिमायिनि ।

मायां वितत्येक्षितुमात्मवैभवं

ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९॥

अतः क्षमस्वाच्युत मे रजोभुवो

ह्यजानतस्त्वत्पृथगीशमानिनः ।

अजावलेपान्धतमोऽन्धचक्षुष

एषोऽनुकम्प्यो मयि नाथवानिति ॥ १०॥

क्वाहं तमोमहदहङ्खचराग्निवार्भू-

संवेष्टिताण्डघटसप्तवितस्तिकायाः ।

क्वेदृग्विधाविगणिताण्डपराणुचर्या-

वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११॥

उत्क्षेपणं गर्भगतस्य पादयोः

किं कल्पते मातुरधोक्षजागसे ।

किमस्तिनास्तिव्यपदेशभूषितं

तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२॥

जगत्त्रयान्तोदधिसम्प्लवोदे

नारायणस्योदरनाभिनालात् ।

विनिर्गतोऽजस्त्विति वाङ्न वै मृषा

किन्त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३॥

नारायणस्त्वं न हि सर्वदेहिना-

मात्मास्यधीशाखिललोकसाक्षी ।

नारायणोऽङ्गं नरभूजलायनात्

तच्चापि सत्यं न तवैव माया ॥ १४॥

तच्चेज्जलस्थं तव सज्जगद्वपुः

किं मे न दृष्टं भगवंस्तदैव ।

किं वा सुदृष्टं हृदि मे तदैव

किं नो सपद्येव पुनर्व्यदर्शि ॥ १५॥

अत्रैव मायाधमनावतारे

ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य ।

कृत्स्नस्य चान्तर्जठरे जनन्या

मायात्वमेव प्रकटीकृतं ते ॥ १६॥

यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा ।

तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ १७॥

अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शित-

मेकोऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि ।

तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिता-

स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ १८॥

अजानतां त्वत्पदवीमनात्म-

न्यात्माऽऽत्मना भासि वितत्य मायाम् ।

सृष्टाविवाहं जगतो विधान

इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९॥

सुरेष्वृषिष्वीश तथैव नृष्वपि

तिर्यक्षु यादःस्वपि तेऽजनस्य ।

जन्मासतां दुर्मदनिग्रहाय

प्रभो विधातः सदनुग्रहाय च ॥ २०॥

को वेत्ति भूमन् भगवन् परात्मन्

योगेश्वरोतीर्भवतस्त्रिलोक्याम् ।

क्व वा कथं वा कति वा कदेति

विस्तारयन् क्रीडसि योगमायाम् ॥ २१॥

तस्मादिदं जगदशेषमसत्स्वरूपं

स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् ।

त्वय्येव नित्यसुखबोधतनावनन्ते

मायात उद्यदपि यत्सदिवावभाति ॥ २२॥

एकस्त्वमात्मा पुरुषः पुराणः

सत्यः स्वयञ्ज्योतिरनन्त आद्यः ।

नित्योऽक्षरोऽजस्रसुखो निरञ्जनः

पूर्णोऽद्वयो मुक्त उपाधितोऽमृतः ॥ २३॥

एवं विधं त्वां सकलात्मनामपि

स्वात्मानमात्माऽऽत्मतया विचक्षते ।

गुर्वर्कलब्धोपनिषत्सुचक्षुषा

ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४॥

आत्मानमेवात्मतयाविजानतां

तेनैव जातं निखिलं प्रपञ्चितम् ।

ज्ञानेन भूयोऽपि च तत्प्रलीयते

रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५॥

अज्ञानसंज्ञौ भवबन्धमोक्षौ

द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।

अजस्रचित्याऽऽत्मनि केवले परे

विचार्यमाणे तरणाविवाहनी ॥ २६॥

त्वामात्मानं परं मत्वा परमात्मानमेव च ।

आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७॥

अन्तर्भवेऽनन्त भवन्तमेव

ह्यतत्त्यजन्तो मृगयन्ति सन्तः ।

असन्तमप्यन्त्यहिमन्तरेण

सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८॥

अथापि ते देव पदाम्बुजद्वय-

प्रसादलेशानुगृहीत एव हि ।

जानाति तत्त्वं भगवन् महिम्नो-

न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९॥

तदस्तु मे नाथ स भूरिभागो

भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।

येनाहमेकोऽपि भवज्जनानां

भूत्वा निषेवे तव पादपल्लवम् ॥ ३०॥

अहोऽतिधन्या व्रजगोरमण्यः

स्तन्यामृतं पीतमतीव ते मुदा ।

यासां विभो वत्सतरात्मजात्मना

यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१॥

अहोभाग्यमहोभाग्यं नन्दगोपव्रजौकसाम् ।

यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२॥

एषां तु भाग्यमहिमाच्युत तावदास्ता-

मेकादशैव हि वयं बत भूरिभागाः ।

एतद्धृषीकचषकैरसकृत्पिबामः

शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते ॥ ३३॥

तद्भूरिभाग्यमिह जन्म किमप्यटव्यां

यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् ।

यज्जीवितं तु निखिलं भगवान् मुकुन्दः

त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४॥

एषां घोषनिवासिनामुत भवान् किं देव रातेति नः

चेतो विश्वफलात्फलं त्वदपरं कुत्राप्ययन् मुह्यति ।

सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता

यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास्त्वत्कृते ॥ ३५॥

तावद्रागादयः स्तेनास्तावत्कारागृहं गृहम् ।

तावन्मोहोऽङ्घ्रिनिगडो यावत्कृष्ण न ते जनाः ॥ ३६॥

प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।

प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ ३७॥

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो ।

मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८॥

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् ।

त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ ३९॥

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन्

क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् ।

उद्धर्मशार्वरहर क्षितिराक्षसध्रु-

गाकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४०॥

श्रीशुक उवाच

इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः ।

नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१॥

ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् ।

वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२॥

एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तरात्मनः ।

कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३॥

किं किं न विस्मरन्तीह मायामोहितचेतसः ।

यन्मोहितं जगत्सर्वमभीक्ष्णं विस्मृतात्मकम् ॥ ४४॥

ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा ।

नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५॥

ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः ।

दर्शयंश्चर्माजगरं न्यवर्तत वनाद्व्रजम् ॥ ४६॥

बर्हप्रसूननवधातुविचित्रिताङ्गः

प्रोद्दामवेणुदलश‍ृङ्गरवोत्सवाढ्यः ।

वत्सान् गृणन्ननुगगीतपवित्रकीर्ति-

र्गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७॥

अद्यानेन महाव्यालो यशोदानन्दसूनुना ।

हतोऽविता वयं चास्मादिति बाला व्रजे जगुः ॥ ४८॥

राजोवाच

ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् ।

योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ ४९॥

श्रीशुक उवाच

सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः ।

इतरेऽपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥ ५०॥

तद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ।

न तथा ममतालम्बिपुत्रवित्तगृहादिषु ॥ ५१॥

देहात्मवादिनां पुंसामपि राजन्यसत्तम ।

यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ॥ ५२॥

देहोऽपि ममताभाक्चेत्तर्ह्यसौ नात्मवत्प्रियः ।

यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३॥

तस्मात्प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् ।

तदर्थमेव सकलं जगदेतच्चराचरम् ॥ ५४॥

कृष्णमेनमवेहि त्वमात्मानमखिलात्मनाम् ।

जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५॥

वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च ।

भगवद्रूपमखिलं नान्यद्वस्त्विह किञ्चन ॥ ५६॥

सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः ।

तस्यापि भगवान् कृष्णः किमतद्वस्तु रूप्यताम् ॥ ५७॥

समाश्रिता ये पदपल्लवप्लवं

महत्पदं पुण्ययशो मुरारेः ।

भवाम्बुधिर्वत्सपदं परं पदं

पदं पदं यद्विपदां न तेषाम् ॥ ५८॥

एतत्ते सर्वमाख्यातं यत्पृष्टोऽहमिह त्वया ।

यत्कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९॥

एतत्सुहृद्भिश्चरितं मुरारे-

रघार्दनं शाद्वलजेमनं च ।

व्यक्तेतरद्रूपमजोर्वभिष्टवं

श‍ृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६०॥

एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे ।

निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

दशमस्कन्धे पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः १४

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.