05 पञ्चमस्कन्धः-अध्यायः 01-13

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

पञ्चमस्कन्धः

प्रथमोऽध्यायः

राजोवाच

प्रियव्रतो भागवत आत्मारामः कथं मुने ।

गृहेऽरमत यन्मूलः कर्मबन्धः पराभवः ॥ १॥

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।

गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ॥ २॥

महतां खलु विप्रर्षे उत्तमश्लोकपादयोः ।

छायानिर्वृतचित्तानां न कुटुम्बे स्पृहा मतिः ॥ ३॥

संशयोऽयं महान् ब्रह्मन् दारागारसुतादिषु ।

सक्तस्य यत्सिद्धिरभूत्कृष्णे च मतिरच्युता ॥ ४॥

श्रीशुक उवाच

बाढमुक्तं भगवत उत्तमश्लोकस्य श्रीमच्चरणारविन्द-

मकरन्दरस आवेशितचेतसो भागवत परमहंस-

दयितकथां किञ्चिदन्तरायविहतां स्वां शिवतमां

पदवीं न प्रायेण हिन्वन्ति ॥ ५॥

यर्हि वाव ह राजन् स राजपुत्रः प्रियव्रतः

परमभागवतो नारदस्य चरणोपसेवयाञ्जसावगत-

परमार्थसतत्त्वो ब्रह्मसत्रेण दीक्षिष्यमाणोऽवनितल-

परिपालनायाम्नातप्रवरगुणगणैकान्तभाजनतया

स्वपित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-

समाधियोगेन समावेशितसकलकारकक्रियाकलापो

नैवाभ्यनन्दद्यद्यपि तदप्रत्याम्नातव्यं तदधिकरण

आत्मनोऽन्यस्मादसतोऽपि पराभवमन्वीक्षमाणः ॥ ६॥

अथ ह भगवानादिदेव एतस्य गुणविसर्गस्य

परिबृंहणानुध्यानव्यवसितसकलजगदभिप्राय

आत्मयोनिरखिलनिगमनिजगणपरिवेष्टितः

स्वभवनादवततार ॥ ७॥

स तत्र तत्र गगनतल उडुपतिरिव विमानावलिभि-

रनुपथममरपरिवृढैरभिपूज्यमानः पथि पथि च

वरूथशः सिद्धगन्धर्वसाध्यचारणमुनिगणैरुपगीयमानो

गन्धमादनद्रोणीमवभासयन्नुपससर्प ॥ ८॥

तत्र ह वा एनं देवर्षिर्हंसयानेन पितरं भगवन्तं

हिरण्यगर्भमुपलभमानः सहसैवोत्थायार्हणेन सह

पितापुत्राभ्यामवहिताञ्जलिरुपतस्थे ॥ ९॥

भगवानपि भारत तदुपनीतार्हणः सूक्तवाकेनातितरा-

मुदितगुणगणावतारसुजयः प्रियव्रतमादिपुरुषस्तं

सदयहासावलोक इति होवाच ॥ १०॥

श्रीभगवानुवाच

निबोध तातेदमृतं ब्रवीमि

मासूयितुं देवमर्हस्यप्रमेयम् ।

वयं भवस्ते तत एष महर्षि-

र्वहाम सर्वे विवशा यस्य दिष्टम् ॥ ११॥

न तस्य कश्चित्तपसा विद्यया वा

न योगवीर्येण मनीषया वा ।

नैवार्थधर्मैः परतः स्वतो वा

कृतं विहन्तुं तनुभृद्विभूयात् ॥ १२॥

भवाय नाशाय च कर्म कर्तुं

शोकाय मोहाय सदा भयाय ।

सुखाय दुःखाय च देहयोग-

मव्यक्तदिष्टं जनताङ्ग धत्ते ॥ १३॥

यद्वाचि तन्त्यां गुणकर्मदामभिः

सुदुस्तरैर्वत्स वयं सुयोजिताः ।

सर्वे वहामो बलिमीश्वराय

प्रोता नसीव द्विपदे चतुष्पदः ॥ १४॥

ईशाभिसृष्टं ह्यवरुन्ध्महेऽङ्ग

दुःखं सुखं वा गुणकर्मसङ्गात् ।

आस्थाय तत्तद्यदयुङ्क्त नाथ-

श्चक्षुष्मतान्धा इव नीयमानाः ॥ १५॥

मुक्तोऽपि तावद्बिभृयात्स्वदेह-

मारब्धमश्नन्नभिमानशून्यः ।

यथानुभूतं प्रतियातनिद्रः

किं त्वन्यदेहाय गुणान्न वृङ्क्ते ॥ १६॥

भयं प्रमत्तस्य वनेष्वपि स्या-

द्यतः स आस्ते सह षट्सपत्नः ।

जितेन्द्रियस्यात्मरतेर्बुधस्य

गृहाश्रमः किं नु करोत्यवद्यम् ॥ १७॥

यः षट्सपत्नान् विजिगीषमाणो

गृहेषु निर्विश्य यतेत पूर्वम् ।

अत्येति दुर्गाश्रित ऊर्जितारीन्

क्षीणेषु कामं विचरेद्विपश्चित् ॥ १८॥

त्वं त्वब्जनाभाङ्घ्रिसरोजकोश-

दुर्गाश्रितो निर्जितषट्सपत्नः ।

भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान्

विमुक्तसङ्गः प्रकृतिं भजस्व ॥ १९॥

श्रीशुक उवाच

इति समभिहितो महाभागवतो भगवतस्त्रिभुवनगुरो-

रनुशासनमात्मनो लघुतयावनतशिरोधरो बाढमिति

सबहुमानमुवाह ॥ २०॥

भगवानपि मनुना यथावदुपकल्पितापचितिः

प्रियव्रतनारदयोरविषममभिसमीक्षमाणयोरात्म-

समवस्थानमवाङ्मनसं क्षयमव्यवहृतं प्रवर्तयन्नगमत् ॥ २१॥

मनुरपि परेणैवं प्रतिसन्धितमनोरथः सुरर्षिवरानुमतेना-

त्मजमखिलधरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमति-

विषमविषयविषजलाशयाशाया उपरराम ॥ २२॥

इति ह वाव स जगतीपतिरीश्वरेच्छयाधिनिवेशित-

कर्माधिकारोऽखिलजगद्बन्धध्वंसनपरानुभावस्य

भगवत आदिपुरुषस्याङ्घ्रियुगलानवरतध्यानानुभावेन

परिरन्धितकषायाशयोऽवदातोऽपि मानवर्धनो

महतां महीतलमनुशशास ॥ २३॥

अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं

नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्म-

रूपवीर्योदारान् दश भावयाम्बभूव कन्यां च यवीयसी-

मूर्जस्वतीं नाम ॥ २४॥

आग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतोघृतपृष्ठ-

सवनमेधातिथिवीतिहोत्रकवय इति सर्व एवाग्निनामानः ॥ २५॥

एतेषां कविर्महावीरः सवन इति त्रय आसन्नूर्ध्वरेतसस्त

आत्मविद्यायामर्भभावादारभ्य कृतपरिचयाः पारमहंस्य-

मेवाश्रममभजन् ॥ २६॥

तस्मिन्नु ह वा उपशमशीलाः परमर्षयः सकलजीव-

निकायावासस्य भगवतो वासुदेवस्य भीतानां शरणभूतस्य

श्रीमच्चरणारविन्दाविरतस्मरणाविगलितपरमभक्तियोगा-

नुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूताना-

मात्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यमविशेषेण समीयुः ॥ २७॥

अन्यस्यामपि जायायां त्रयः पुत्रा आसन्नुत्तमस्तामसो

रैवत इति मन्वन्तराधिपतयः ॥ २८॥

एवमुपशमायनेषु स्वतनयेष्वथ जगतीपतिर्जगती-

मर्बुदान्येकादशपरिवत्सराणामव्याहताखिलपुरुषकार-

सारसम्भृतदोर्दण्डयुगलापीडितमौर्वीगुणस्तनित-

विरमितधर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनमेधमानप्रमोद-

प्रसरणयौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वेल्यादिभिः

पराभूयमानविवेक इवानवबुध्यमान इव महामना बुभुजे ॥ २९॥

यावदवभासयति सुरगिरिमनुपरिक्रामन् भगवानादित्यो

वसुधातलमर्धेनैव प्रतपत्यर्धेनावच्छादयति तदा हि

भगवदुपासनोपचितातिपुरुषप्रभावस्तदनभिनन्दन्

समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति

सप्तकृत्वस्तरणिमनुपर्यक्रामद्द्वितीय इव पतङ्गः ॥ ३०॥

ये वा उ ह तद्रथचरणनेमिकृतपरिखातास्ते सप्तसिन्धव

आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ ३१॥

जम्बूप्लक्षशाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं

पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो यथासङ्ख्यं द्विगुणमानेन बहिः

समन्तत उपकॢप्ताः ॥ ३२॥

क्षारोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोदशुद्धोदाः

सप्तजलधयः सप्तद्वीपपरिखा इवाभ्यन्तरद्वीपसमाना

एकैकश्येन यथानुपूर्वं सप्तस्वपि बहिर्द्वीपेषु पृथक्परित

उपकल्पितास्तेषु जम्ब्वादिषु बर्हिष्मतीपतिरनुव्रता-

नात्मजानाग्नीध्रेध्मजिह्वयज्ञबाहुहिरण्यरेतोघृतपृष्ठ-

मेधातिथिवीतिहोत्रसंज्ञान् यथासङ्ख्येनैकैकस्मि-

न्नेकमेवाधिपतिं विदधे ॥ ३३॥

दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद्यस्यामासी-

द्देवयानी नाम काव्यसुता ॥ ३४॥

नैवंविधः पुरुषकार उरुक्रमस्य

पुंसां तदङ्घ्रिरजसा जितषड्गुणानाम् ।

चित्रं विदूरविगतः सकृदाददीत

यन्नामधेयमधुना स जहाति बन्धम् ॥ ३४॥

स एवमपरिमितबलपराक्रम एकदा तु देवर्षिचरणा-

नुशयनानुपतितगुणविसर्गसंसर्गेणानिर्वृतमिवात्मानं

मन्यमान आत्मनिर्वेद इदमाह ॥ ३५॥

अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैरविद्या-

रचितविषमविषयान्धकूपे तदलमलममुष्या वनिताया

विनोदमृगं मां धिग्धिगिति गर्हयाञ्चकार ॥ ३६॥

परदेवताप्रसादाधिगतात्मप्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य

इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिव

सह महाविभूतिमपहाय स्वयं निहितनिर्वेदो हृदि गृहीत-

हरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार ॥ ३७॥

तस्य ह वा एते श्लोकाः

प्रियव्रतकृतं कर्म को नु कुर्याद्विनेश्वरम् ।

यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्तवारिधीन् ॥ ३८॥

भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।

सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥ ३९॥

भौमं दिव्यं मानुषं च महित्वं कर्मयोगजम् ।

यश्चक्रे निरयौपम्यं पुरुषानुजनप्रियः ॥ ४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्ययः

श्रीशुक उवाच

एवं पितरि सम्प्रवृत्ते तदनुशासने वर्तमान आग्नीध्रो

जम्बूद्वीपौकसः प्रजा औरसवद्धर्मावेक्षमाणः

पर्यगोपायत् ॥ १॥

स च कदाचित्पितृलोककामः सुरवरवनिताक्रीडाचलद्रोण्यां

भगवन्तं विश्वसृजां पतिमाभृतपरिचर्योपकरण आत्मैकाग्र्येण

तपस्व्याराधयाम्बभूव ॥ २॥

तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीं पूर्वचित्तिं

नामाप्सरसमभियापयामास ॥ ३॥

सा च तदाश्रमोपवनमतिरमणीयं विविधनिबिडविटपि-

विटपनिकरसंश्लिष्टपुरटलतारूढस्थलविहङ्गममिथुनैः

प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डव-

कलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकर-

मुपबभ्राम ॥ ४॥

तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदं

खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य

नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुल-

युगलमीषद्विकचय्य व्यचष्ट ॥ ५॥

तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीं

दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडा-

विनयावलोकसुस्वराक्षरावयवैर्मनसि नृणां कुसुमायुधस्य

विदधतीं विवरं निजमुखविगलितामृतासवसहास-

भाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन

वल्गुस्पन्दनस्तनकलशकबरभाररशनां देवीं तदवलोकनेन

विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो

जडवदिति होवाच ॥ ६॥

का त्वं चिकीर्षसि च किं मुनिवर्य शैले

मायासि कापि भगवत्परदेवतायाः ।

विज्ये बिभर्षि धनुषी सुहृदात्मनोऽर्थे

किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ ७॥

बाणाविमौ भगवतः शतपत्रपत्रौ

शान्तावपुङ्खरुचिरावतितिग्मदन्तौ ।

कस्मै युयुङ्क्षसि वने विचरन् न विद्मः

क्षेमाय नो जडधियां तव विक्रमोऽस्तु ॥ ८॥

शिष्या इमे भगवतः परितः पठन्ति

गायन्ति साम सरहस्यमजस्रमीशम् ।

युष्मच्छिखाविलुलिताः सुमनोऽभिवृष्टीः

सर्वे भजन्त्यृषिगणा इव वेदशाखाः ॥ ९॥

वाचं परं चरणपञ्जरतित्तिरीणां

ब्रह्मन्नरूपमुखरां श‍ृणवाम तुभ्यम् ।

लब्धा कदम्बरुचिरङ्कविटङ्कबिम्बे

यस्यामलातपरिधिः क्व च वल्कलं ते ॥ १०॥

किं सम्भृतं रुचिरयोर्द्विज श‍ृङ्गयोस्ते

मध्ये कृशो वहसि यत्र दृशिः श्रिता मे ।

पङ्कोऽरुणः सुरभिरात्मविषाण ईदृग्

येनाश्रमं सुभग मे सुरभीकरोषि ॥ ११॥

लोकं प्रदर्शय सुहृत्तम तावकं मे

यत्रत्य इत्थमुरसावयवावपूर्वौ ।

अस्मद्विधस्य मन उन्नयनौ बिभर्ति

बह्वद्भुतं सरसराससुधादिवक्त्रे ॥ १२॥

का वाऽऽत्मवृत्तिरदनाद्धविरङ्ग वाति

विष्णोः कलास्यनिमिषोन्मकरौ च कर्णौ ।

उद्विग्नमीनयुगलं द्विजपङ्क्तिशोचि-

रासन्नभृङ्गनिकरं सर उन्मुखं ते ॥ १३॥

योऽसौ त्वया करसरोजहतः पतङ्गो

दिक्षु भ्रमन् भ्रमत एजयतेऽक्षिणी मे

मुक्तं न ते स्मरसि वक्रजटावरूथं

कष्टोऽनिलो हरति लम्पट एष नीवीम् ॥ १४॥

रूपं तपोधन तपश्चरतां तपोघ्नं

ह्येतत्तु केन तपसा भवतोपलब्धम् ।

चर्तुं तपोऽर्हसि मया सह मित्र मह्यं

किं वा प्रसीदति स वै भवभावनो मे ॥ १५॥

न त्वां त्यजामि दयितं द्विजदेवदत्तं

यस्मिन् मनो दृगपि नो न वियाति लग्नम् ।

मां चारुश‍ृङ्ग्यर्हसि नेतुमनुव्रतं ते

चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ १६॥

श्रीशुक उवाच

इति ललनानुनयातिविशारदो ग्राम्यवैदग्ध्यया

परिभाषया तां विबुधवधूं विबुधमतिरधिसभा-

जयामास ॥ १७॥

सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयः-

श्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुत-

परिवत्सरोपलक्षणं कालं जम्बूद्वीपपतिना

भौमस्वर्गभोगान् बुभुजे ॥ १८॥

तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो

नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्व-

केतुमालसंज्ञान् नव पुत्रानजनयत् ॥ १९॥

सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय

पूर्वचित्तिर्भूय एवाजं देवमुपतस्थे ॥ २०॥

आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिकेनैव

संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि

यथाभागं जम्बूद्वीपवर्षाणि बुभुजुः ॥ २१॥

आग्नीध्रो राजातृप्तः कामानामप्सरसमेवानुदिन-

मधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध

यत्र पितरो मादयन्ते ॥ २२॥

सम्परेते पितरि नव भ्रातरो मेरुदुहितॄर्मेरुदेवीं प्रतिरूपा-

मुग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा

नवोदवहन् ॥ २३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे आग्नीध्रवर्णनं नाम द्वितीयोऽध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

श्रीशुक उवाच

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं

यज्ञपुरुषमवहितात्मायजत ॥ १॥

तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु

प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिणाविधानयोगो-

पपत्त्या दुरधिगमोऽपि भगवान् भागवतवात्सल्यतया

सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थ-

विधित्सया गृहीतहृदयो हृदयङ्गमं मनोनयनानन्दना-

वयवाभिराममाविश्चकार ॥ २॥

अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं

कपिशकौशेयाम्बरधरमुरसि विलसच्छ्रीवत्सललामं

दरवरवनरुहवनमालाच्छूर्यमृतमणिगदादिभिरुपलक्षितं

स्फुटकिरणप्रवरमुकुटकुण्डलकटककटिसूत्रहारकेयूर-

नूपुराद्यङ्गभूषणविभूषितमृत्विक्सदस्यगृहपतयोऽधना

इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनतशीर्षाण

उपतस्थुः ॥ ३॥

ऋत्विज ऊचुः

अर्हसि मुहुरर्हत्तमार्हणमस्माकमनुपथानां नमो नम

इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान् प्रकृतिगुण-

व्यतिकरमतिरनीश ईश्वरस्य परस्य प्रकृतिपुरुषयो-

रर्वाक्तनाभिर्नामरूपाकृतिभी रूपनिरूपणम् ॥ ४॥

सकलजननिकायवृजिननिरसनशिवतमप्रवर-

गुणगणैकदेशकथनादृते ॥ ५॥

परिजनानुरागविरचितशबलसंशब्दसलिलसित-

किसलयतुलसिकादूर्वाङ्कुरैरपि सम्भृतया सपर्यया

किल परम परितुष्यसि ॥ ६॥

अथानयापि न भवत इज्ययोरुभारभरया समुचित-

मर्थमिहोपलभामहे ॥ ७॥

आत्मन एवानुसवनमञ्जसाव्यतिरेकेण बोभूयमा-

नाशेषपुरुषार्थस्वरूपस्य किन्तु नाथाशिष

आशासानानामेतदभिसंराधनमात्रं भवितुमर्हति ॥ ८॥

तद्यथा बालिशानां स्वयमात्मनः श्रेयः पर-मविदुषां

परम परमपुरुष प्रकर्षकरुणया स्वमहिमानं

चापवर्गाख्यमुपकल्पयिष्यन् स्वयं नापचित

एवेतरवदिहोपलक्षितः ॥ ९॥

अथायमेव वरो ह्यर्हत्तम यर्हि बर्हिषि राजर्षेर्वरदर्षभो

भवान् निजपुरुषेक्षणविषय आसीत् ॥ १०॥

असङ्गनिशितज्ञानानलविधूताशेषमलानां

भवत्स्वभावानामात्मारामाणां मुनीनामनवरत-

परिगुणितगुणगणपरममङ्गलायनगुणगण

कथनोऽसि ॥ ११॥

अथ कथञ्चित्स्खलनक्षुत्पतनजृम्भणदुरवस्थानादिषु

विवशानां नः स्मरणाय ज्वरमरणदशायामपि सकल-

कश्मलनिरसनानि तव गुणकृतनामधेयानि

वचनगोचराणि भवन्तु ॥ १२॥

किञ्चायं राजर्षिरपत्यकामः प्रजां भवादृशीमाशासान

ईश्वरमाशिषां स्वर्गापवर्गयोरपि भवन्तमुपधावति

प्रजायामर्थप्रत्ययो धनदमिवाधनः फलीकरणम् ॥ १३॥

को वा इह तेऽपराजितोऽपराजितया मायया-

नवसितपदव्यानावृतमतिर्विषयविषरयानावृत-

प्रकृतिरनुपासितमहच्चरणः ॥ १४॥

यदु ह वाव तव पुनरदभ्रकर्तरिह समाहूत-

स्तत्रार्थधियां मन्दानां नस्तद्यद्देवहेलनं देवदेवार्हसि

साम्येन सर्वान् प्रतिवोढुमविदुषाम् ॥ १५॥

श्रीशुक उवाच

इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो

वर्षधराभिवादिताभिवन्दितचरणः सदयमिदमाह ॥ १६॥

श्रीभगवानुवाच

अहो बताहमृषयो भवद्भिरवितथगीर्भिर्वरमसुलभ-

मभियाचितो यदमुष्यात्मजो मया सदृशो भूयादिति

ममाहमेवाभिरूपः कैवल्यादथापि ब्रह्मवादो न मृषा

भवितुमर्हति ममैव हि मुखं यद्द्विजदेवकुलम् ॥ १७॥

तत आग्नीध्रीयेंऽशकलयावतरिष्याम्यात्मतुल्य-

मनुपलभमानः ॥ १८॥

श्रीशुक उवाच

इति निशामयन्त्या मेरुदेव्याः पतिमभिधाया-

न्तर्दधे भगवान् ॥ १९॥

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान् परमर्षिभिः

प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने

मेरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां

श्रमणानामृषीणामूर्ध्वमन्थिनां शुक्लया

तनुवावततार ॥॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे नाभिचरिते ऋषभावतारो नाम तृतीयोऽध्यायः

 

नमो भगवते वासुदेवाय

चतुर्थोऽध्यायः

श्रीशुक उवाच

अथ ह तमुत्पत्त्यैवाभिव्यज्यमानभगवल्लक्षणं

साम्योपशमवैराग्यैश्वर्यमहाविभूतिभिरनुदिन-

मेधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा

देवताश्चावनितलसमवनायातितरां जगृधुः ॥ १॥

तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्छ्लोकेन

चौजसा बलेन श्रिया यशसा वीर्यशौर्याभ्यां च

पिता ऋषभ इतीदं नाम चकार ॥ २॥

तस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष

तदवधार्य भगवान् ऋषभदेवो योगेश्वरः

प्रहस्यात्मयोगमायया स्ववर्षमजनाभं

नामाभ्यवर्षत् ॥ ३॥

नाभिस्तु यथाभिलषितं सुप्रजस्त्वमवरुध्याति-

प्रमोदभरविह्वलो गद्गदाक्षरया गिरा स्वैरं

गृहीतनरलोकसधर्मं भगवन्तं पुराणपुरुषं

मायाविलसितमतिर्वत्स तातेति सानुराग-

मुपलालयन् परां निर्वृतिमुपगतः ॥ ४॥

विदितानुरागमापौरप्रकृतिजनपदो राजा

नाभिरात्मजं समयसेतुरक्षायामभिषिच्य

ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां

प्रसन्ननिपुणेन तपसा समाधियोगेन

नरनारायणाख्यं भगवन्तं वासुदेवमुपासीनः

कालेन तन्महिमानमवाप ॥ ५॥

यस्य ह पाण्डवेय श्लोकावुदाहरन्ति –

को नु तत्कर्म राजर्षेर्नाभेरन्वाचरेत्पुमान् ।

अपत्यतामगाद्यस्य हरिः शुद्धेन कर्मणा ॥ ६॥

ब्रह्मण्योऽन्यः कुतो नाभेर्विप्रा मङ्गलपूजिताः ।

यस्य बर्हिषि यज्ञेशं दर्शयामासुरोजसा ॥ ७॥

अथ ह भगवान् ऋषभदेवः स्ववर्षं कर्मक्षेत्र-

मनुमन्यमानः प्रदर्शितगुरुकुलवासो लब्धवरै-

र्गुरुभिरनुज्ञातो गृहमेधिनां धर्माननुशिक्षमाणो

जयन्त्यामिन्द्रदत्तायामुभयलक्षणं कर्म

समाम्नायाम्नातमभियुञ्जन्नात्मजानामात्मसमानानां

शतं जनयामास ॥ ८॥

येषां खलु महायोगी भरतो ज्येष्ठः श्रेष्ठगुण

आसीद्येनेदं वर्षं भारतमिति व्यपदिशन्ति ॥ ९॥

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर्भद्रसेन

इन्द्रस्पृग्विदर्भः कीकट इति नव नवतिप्रधानाः ॥ १०॥

कविर्हरिरन्तरिक्षः प्रबुद्धः पिप्पलायनः ।

आविर्होत्रोऽथ द्रुमिलश्चमसः करभाजनः ॥ ११॥

इति भागवतधर्मदर्शना नव महाभागवतास्तेषां

सुचरितं भगवन् महिमोपबृंहितं वसुदेवनारदसंवाद-

मुपशमायनमुपरिष्टाद्वर्णयिष्यामः ॥ १२॥

यवीयांस एकाशीतिर्जायन्तेयाः पितुरादेशकरा

महाशालीना महाश्रोत्रिया यज्ञशीलाः कर्मविशुद्धा

ब्राह्मणा बभूवुः ॥ १३॥

भगवान् ऋषभसंज्ञ आत्मतन्त्रः स्वयं नित्यनिवृत्तानर्थ-

परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत्कर्मा-

ण्यारभमाणः कालेनानुगतं धर्ममाचरणेनोपशिक्षय-

न्नतद्विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थयशः-

प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ १४॥

यद्यच्छीर्षण्याचरितं तत्तदनुवर्तते लोकः ॥ १५॥

यद्यपि स्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणै-

र्दर्शितमार्गेण सामादिभिरुपायैर्जनतामनुशशास ॥ १६॥

द्रव्यदेशकालवयःश्रद्धर्त्विग्विविधोद्देशोपचितैः

सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व इयाज ॥ १७॥

भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन

पुरुषो वाञ्छत्यविद्यमानमिवात्मनोऽन्यस्मात्

कथञ्चन किमपि कर्हिचिदवेक्षते भर्तर्यनुसवनं

विजृम्भितस्नेहातिशयमन्तरेण ॥ १८॥

स कदाचिदटमानो भगवान् ऋषभो ब्रह्मावर्तगतो

ब्रह्मर्षिप्रवरसभायां प्रजानां निशामयन्तीना-

मात्मजानवहितात्मनः प्रश्रयप्रणयभरसुयन्त्रिता-

नप्युपशिक्षयन्निति होवाच ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

ऋषभ उवाच

नायं देहो देहभाजां नृलोके

कष्टान् कामानर्हते विड्भुजां ये ।

तपो दिव्यं पुत्रका येन सत्त्वं

शुद्ध्येद्यस्माद्ब्रह्मसौख्यं त्वनन्तम् ॥ १॥

महत्सेवां द्वारमाहुर्विमुक्ते-

स्तमोद्वारं योषितां सङ्गिसङ्गम् ।

महान्तस्ते समचित्ताः प्रशान्ता

विमन्यवः सुहृदः साधवो ये ॥ २॥

ये वा मयीशे कृतसौहृदार्था

जनेषु देहम्भरवार्तिकेषु ।

गृहेषु जायाऽऽत्मजरातिमत्सु

न प्रीतियुक्ता यावदर्थाश्च लोके ॥ ३॥

नूनं प्रमत्तः कुरुते विकर्म

यदिन्द्रियप्रीतय आपृणोति ।

न साधु मन्ये यत आत्मनोऽय-

मसन्नपि क्लेशद आस देहः ॥ ४॥

पराभवस्तावदबोधजातो

यावन्न जिज्ञासत आत्मतत्त्वम् ।

यावत्क्रियास्तावदिदं मनो वै

कर्मात्मकं येन शरीरबन्धः ॥ ५॥

एवं मनः कर्मवशं प्रयुङ्क्ते

अविद्ययाऽऽत्मन्युपधीयमाने ।

प्रीतिर्न यावन्मयि वासुदेवे

न मुच्यते देहयोगेन तावत् ॥ ६॥

यदा न पश्यत्ययथा गुणेहां

स्वार्थे प्रमत्तः सहसा विपश्चित् ।

गतस्मृतिर्विन्दति तत्र तापा-

नासाद्य मैथुन्यमगारमज्ञः ॥ ७॥

पुंसः स्त्रिया मिथुनीभावमेतं

तयोर्मिथो हृदयग्रन्थिमाहुः ।

अतो गृहक्षेत्रसुताप्तवित्तै-

र्जनस्यमोहोऽयमहं ममेति ॥ ८॥

यदा मनो हृदयग्रन्थिरस्य

कर्मानुबद्धो दृढ आश्लथेत ।

तदा जनः सम्परिवर्ततेऽस्मा-

न्मुक्तः परं यात्यतिहाय हेतुम् ॥ ९॥

हंसे गुरौ मयि भक्त्यानुवृत्या

वितृष्णया द्वन्द्वतितिक्षया च ।

सर्वत्र जन्तोर्व्यसनावगत्या

जिज्ञासया तपसेहा निवृत्त्या ॥ १०॥

मत्कर्मभिर्मत्कथया च नित्यं

मद्देवसङ्गाद्गुणकीर्तनान्मे ।

निर्वैरसाम्योपशमेन पुत्रा

जिहासया देहगेहात्मबुद्धेः ॥ ११॥

अध्यात्मयोगेन विविक्तसेवया

प्राणेन्द्रियात्माभिजयेन सध्र्यक् ।

सच्छ्रद्धया ब्रह्मचर्येण शश्व-

दसम्प्रमादेन यमेन वाचाम् ॥ १२॥

सर्वत्र मद्भावविचक्षणेन

ज्ञानेन विज्ञानविराजितेन ।

योगेन धृत्युद्यमसत्त्वयुक्तो

लिङ्गं व्यपोहेत्कुशलोऽहमाख्यम् ॥ १३॥

कर्माशयं हृदयग्रन्थिबन्ध-

मविद्ययासादितमप्रमत्तः ।

अनेन योगेन यथोपदेशं

सम्यग्व्यपोह्योपरमेत योगात् ॥ १४॥

पुत्रांश्च शिष्यांश्च नृपो गुरुर्वा

मल्लोककामो मदनुग्रहार्थः ।

इत्थं विमन्युरनुशिष्यादतज्ज्ञान्

न योजयेत्कर्मसु कर्ममूढान् ।

कं योजयन् मनुजोऽर्थं लभेत

निपातयन् नष्टदृशं हि गर्ते ॥ १५॥

लोकः स्वयं श्रेयसि नष्टदृष्टि-

र्योऽर्थान् समीहेत निकामकामः ।

अन्योन्यवैरः सुखलेशहेतो-

रनन्तदुःखं च न वेद मूढः ॥ १६॥

कस्तं स्वयं तदभिज्ञो विपश्चि-

दविद्यायामन्तरे वर्तमानम् ।

दृष्ट्वा पुनस्तं सघृणः कुबुद्धिं

प्रयोजयेदुत्पथगं यथान्धम् ॥ १७॥

गुरुर्न स स्यात्स्वजनो न स स्यात्

पिता न स स्याज्जननी न सा स्यात् ।

दैवं न तत्स्यान्न पतिश्च स स्या-

न्न मोचयेद्यः समुपेतमृत्युम् ॥ १८॥

इदं शरीरं मम दुर्विभाव्यं

सत्त्वं हि मे हृदयं यत्र धर्मः ।

पृष्ठे कृतो मे यदधर्म आरा-

दतो हि मामृषभं प्राहुरार्याः ॥ १९॥

तस्माद्भवन्तो हृदयेन जाताः

सर्वे महीयांसममुं सनाभम् ।

अक्लिष्टबुद्ध्या भरतं भजध्वं

शुश्रूषणं तद्भरणं प्रजानाम् ॥ २०॥

भूतेषु वीरुद्भ्य उदुत्तमा ये

सरीसृपास्तेषु सबोधनिष्ठाः ।

ततो मनुष्याः प्रमथास्ततोऽपि

गन्धर्वसिद्धा विबुधानुगा ये ॥ २१॥

देवासुरेभ्यो मघवत्प्रधाना

दक्षादयो ब्रह्मसुतास्तु तेषाम् ।

भवः परः सोऽथ विरिञ्चवीर्यः

स मत्परोऽहं द्विजदेवदेवः ॥ २२॥

न ब्राह्मणैस्तुलये भूतमन्य-

त्पश्यामि विप्राः किमतः परं तु ।

यस्मिन् नृभिः प्रहुतं श्रद्धयाह-

मश्नामि कामं न तथाग्निहोत्रे ॥ २३॥

धृता तनूरुशती मे पुराणी

येनेह सत्त्वं परमं पवित्रम् ।

शमो दमः सत्यमनुग्रहश्च

तपस्तितिक्षानुभवश्च यत्र ॥ २४॥

मत्तोऽप्यनन्तात्परतः परस्मा-

त्स्वर्गापवर्गाधिपतेर्न किञ्चित् ।

येषां किमु स्यादितरेण तेषा-

मकिञ्चनानां मयि भक्तिभाजाम् ॥ २५॥

सर्वाणि मद्धिष्ण्यतया भवद्भि-

श्चराणि भूतानि सुताध्रुवाणि ।

सम्भावितव्यानि पदे पदे वो

विविक्तदृग्भिस्तदु हार्हणं मे ॥ २६॥

मनो वचो दृक्करणेहितस्य

साक्षात्कृतं मे परिबर्हणं हि ।

विना पुमान् येन महाविमोहात्

कृतान्तपाशान्न विमोक्तुमीशेत् ॥ २७॥

श्रीशुक उवाच

एवमनुशास्यात्मजान् स्वयमनुशिष्टानपि

लोकानुशासनार्थं महानुभावःपरमसुहृ-

द्भगवान् ऋषभापदेश उपशमशीलाना-

मुपरतकर्मणां महामुनीनां भक्तिज्ञान-

वैराग्यलक्षणं पारमहंस्यधर्ममुपशिक्षमाणः

स्वतनयशतज्येष्ठं परमभागवतं

भगवज्जनपरायणं भरतं धरणिपालनाया-

भिषिच्य स्वयं भवन एवोर्वरितशरीरमात्र-

परिग्रह उन्मत्त इव गगनपरिधानः

प्रकीर्णकेश आत्मन्यारोपिताहवनीयो

ब्रह्मावर्तात्प्रवव्राज ॥ २८॥

जडान्धमूकबधिरपिशाचोन्मादकवदवधूतवेषो-

ऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं

बभूव ॥ २९॥

तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोष-

सार्थगिरिवनाश्रमादिष्वनुपथमवनिचरापसदैः

परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडना-

वमेहनष्ठीवनग्रावशकृद्रजःप्रक्षेपपूतिवातदुरुक्तै-

स्तदविगणयन्नेवासत्संस्थान एतस्मिन् देहोपलक्षणे

सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेना-

समारोपिताहम्ममाभिमानत्वादविखण्डितमनाः

पृथिवीमेकचरः परिबभ्राम ॥ ३०॥

अतिसुकुमारकरचरणोरःस्थलविपुलबाह्वंसगलवदना-

द्यवयवविन्यासः प्रकृतिसुन्दरस्वभावहाससुमुखो

नवनलिनदलायमानशिशिरतारारुणायतनयनरुचिरः

सदृशसुभगकपोलकर्णकण्ठनासो विगूढस्मितवदन-

महोत्सवेन पुरवनितानां मनसि कुसुमशरासनमुपदधानः

परागवलम्बमानकुटिलजटिलकपिशकेशभूरिभारो-

ऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ॥ ३१॥

यर्हि वाव स भगवान् लोकमिमं योगस्याद्धा

प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति

व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति

खादत्यवमेहति हदति स्म चेष्टमान उच्चरित

आदिग्धोद्देशः ॥ ३२॥

तस्य ह यः पुरीषसुरभिसौगन्ध्यवायुस्तं देशं

दशयोजनं समन्तात्सुरभिं चकार ॥ ३३॥

एवं गोमृगकाकचर्यया व्रजंस्तिष्ठन्नासीनः शयानः

काकमृगगोचरितः पिबति खादत्यवमेहति स्म ॥ ३४॥

इति नानायोगचर्याचरणो भगवान् कैवल्यपतिरृषभो-

ऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूताना-

मात्मभूते भगवति वासुदेव आत्मनोऽव्यवधाना-

नन्तरोदरभावेन सिद्धसमस्तार्थपरिपूर्णो योगैश्वर्याणि

वैहायसमनोजवान्तर्धानपरकायप्रवेशदूरग्रहणादीनि

यदृच्छयोपगतानि नाञ्जसा नृपहृदयेनाभ्यनन्दत् ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ऋषभदेवानुचरिते पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

राजोवाच

न नूनं भगव आत्मारामाणां योगसमीरितज्ञानावभर्जित-

कर्मबीजानां ऐश्वर्याणि पुनः क्लेशदानि भवितुमर्हन्ति

यदृच्छयोपगतानि ॥ १॥

ऋषिरुवाच

सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भ-

मनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ २॥

तथा चोक्तं –

न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते ।

यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ३॥

नित्यं ददाति कामस्य च्छिद्रं तमनु येऽरयः ।

योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ॥ ४॥

कामो मन्युर्मदो लोभः शोकमोहभयादयः ।

कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ॥ ५॥

अथैवमखिललोकपालललामोऽपि

विलक्षणैर्जडवदवधूतवेषभाषाचरितै-

रविलक्षितभगवत्प्रभावो योगिनां

साम्परायविधिमनुशिक्षयन् स्वकलेवरं

जिहासुरात्मन्यात्मानमसंव्यवहित-

मनर्थान्तरभावेनान्वीक्षमाण

उपरतानुवृत्तिरुपरराम ॥ ६॥

तस्य ह वा एवं मुक्तलिङ्गस्य भगवत

ऋषभस्य योगमायावासनया देह इमां

जगतीमभिमानाभासेन सङ्क्रममाणः

कोङ्कवेङ्ककुटकान् दक्षिणकर्णाटकान्

देशान् यदृच्छयोपगतः कुटकाचलोपवन

आस्यकृताश्मकवल उन्माद इव

मुक्तमूर्धजोऽसंवीत एव विचचार ॥ ७॥

अथ समीरवेगविधूतवेणुविकर्षणजातोग्र-

दावानलस्तद्वनमालेलिहानः सह तेन ददाह ॥ ८॥

यस्य किलानुचरितमुपाकर्ण्य कोङ्कवेङ्ककुटकानां

राजार्हन्नामोपशिक्ष्य कलावधर्म उत्कृष्यमाणे

भवितव्येन विमोहितः स्वधर्मपथमकुतोभयमपहाय

कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः

सम्प्रवर्तयिष्यते ॥ ९॥

येन ह वाव कलौ मनुजापसदा देवमायामोहिताः

स्वविधिनियोगशौचचारित्रविहीना देवहेलना-

न्यपव्रतानि निजनिजेच्छया गृह्णाना अस्नाना-

नाचमनाशौचकेशोल्लुञ्चनादीनि कलिनाधर्मबहुलेनो-

पहतधियो ब्रह्मब्राह्मणयज्ञपुरुषलोकविदूषकाः

प्रायेण भविष्यन्ति ॥ १०॥

ते च ह्यर्वाक्तनया निजलोकयात्रयान्धपरम्परया-

ऽऽश्वस्तास्तमस्यन्धे स्वयमेव प्रपतिष्यन्ति ॥ ११॥

अयमवतारो रजसोपप्लुतकैवल्योपशिक्षणार्थः ॥ १२॥

तस्यानुगुणान् श्लोकान् गायन्ति –

अहो भुवः सप्तसमुद्रवत्या

द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।

गायन्ति यत्रत्यजना मुरारेः

कर्माणि भद्राण्यवतारवन्ति ॥ १३॥

अहो नु वंशो यशसावदातः

प्रैयव्रतो यत्र पुमान् पुराणः ।

कृतावतारः पुरुषः स आद्य-

श्चचार धर्मं यदकर्महेतुम् ॥ १४॥

को न्वस्य काष्ठामपरोऽनुगच्छे-

न्मनोरथेनाप्यभवस्य योगी ।

यो योगमायाः स्पृहयत्युदस्ता

ह्यसत्तया येन कृतप्रयत्नाः ॥ १५॥

इति ह स्म सकलवेदलोकदेवब्राह्मणगवां

परमगुरोर्भगवत ऋषभाख्यस्य विशुद्धाचरितमीरितं

पुंसां समस्तदुश्चरिताभिहरणं परममहामङ्गलायन-

मिदमनुश्रद्धयोपचितयानुश‍ृणोत्याश्रावयति वावहितो

भगवति तस्मिन् वासुदेव एकान्ततो भक्तिरनयोरपि

समनुवर्तते ॥ १६॥

यस्यामेव कवय आत्मानमविरतं विविधवृजिनसंसार-

परितापोपतप्यमानमनुसवनं स्नापयन्तस्तयैव परया

निर्वृत्या ह्यपवर्गमात्यन्तिकं परमपुरुषार्थमपि

स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव

परिसमाप्तसर्वार्थाः ॥ १७॥

राजन् पतिर्गुरुरलं भवतां यदूनां

दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।

अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो

मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ १८॥

नित्यानुभूतनिजलाभनिवृत्ततृष्णः

श्रेयस्यतद्रचनया चिरसुप्तबुद्धेः ।

लोकस्य यः करुणयाभयमात्मलोक-

माख्यान्नमो भगवते ऋषभाय तस्मै ॥ १९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ऋषभदेवानुचरिते षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

श्रीशुक उवाच

भरतस्तु महाभागवतो यदा भगवतावनितल-

परिपालनाय सञ्चिन्तितस्तदनुशासनपरः

पञ्चजनीं विश्वरूपदुहितरमुपयेमे ॥ १॥

तस्यामु ह वा आत्मजान् कार्त्स्न्येनानुरूपा-

नात्मनः पञ्च जनयामास भूतादिरिव

भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं

धूम्रकेतुमिति ॥ २॥

अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य

व्यपदिशन्ति ॥ ३॥

स बहुविन्महीपतिः पितृपितामहवदुरुवत्सलतया

स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्वधर्ममनुवर्तमानः

पर्यपालयत् ॥ ४॥

ईजे च भगवन्तं यज्ञक्रतुरूपं क्रतुभिरुच्चावचैः

श्रद्धयाऽऽहृताग्निहोत्रदर्शपूर्णमासचातुर्मास्य-

पशुसोमानां प्रकृतिविकृतिभिरनुसवनं

चातुर्होत्रविधिना ॥ ५॥

सम्प्रचरत्सु नानायागेषु विरचिताङ्गक्रियेष्वपूर्वं

यत्तत्क्रियाफलं धर्माख्यं परे ब्रह्मणि यज्ञपुरुषे

सर्वदेवतालिङ्गानां मन्त्राणामर्थनियामकतया

साक्षात्कर्तरि परदेवतायां भगवति वासुदेव एव

भावयमान आत्मनैपुण्यमृदितकषायो

हविःष्वध्वर्युभिर्गृह्यमाणेषु स यजमानो यज्ञभाजो

देवांस्तान् पुरुषावयवेष्वभ्यध्यायत् ॥ ६॥

एवं कर्मविशुद्ध्या विशुद्धसत्त्वस्यान्तर्हृदयाकाश-

शरीरे ब्रह्मणि भगवति वासुदेवे महापुरुषरूपो-

पलक्षणे श्रीवत्सकौस्तुभवनमालादरगदादिभि-

रुपलक्षिते निजपुरुषहृल्लिखितेनात्मनि पुरुषरूपेण

विरोचमान उच्चैस्तरां भक्तिमनुदिनमेधमान-

रजयाजायत ॥ ७॥

एवं वर्षायुतसहस्रपर्यन्तावसितकर्मनिर्वाणावसरो-

ऽधिभुज्यमानं स्वतनयेभ्यो रिक्थं पितृपैतामहं

यथादायं विभज्य स्वयं सकलसम्पन्निकेतात्पुलहाश्रमं

प्रवव्राज ॥ ८॥

यत्र ह वाव भगवान् हरिरद्यापि तत्रत्यानां निजजनानां

वात्सल्येन सन्निधाप्यत इच्छारूपेण ॥ ९॥

यत्राश्रमपदान्युभयतो नाभिभिर्दृषच्चक्रैश्चक्रनदी

नाम सरित्प्रवरा सर्वतः पवित्रीकरोति ॥ १०॥

तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने

विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूल-

फलोपहारैश्च समीहमानो भगवत आराधनं विविक्त

उपरतविषयाभिलाष उपभृतोपशमः परां

निर्वृतिमवाप ॥ ११॥

तयेत्थमविरतपुरुषपरिचर्यया भगवति प्रवर्धमाना-

नुरागभरद्रुतहृदयशैथिल्यः प्रहर्षवेगेनात्मन्युद्भिद्य-

मानरोमपुलककुलकौत्कण्ठ्यप्रवृत्तप्रणयबाष्पनिरुद्धा-

वलोकनयन एवं निजरमणारुणचरणारविन्दानुध्यान-

परिचितभक्तियोगेन परिप्लुतपरमाह्लादगम्भीरहृदय-

ह्रदावगाढधिषणस्तामपि क्रियमाणां भगवत्सपर्यां

न सस्मार ॥ १२॥

इत्थं धृतभगवद्व्रत ऐणेयाजिनवाससानुसवनाभिषेकार्द्र-

कपिशकुटिलजटाकलापेन च विरोचमानः सूर्यर्चा

भगवन्तं हिरण्मयं पुरुषमुज्जिहाने सूर्यमण्डलेऽभ्युपतिष्ठ-

न्नेतदु होवाच ॥ १३॥

परो रजः सवितुर्जातवेदो

देवस्य भर्गो मनसेदं जजान ।

सुरेतसादः पुनराविश्य चष्टे

हंसं गृध्राणं नृषद्रिङ्गिरामिमः ॥ १४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे भरतचरिते भगवत्परिचर्यायां सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

श्रीशुक उवाच

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको

ब्रह्माक्षरमभिगृणानो मुहूर्तत्रयमुदकान्त उपविवेश ॥ १॥

तत्र तदा राजन् हरिणी पिपासया

जलाशयाभ्याशमेकैवोपजगाम ॥ २॥

तया पेपीयमान उदके तावदेवाविदूरेण नदतो

मृगपतेरुन्नादो लोकभयङ्कर उदपतत् ॥ ३॥

तमुपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकित-

निरीक्षणा सुतरामपि हरिभयाभिनिवेशव्यग्रहृदया

पारिप्लवदृष्टिरगततृषा भयात्सहसैवोच्चक्राम ॥ ४॥

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो

योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ ५॥

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन

वियुज्यमाना कस्याञ्चिद्दर्यां कृष्णसारसती

निपपाताथ च ममार ॥ ६॥

तं त्वेणकुणकं कृपणं स्रोतसानूह्यमानमभि-

वीक्ष्यापविद्धं बन्धुरिवानुकम्पया राजर्षि-

र्भरत आदाय मृतमातरमित्याश्रमपदमनयत् ॥ ७॥

तस्य ह वा एणकुणक उच्चैरेतस्मिन् कृतनिजाभि-

मानस्याहरहस्तत्पोषणपालनलालनप्रीणना-

नुध्यानेनात्मनियमाः सह यमाः पुरुषपरिचर्यादय

एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल

सर्व एवोदवसन् ॥ ८॥

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरण-

परिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जितः

शरणं च मोपसादितो मामेव मातापितरौ

भ्रातृज्ञातीन् यौथिकांश्चैवोपेयाय नान्यं कञ्चन वेद

मय्यतिविस्रब्धश्चात एव मया मत्परायणस्य

पोषणपालनप्रीणनलालनमनसूयुनानुष्ठेयं

शरण्योपेक्षा दोषविदुषा ॥ ९॥

नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद

एवंविधार्थे स्वार्थानपि गुरुतरानुपेक्षन्ते ॥ १०॥

इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु

सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ॥ ११॥

कुशकुसुमसमित्पलाशफलमूलोदकान्याहरिष्यमाणो

वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह

हरिणकुणकेन वनं समाविशति ॥ १२॥

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभर-

हृदयः कार्पण्यात्स्कन्धेनोद्वहति एवमुत्सङ्ग उरसि

चाधायोपलालयन् मुदं परमामवाप ॥ १३॥

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोत्थाय

यदैनमभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन

मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद्वत्स

ते सर्वत इति ॥ १४॥

अन्यदा भृशमुद्विग्नमना नष्टद्रविण इव कृपणः

सकरुणमतितर्षेण हरिणकुणकविरहविह्वलहृदय-

सन्तापस्तमेवानुशोचन् किल कश्मलं महदभि-

रम्भित इति होवाच ॥ १५॥

अपि बत स वै कृपण एणबालको मृतहरिणीसुतो-

ऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य

कृतविस्रम्भ आत्मप्रत्ययेन तदविगणयन् सुजन

इवागमिष्यति ॥ १६॥

अपि क्षेमेणास्मिन्नाश्रमोपवने शष्पाणि चरन्तं

देवगुप्तं द्रक्ष्यामि ॥ १७॥

अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर

एकचरो वा भक्षयति ॥ १८॥

निम्लोचति ह भगवान् सकलजगत्क्षेमोदयस्त्रय्या-

त्माद्यापि मम न मृगवधून्यास आगच्छति ॥ १९॥

अपि स्विदकृतसुकृतमागत्य मां सुखयिष्यति

हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृग-

दारकविनोदैरसन्तोषं स्वानामपनुदन् ॥ २०॥

क्ष्वेलिकायां मां मृषा समाधिनाऽऽमीलितदृशं

प्रेमसंरम्भेण चकित चकित आगत्य पृषदपरुष-

विषाणाग्रेण लुठति ॥ २१॥

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो

भीतभीतः सपद्युपरतरास ऋषिकुमारवदवहित-

करणकलाप आस्ते ॥ २२॥

किं वा अरे आचरितं तपस्तपस्विन्यानया

यदियमवनिः सविनयकृष्णसारतनयतनुतर-

सुभगशिवतमाखरखुरपदपङ्क्तिभिर्द्रविण-

विधुरातुरस्य कृपणस्य मम द्रविणपदवीं

सूचयन्त्यात्मानं च सर्वतः कृतकौतुकं

द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ २३॥

अपि स्विदसौ भगवानुडुपतिरेनं मृगपतिभया-

न्मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टमनुकम्पया

कृपणजनवत्सलः परिपाति ॥ २४॥

किं वाऽऽत्मजविश्लेषज्वरदवदहनशिखाभि-

रुपतप्यमानहृदयस्थलनलिनीकं मामुपसृत-

मृगीतनयं शिशिरशान्तानुरागगुणितनिज-

वदनसलिलामृतमयगभस्तिभिः स्वधयतीति च ॥ २५॥

एवमघटमानमनोरथाकुलहृदयो मृगदारकाभासेन

स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स

योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा

जात्यन्तर एणकुणक आसङ्गः साक्षान्निःश्रेयस-

प्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य

तस्यैवमन्तरायविहतयोगारम्भणस्य राजर्षेर्भरतस्य

तावन्मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणा-

विगणयत आत्मानमहिरिवाखुबिलं दुरतिक्रमः

कालः करालरभस आपद्यत ॥ २६॥

तदानीमपि पार्श्ववर्तिनमात्मजमिवानुशोचन्त-

मभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य

लोकमिमं सह मृगेण कलेवरं मृतमनु न मृतजन्मा-

नुस्मृतिरितरवन्मृगशरीरमवाप ॥ २७॥

तत्रापि ह वा आत्मनो मृगत्वकारणं भगव-

दाराधनसमीहानुभावेनानुस्मृत्य भृशमनु-

तप्यमान आह ॥ २८॥

अहो कष्टं भ्रष्टोऽहमात्मवतामनुपथाद्यद्विमुक्त-

समस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत

आत्मनि सर्वेषामात्मनां भगवति वासुदेवे

तदनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणा-

भियोगेनाशून्यसकलयामेन कालेन समावेशितं

समाहितं कार्त्स्न्येन मनस्तत्तु पुनर्ममाबुधस्या-

रान्मृगसुतमनु परिसुस्राव ॥ २९॥

इत्येवं निगूढनिर्वेदो विसृज्य मृगीं मातरं

पुनर्भगवत्क्षेत्रमुपशमशीलमुनिगणदयितं

शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरा-

त्प्रत्याजगाम ॥ ३०॥

तस्मिन्नपि कालं प्रतीक्षमाणः सङ्गाच्च भृशमुद्विग्न

आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो

मृगत्वनिमित्तावसानमेव गणयन् मृगशरीरं

तीर्थोदकक्लिन्नमुत्ससर्ज ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे भरतचरिते अष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

श्रीशुक उवाच

अथ कस्यचिद्द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपः-

स्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्या-

नसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचार-

रूपौदार्यगुणा नवसोदर्या अङ्गजा बभूवुर्मिथुनं च

यवीयस्यां भार्यायाम् ॥ १॥

यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरत-

मुत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः ॥ २॥

तत्रापि स्वजनसङ्गाच्च भृशमुद्विजमानो भगवतः

कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरण-

चरणारविन्दयुगलं मनसा विदधदात्मनः

प्रतिघातमाशङ्कमानो भगवदनुग्रहेणानुस्मृत-

स्वपूर्वजन्मावलिरात्मानमुन्मत्तजडान्धबधिर-

स्वरूपेण दर्शयामास लोकस्य ॥ ३॥

तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना

आ समावर्तनात्संस्कारान् यथोपदेशं विदधान

उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमा-

ननभिप्रेतानपि समशिक्षयदनुशिष्टेन हि भाव्यं पितुः

पुत्रेणेति ॥ ४॥

स चापि तदु ह पितृसन्निधावेवासध्रीचीनमिव

स्म करोति छन्दांस्यध्यापयिष्यन् सह व्याहृतिभिः

सप्रणवशिरस्त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान्

मासानधीयानमप्यसमवेतरूपं ग्राहयामास ॥ ५॥

एवं स्वतनुज आत्मन्यनुरागावेशितचित्तः

शौचाध्ययनव्रतनियमगुर्वनलशुश्रूषणाद्यौप-

कुर्वाणककर्माण्यनभियुक्तान्यपि समनुशिष्टेन

भाव्यमित्यसदाग्रहः पुत्रमनुशास्य स्वयं

तावदनधिगतमनोरथः कालेनाप्रमत्तेन

स्वयं गृह एव प्रमत्त उपसंहृतः ॥ ६॥

अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं

सपत्न्या उपन्यस्य स्वयमनुसंस्थयापतिलोकमगात् ॥ ७॥

पितर्युपरते भ्रातर एनमतत्प्रभावविदस्त्रय्यां विद्यायामेव

पर्यवसितमतयो न परविद्यायां जडमतिरिति भ्रातु-

रनुशासननिर्बन्धान्न्यवृत्सन्त ॥ ८॥

स च प्राकृतैर्द्विपदपशुभिरुन्मत्तजडबधिरमूके-

त्यभिभाष्यमाणो यदा तदनुरूपाणि प्रभाषते कर्माणि

च स कार्यमाणः परेच्छया करोति विष्टितो वेतनतो

वा याच्ञया यदृच्छया वोपसादितमल्पं बहु मृष्टं

कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् ।

नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्द-

स्वात्मलाभाधिगमः सुखदुःखयोर्द्वन्द्वनिमित्तयो-

रसम्भावितदेहाभिमानः ॥ ९॥

शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः

संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जन-

रजसा महामणिरिवानभिव्यक्तब्रह्मवर्चसः

कुपटावृतकटिरुपवीतेनोरुमषिणा द्विजातिरिति

ब्रह्मबन्धुरिति संज्ञयातज्ज्ञजनावमतो विचचार ॥ १०॥

यदा तु परत आहारं कर्मवेतनत ईहमानः

स्वभ्रातृभिरपि केदारकर्मणि निरूपितस्तदपि

करोति किन्तु न समं विषमं न्यूनमधिकमिति

वेद कणपिण्याकफलीकरणकुल्माषस्थाली-

पुरीषादीन्यप्यमृतवदभ्यवहरति ॥ ११॥

अथ कदाचित्कश्चिद्वृषलपतिर्भद्रकाल्यै पुरुषपशु-

मालभतापत्यकामः ॥ १२॥

तस्य ह दैवमुक्तस्य पशोः पदवीं तदनुचराः

परिधावन्तो निशि निशीथसमये तमसा-

वृतायामनधिगतपशव आकस्मिकेन विधिना

केदारान् वीरासनेन मृगवराहादिभ्यः

संरक्षमाणमङ्गिरःप्रवरसुतमपश्यन् ॥ १३॥

अथ त एनमनवद्यलक्षणमवमृश्य भर्तृकर्म-

निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-

गृहमुपनिन्युर्मुदा विकसितवदनाः ॥ १४॥

अथ पणयस्तं स्वविधिनाभिषिच्याहतेन

वाससाऽऽच्छाद्य भूषणालेपस्रक्तिलकादिभि-

रुपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाज-

किसलयाङ्कुरफलोपहारोपेतया वैशस-

संस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण

च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयामासुः ॥ १५॥

अथ वृषलराजपणिः पुरुषपशोरसृगासवेन

देवीं भद्रकालीं यक्ष्यमाणस्तदभिमन्त्रितमसि-

मतिकरालनिशितमुपाददे ॥ १६॥

इति तेषां वृषलानां रजस्तमःप्रकृतीनां

धनमदरज उत्सिक्तमनसां भगवत्कला-

वीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां

हिंसाविहाराणां कर्मातिदारुणं यद्ब्रह्मभूतस्य

साक्षाद्ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः

सूनायामप्यननुमतमालम्भनं तदुपलभ्य

ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा

सहसोच्चचाट सैव देवी भद्रकाली ॥॥ १७॥

भृशममर्षरोषावेशरभसविलसितभ्रुकुटि-

विटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानक-

वदना हन्तुकामेवेदं महाट्टहासमतिसंरम्भेण

विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां

तेनैवासिना विवृक्णशीर्ष्णां गलात्स्रवन्तमसृगासव-

मत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां

स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरः

कन्दुकलीलया ॥ १८॥

एवमेव खलु महदभिचारातिक्रमः

कार्त्स्न्येनात्मने फलति ॥ १९॥

न वा एतद्विष्णुदत्त महदद्भुतं यदसम्भ्रमः

स्वशिरश्च्छेदन आपतितेऽपि विमुक्तदेहाद्यात्मभाव-

सुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृदात्मनां निर्वैराणां

साक्षाद्भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस्तैर्भावैः

परिरक्ष्यमाणानां तत्पादमूलमकुतश्चिद्भयमुपसृतानां

भागवतपरमहंसानाम् ॥ २०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे जडभरतचरिते नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः

श्रीशुक उवाच

अथ सिन्धुसौवीरपते रहूगणस्य व्रजत

इक्षुमत्यास्तटे तत्कुलपतिना शिबिकावाहपुरुषा-

न्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध

एष पीवा युवा संहननाङ्गो गोखरवद्धुरं वोढुमलमिति

पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह उवाह

शिबिकां स महानुभावः ॥ १॥

यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न

समाहिता पुरुषगतिस्तदा विषमगतां स्वशिबिकां

रहूगण उपधार्य पुरुषानधिवहत आह हे वोढारः

साध्वतिक्रमत किमिति विषममुह्यते यानमिति ॥ २॥

अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्योपायतुरीया-

च्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥

न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्वेव

वहामः अयमधुनैव नियुक्तोऽपि न द्रुतं व्रजति

नानेन सह वोढुमु ह वयं पारयाम इति ॥ ४॥

सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां

सांसर्गिकाणां भवितुमर्हतीति निश्चित्य

निशम्य कृपणवचो राजा रहूगण उपासित-

वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-

मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव

रजसाऽऽवृतमतिराह ॥ ५॥

अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घमध्वानमेक

एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा

चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति

बहु विप्रलब्धोऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-

चरमकलेवरेऽवस्तुनि संस्थानविशेषेऽहम्ममेत्य-

नध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस्तूष्णीं शिबिकां

पूर्ववदुवाह ॥ ६॥

अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच

रहूगणः किमिदमरे त्वं जीवन्मृतो मां कदर्थीकृत्य

भर्तृशासनमतिचरसि प्रमत्तस्य च ते करोमि

चिकित्सां दण्डपाणिरिव जनताया यथा प्रकृतिं स्वां

भजिष्यस इति ॥ ७॥

एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं रजसा

तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं

पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतः सर्वभूत-

सुहृदात्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान

इव विगतस्मय इदमाह ॥ ८॥

ब्राह्मण उवाच

त्वयोदितं व्यक्तमविप्रलब्धं

भर्तुः स मे स्याद्यदि वीर भारः ।

गन्तुर्यदि स्यादधिगम्यमध्वा

पीवेति राशौ न विदां प्रवादः ॥ ९॥

स्थौल्यं कार्श्यं व्याधय आधयश्च

क्षुत्तृड्भयं कलिरिच्छा जरा च ।

निद्रा रतिर्मन्युरहं मदः शुचो

देहेन जातस्य हि मे न सन्ति ॥ १०॥

जीवन्मृतत्वं नियमेन राजन्

आद्यन्तवद्यद्विकृतस्य दृष्टम् ।

स्वस्वाम्यभावो ध्रुव ईड्य यत्र

तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥

विशेषबुद्धेर्विवरं मनाक्च

पश्याम यन्न व्यवहारतोऽन्यत् ।

क ईश्वरस्तत्र किमीशितव्यं

तथापि राजन् करवाम किं ते ॥ १२॥

उन्मत्तमत्तजडवत्स्वसंस्थां

गतस्य मे वीर चिकित्सितेन ।

अर्थः कियान् भवता शिक्षितेन

स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥

श्रीशुक उवाच

एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर

उपशमशील उपरतानात्म्यनिमित्त उपभोगेन

कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥

स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-

जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-

स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु

योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा

पादमूलमुपसृतः क्षमापयन् विगत-

नृपदेवस्मय उवाच ॥ १५॥

कस्त्वं निगूढश्चरसि द्विजानां

बिभर्षि सूत्रं कतमोऽवधूतः ।

कस्यासि कुत्रत्य इहापि कस्मात्

क्षेमाय नश्चेदसि नोत शुक्लः ॥ १६॥

नाहं विशङ्के सुरराजवज्रा-

न्न त्र्यक्षशूलान्न यमस्य दण्डात् ।

नाग्न्यर्कसोमानिलवित्तपास्त्रा-

च्छङ्के भृशं ब्रह्मकुलावमानात् ॥ १७॥

तद्ब्रूह्यसङ्गो जडवन्निगूढ-

विज्ञानवीर्यो विचरस्यपारः ।

वचांसि योगग्रथितानि साधो

न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥

अहं च योगेश्वरमात्मतत्त्व-

विदां मुनीनां परमं गुरुं वै ।

प्रष्टुं प्रवृत्तः किमिहारणं तत्

साक्षाद्धरिं ज्ञानकलावतीर्णम् ॥ १९॥

स वै भवाँल्लोकनिरीक्षणार्थ-

मव्यक्तलिङ्गो विचरत्यपि स्वित् ।

योगेश्वराणां गतिमन्धबुद्धिः

कथं विचक्षीत गृहानुबन्धः ॥ २०॥

दृष्टः श्रमः कर्मत आत्मनो वै

भर्तुर्गन्तुर्भवतश्चानुमन्ये ।

यथासतोदानयनाद्यभावात्

समूल इष्टो व्यवहारमार्गः ॥ २१॥

स्थाल्यग्नितापात्पयसोऽभिताप-

स्तत्तापतस्तण्डुलगर्भरन्धिः ।

देहेन्द्रियास्वाशयसन्निकर्षा-

त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥

शास्ताभिगोप्ता नृपतिः प्रजानां

यः किङ्करो वै न पिनष्टि पिष्टम् ।

स्वधर्ममाराधनमच्युतस्य

यदीहमानो विजहात्यघौघम् ॥ २३॥

तन्मे भवान् नरदेवाभिमान-

मदेन तुच्छीकृतसत्तमस्य ।

कृषीष्ट मैत्री दृशमार्तबन्धो

यथा तरे सदवध्यानमंहः ॥ २४॥

न विक्रिया विश्वसुहृत्सखस्य

साम्येन वीताभिमतेस्तवापि ।

महद्विमानात्स्वकृताद्धि मादृ-

ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः

ब्राह्मण उवाच

अकोविदः कोविदवादवादान्

वदस्यथो नातिविदां वरिष्ठः ।

न सूरयो हि व्यवहारमेनं

तत्त्वावमर्शेन सहामनन्ति ॥ १॥

तथैव राजन्नुरुगार्हमेध-

वितानविद्योरुविजृम्भितेषु ।

न वेदवादेषु हि तत्त्ववादः

प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥

न तस्य तत्त्वग्रहणाय साक्षा-

द्वरीयसीरपि वाचः समासन् ।

स्वप्ने निरुक्त्या गृहमेधिसौख्यं

न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥

यावन्मनो रजसा पूरुषस्य

सत्त्वेन वा तमसा वानुरुद्धम् ।

चेतोभिराकूतिभिरातनोति

निरङ्कुशं कुशलं चेतरं वा ॥ ४॥

स वासनात्मा विषयोपरक्तो

गुणप्रवाहो विकृतः षोडशात्मा ।

बिभ्रत्पृथङ्नामभि रूपभेद-

मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥

दुःखं सुखं व्यतिरिक्तं च तीव्रं

कालोपपन्नं फलमाव्यनक्ति ।

आलिङ्ग्य मायारचितान्तरात्मा

स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥

तावानयं व्यवहारः सदाविः

क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।

तस्मान्मनो लिङ्गमदो वदन्ति

गुणागुणत्वस्य परावरस्य ॥ ७॥

गुणानुरक्तं व्यसनाय जन्तोः

क्षेमाय नैर्गुण्यमथो मनः स्यात् ।

यथा प्रदीपो घृतवर्तिमश्नन्

शिखाः सधूमा भजति ह्यन्यदा स्वम् ।

पदं तथा गुणकर्मानुबद्धं

वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥

एकादशासन्मनसो हि वृत्तय

आकूतयः पञ्च धियोऽभिमानः ।

मात्राणि कर्माणि पुरं च तासां

वदन्ति हैकादश वीर भूमीः ॥ ९॥

गन्धाकृतिस्पर्शरसश्रवांसि

विसर्गरत्यर्त्यभिजल्पशिल्पाः ।

एकादशं स्वीकरणं ममेति

शय्यामहं द्वादशमेक आहुः ॥ १०॥

द्रव्यस्वभावाशयकर्मकालै-

रेकादशामी मनसो विकाराः ।

सहस्रशः शतशः कोटिशश्च

क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥

क्षेत्रज्ञ एता मनसो विभूती-

र्जीवस्य मायारचितस्य नित्याः ।

आविर्हिताः क्वापि तिरोहिताश्च

शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥

क्षेत्रज्ञ आत्मा पुरुषः पुराणः

साक्षात्स्वयञ्ज्योतिरजः परेशः ।

नारायणो भगवान्वासुदेवः

स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥

यथानिलः स्थावरजङ्गमाना-

मात्मस्वरूपेण निविष्ट ईशेत् ।

एवं परो भगवान् वासुदेवः

क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥

न यावदेतां तनुभृन्नरेन्द्र

विधूय मायां वयुनोदयेन ।

विमुक्तसङ्गो जितषट्सपत्नो

वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥

न यावदेतन्मन आत्मलिङ्गं

संसारतापावपनं जनस्य ।

यच्छोकमोहामयरागलोभ-

वैरानुबन्धं ममतां विधत्ते ॥ १६॥

भ्रातृव्यमेनं तददभ्रवीर्य-

मुपेक्षयाध्येधितमप्रमत्तः ।

गुरोर्हरेश्चरणोपासनास्त्रो

जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः

रहूगण उवाच

नमो नमः कारणविग्रहाय

स्वरूपतुच्छीकृतविग्रहाय ।

नमोऽवधूतद्विजबन्धुलिङ्ग-

निगूढनित्यानुभवाय तुभ्यम् ॥ १॥

ज्वरामयार्तस्य यथागदं स-

न्निदाघदग्धस्य यथा हिमाम्भः ।

कुदेहमानाहिविदष्टदृष्टे-

र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥

तस्माद्भवन्तं मम संशयार्थं

प्रक्ष्यामि पश्चादधुना सुबोधम् ।

अध्यात्मयोगग्रथितं तवोक्त-

माख्याहि कौतूहलचेतसो मे ॥ ३॥

यदाह योगेश्वर दृश्यमानं

क्रियाफलं सद्व्यवहारमूलम् ।

न ह्यञ्जसा तत्त्वविमर्शनाय

भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥

ब्राह्मण उवाच

अयं जनो नाम चलन् पृथिव्यां

यः पार्थिवः पार्थिव कस्य हेतोः ।

तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-

जानूरुमध्योरशिरोधरांसाः ॥ ५॥

अंसेऽधि दार्वी शिबिका च यस्यां

सौवीरराजेत्यपदेश आस्ते ।

यस्मिन् भवान् रूढनिजाभिमानो

राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥

शोच्यानिमांस्त्वमधिकष्टदीनान्

विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।

जनस्य गोप्तास्मि विकत्थमानो

न शोभसे वृद्धसभासु धृष्टः ॥ ७॥

यदा क्षितावेव चराचरस्य

विदाम निष्ठां प्रभवं च नित्यम् ।

तन्नामतोऽन्यद्व्यवहारमूलं

निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥

एवं निरुक्तं क्षितिशब्दवृत्त-

मसन्निधानात्परमाणवो ये ।

अविद्यया मनसा कल्पितास्ते

येषां समूहेन कृतो विशेषः ॥ ९॥

एवं कृशं स्थूलमणुर्बृहद्य-

दसच्च सज्जीवमजीवमन्यत् ।

द्रव्यस्वभावाशयकालकर्म-

नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥

ज्ञानं विशुद्धं परमार्थमेक-

मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।

प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं

यद्वासुदेवं कवयो वदन्ति ॥ ११॥

रहूगणैतत्तपसा न याति

न चेज्यया निर्वपणाद्गृहाद्वा ।

न छन्दसा नैव जलाग्निसूर्यै-

र्विना महत्पादरजोऽभिषेकम् ॥ १२॥

यत्रोत्तमश्लोकगुणानुवादः

प्रस्तूयते ग्राम्यकथाविघातः ।

निषेव्यमाणोऽनुदिनं मुमुक्षो-

र्मतिं सतीं यच्छति वासुदेवे ॥ १३॥

अहं पुरा भरतो नाम राजा

विमुक्तदृष्टश्रुतसङ्गबन्धः ।

आराधनं भगवत ईहमानो

मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥

सा मां स्मृतिर्मृगदेहेऽपि वीर

कृष्णार्चनप्रभवा नो जहाति ।

अथो अहं जनसङ्गादसङ्गो

विशङ्कमानोऽविवृतश्चरामि ॥ १५॥

तस्मान्नरोऽसङ्गसुसङ्गजात-

ज्ञानासिनेहैव विवृक्णमोहः ।

हरिं तदीहाकथनश्रुताभ्यां

लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः

ब्राह्मण उवाच

दुरत्ययेऽध्वन्यजया निवेशितो

रजस्तमःसत्त्वविभक्तकर्मदृक् ।

स एष सार्थोऽर्थपरः परिभ्रमन्

भवाटवीं याति न शर्म विन्दति ॥ १॥

यस्यामिमे षण्नरदेव दस्यवः

सार्थं विलुम्पन्ति कुनायकं बलात् ।

गोमायवो यत्र हरन्ति सार्थिकं

प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥

प्रभूतवीरुत्तृणगुल्मगह्वरे

कठोरदंशैर्मशकैरुपद्रुतः ।

क्वचित्तु गन्धर्वपुरं प्रपश्यति

क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥

निवासतोयद्रविणात्मबुद्धि-

स्ततस्ततो धावति भो अटव्याम् ।

क्वचिच्च वात्योत्थितपांसुधूम्रा

दिशो न जानाति रजस्वलाक्षः ॥ ४॥

अदृश्यझिल्लीस्वनकर्णशूल

उलूकवाग्भिर्व्यथितान्तरात्मा ।

अपुण्यवृक्षान् श्रयते क्षुधार्दितो

मरीचितोयान्यभिधावति क्वचित् ॥ ५॥

क्वचिद्वितोयाः सरितोऽभियाति

परस्परं चालषते निरन्धः ।

आसाद्य दावं क्वचिदग्नितप्तो

निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥

शूरैर्हृतस्वः क्व च निर्विण्णचेताः

शोचन्विमुह्यन्नुपयाति कश्मलम् ।

क्वचिच्च गन्धर्वपुरं प्रविष्टः

प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥

चलन् क्वचित्कण्टकशर्कराङ्घ्रि-

र्नगारुरुक्षुर्विमना इवास्ते ।

पदे पदेऽभ्यन्तरवह्निनार्दितः

कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥

क्वचिन्निगीर्णोऽजगराहिना जनो

नावैति किञ्चिद्विपिनेऽपविद्धः ।

दष्टः स्म शेते क्व च दन्दशूकै-

रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥

कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-

स्तन्मक्षिकाभिर्व्यथितो विमानः ।

तत्रातिकृच्छ्रात्प्रतिलब्धमानो

बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥

क्वचिच्च शीतातपवातवर्ष-

प्रतिक्रियां कर्तुमनीश आस्ते ।

क्वचिन्मिथो विपणन् यच्च किञ्चि-

द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥

क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्

शय्यासनस्थानविहारहीनः ।

याचन् परादप्रतिलब्धकामः

पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥

अन्योन्यवित्तव्यतिषङ्गवृद्ध-

वैरानुबन्धो विवहन् मिथश्च ।

अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-

बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥

तांस्तान् विपन्नान् स हि तत्र तत्र

विहाय जातं परिगृह्य सार्थः ।

आवर्ततेऽद्यापि न कश्चिदत्र

वीराध्वनः पारमुपैति योगम् ॥ १४॥

मनस्विनो निर्जितदिग्गजेन्द्रा

ममेति सर्वे भुवि बद्धवैराः ।

मृधे शयीरन् न तु तद्व्रजन्ति

यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥

प्रसज्जति क्वापि लता भुजाश्रय-

स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।

क्वचित्कदाचिद्धरिचक्रतस्त्रसन्

सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥

तैर्वञ्चितो हंसकुलं समाविश-

न्नरोचयन् शीलमुपैति वानरान् ।

तज्जातिरासेन सुनिर्वृतेन्द्रियः

परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥

द्रुमेषु रंस्यन् सुतदारवत्सलो

व्यवायदीनो विवशः स्वबन्धने ।

क्वचित्प्रमादाद्गिरिकन्दरे पतन्

वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥

अतः कथञ्चित्स विमुक्त आपदः

पुनश्च सार्थं प्रविशत्यरिन्दम ।

अध्वन्यमुष्मिन्नजया निवेशितो

भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥

रहूगण त्वमपि ह्यध्वनोऽस्य

सन्न्यस्तदण्डः कृतभूतमैत्रः ।

असज्जितात्मा हरिसेवया शितं

ज्ञानासिमादाय तरातिपारम् ॥ २०॥

राजोवाच

अहो नृजन्माखिलजन्मशोभनं

किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।

न यद्धृषीकेशयशःकृतात्मनां

महात्मनां वः प्रचुरः समागमः ॥ २१॥

न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-

र्हतांहसो भक्तिरधोक्षजेऽमला ।

मौहूर्तिकाद्यस्य समागमाच्च मे

दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥

नमो महद्भ्योऽस्तु नमः शिशुभ्यो

नमो युवभ्यो नम आवटुभ्यः ।

ये ब्राह्मणा गामवधूतलिङ्गा-

श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥

श्रीशुक उवाच

इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः

सिन्धुपतय आत्मसतत्त्वं विगणयतः

परानुभावः परमकारुणिकतयोपदिश्य

रहूगणेन सकरुणमभिवन्दितचरण

आपूर्णार्णव इव निभृतकरणोर्म्याशयो

धरणिमिमां विचचार ॥ २४॥

सौवीरपतिरपि सुजनसमवगतपरमात्मसतत्त्व

आत्मन्यविद्याध्यारोपितां च देहात्ममतिं विससर्ज

एवं हि नृप भगवदाश्रिताश्रितानुभावः ॥ २५॥

राजोवाच

यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः

परोक्षेण वचसा जीवलोकभवाध्वा स ह्यार्य

मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोक-

समधिगमः अथ तदेवैतद्दुरवगमं समवेता-

नुकल्पेन निर्दिश्यतामिति ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः १३

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.