03 तृतीयस्कन्धः-अध्यायः 16-33

श्रीमद्भागवतम्

तृतीयस्कन्धः ॥(Continued)

नमो भगवते वासुदेवाय

षोडशोऽध्यायः१६

ब्रह्मोवाच

इति तद्गृणतां तेषां मुनीनां योगधर्मिणाम् ।

प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १॥

श्रीभगवानुवाच

एतौ तौ पार्षदौ मह्यं जयो विजय एव च ।

कदर्थीकृत्य मां यद्वो बह्वक्रातामतिक्रमम् ॥ २॥

यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः ।

स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३॥

तद्वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।

तद्धीत्यात्मकृतं मन्ये यत्स्वपुम्भिरसत्कृताः ॥ ४॥

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।

सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ॥ ५॥

यस्यामृतामलयशः श्रवणावगाहः

सद्यः पुनाति जगदाश्वपचाद्विकुण्ठः ।

सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्ति-

श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६॥

यत्सेवया चरणपद्मपवित्ररेणुं

सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।

न श्रीर्विरक्तमपि मां विजहाति यस्याः

प्रेक्षालवार्थ इतरे नियमान् वहन्ति ॥ ७॥

नाहं तथाद्मि यजमानहविर्विताने

श्च्योतद्घृतप्लुतमदन् हुतभुङ्मुखेन ।

यद्ब्राह्मणस्य मुखतश्चरतोऽनुघासं

तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८॥

येषां बिभर्म्यहमखण्डविकुण्ठयोग-

मायाविभूतिरमलाङ्घ्रिरजःकिरीटैः ।

विप्रांस्तु को न विषहेत यदर्हणाम्भः

सद्यः पुनाति सह चन्द्रललाम लोकान् ॥ ९॥

ये मे तनूर्द्विजवरान् दुहतीर्मदीया

भूतान्यलब्धशरणानि च भेदबुद्ध्या ।

द्रक्ष्यन्त्यघक्षतदृशो ह्यहिमन्यवस्तान्

गृध्रा रुषा मम कुषन्त्यधिदण्डनेतुः ॥ १०॥

ये ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्तः

तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः ।

वाण्यानुरागकलयाऽऽत्मजवद्गृणन्तः

सम्बोधयन्त्यहमिवाहमुपाहृतस्तैः ॥ ११॥

तन्मे स्वभर्तुरवसायमलक्षमाणौ

युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः ।

भूयो ममान्तिकमितां तदनुग्रहो मे

यत्कल्पतामचिरतो भृतयोर्विवासः ॥ १२॥

ब्रह्मोवाच

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।

नास्वाद्य मन्युदष्टानां तेषामात्माप्यतृप्यत ॥ १३॥

सतीं व्यादाय श‍ृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।

विगाह्यागाधगम्भीरां न विदुस्तच्चिकीर्षितम् ॥ १४॥

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् ।

प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभितत्वचः ॥ १५॥

ऋषय ऊचुः

न वयं भगवन् विद्मस्तव देव चिकीर्षितम् ।

कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६॥

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।

विप्राणां देवदेवानां भगवानात्मदैवतम् ॥ १७॥

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।

धर्मस्य परमो गुह्यो निर्विकारो भवान्मतः ॥ १८॥

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।

योगिनः स भवान् किं स्विदनुगृह्येत यत्परैः ॥ १९॥

यं वै विभूतिरुपयात्यनुवेलमन्यै-

रर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।

धन्यार्पिताङ्घ्रितुलसी नवदामधाम्नो

लोकं मधुव्रतपतेरिव कामयाना ॥ २०॥

यस्तां विविक्तचरितैरनुवर्तमानां

नात्याद्रियत्परमभागवतप्रसङ्गः ।

स त्वं द्विजानुपथपुण्यरजःपुनीतः

श्रीवत्सलक्ष्म किमगा भगभाजनस्त्वम् ॥ २१॥

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः

पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।

नूनं भृतं तदभिघाति रजस्तमश्च

सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२॥

न त्वं द्विजोत्तमकुलं यदि हात्मगोपं

गोप्ता वृषः स्वर्हणेन स सूनृतेन ।

तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्था

लोकोऽग्रहीष्यदृषभस्य हि तत्प्रमाणम् ॥ २३॥

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः

क्षेमं जनाय निजशक्तिभिरुद्धृतारेः ।

नैतावता त्र्यधिपतेर्बत विश्वभर्तुः

तेजः क्षतं त्ववनतस्य स ते विनोदः ॥ २४॥

यं वानयोर्दममधीश भवान् विधत्ते

वृत्तिं नु वा तदनुमन्महि निर्व्यलीकम् ।

अस्मासु वा य उचितो ध्रियतां स दण्डो

येनागसौ वयमयुङ्क्ष्महि किल्बिषेण ॥ २५॥

श्रीभगवानुवाच

एतौ सुरेतरगतिं प्रतिपद्य सद्यः

संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।

भूयः सकाशमुपयास्यत आशु यो वः

शापो मयैव निमितस्तदवैत विप्राः ॥ २६॥

ब्रह्मोवाच

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।

वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयम्प्रभम् ॥ २७॥

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।

प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८॥

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।

ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९॥

एतत्पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।

पुरापवारिता द्वारि विशन्ती मय्युपारते ॥ ३०॥

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।

प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१॥

द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् ।

सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२॥

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः ।

हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ॥ ३३॥

तदा विकुण्ठधिषणात्तयोर्निपतमानयोः ।

हाहाकारो महानासीद्विमानाग्र्येषु पुत्रकाः ॥ ३४॥

तावेव ह्यधुना प्राप्तौ पार्षदप्रवरौ हरेः ।

दितेर्जठरनिर्विष्टं काश्यपं तेज उल्बणम् ॥ ३५॥

तयोरसुरयोरद्य तेजसा यमयोर्हि वः ।

आक्षिप्तं तेज एतर्हि भगवांस्तद्विधित्सति ॥ ३६॥

विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो

योगेश्वरैरपि दुरत्यययोगमायः ।

क्षेमं विधास्यति स नो भगवांस्त्र्यधीशः

तत्रास्मदीयविमृशेन कियानिहार्थः ॥ ३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे षोडशोऽध्यायः १६

 

नमो भगवते वासुदेवाय

सप्तदशोऽध्यायः१७

मैत्रेय उवाच

निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः ।

ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १॥

दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी ।

पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २॥

उत्पाता बहवस्तत्र निपेतुर्जायमानयोः ।

दिवि भुव्यन्तरिक्षे च लोकस्योरुभयावहाः ॥ ३॥

सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः ।

सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः ॥ ४॥

ववौ वायुः सुदुःस्पर्शः फूत्कारानीरयन् मुहुः ।

उन्मूलयन्नगपतीन् वात्यानीको रजोध्वजः ॥ ५॥

उद्धसत्तडिदम्भोदघटया नष्टभागणे ।

व्योम्नि प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६॥

चुक्रोश विमना वार्धिरुदूर्मिः क्षुभितोदरः ।

सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः ॥ ७॥

मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः ।

निर्घाता रथनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ ८॥

अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।

सृगालोलूकटङ्कारैः प्रणेदुरशिवं शिवाः ॥ ९॥

सङ्गीतवद्रोदनवदुन्नमय्य शिरोधराम् ।

व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः ॥ १०॥

खराश्च कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।

खार्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११॥

रुदन्तो रासभत्रस्ता नीडादुदपतन् खगाः ।

घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत ॥ १२॥

गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः ।

व्यरुदन् देवलिङ्गानि द्रुमाः पेतुर्विनानिलम् ॥ १३॥

ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः ।

अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४॥

दृष्ट्वान्यांश्च महोत्पातानतत्तत्त्वविदः प्रजाः ।

ब्रह्मपुत्रान् ऋते भीता मेनिरे विश्वसम्प्लवम् ॥ १५॥

तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ ।

ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६॥

दिविस्पृशौ हेमकिरीटकोटिभिः

निरुद्धकाष्ठौ स्फुरदङ्गदा भुजौ ।

गां कम्पयन्तौ चरणैः पदे पदे

कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ॥ १७॥

प्रजापतिर्नाम तयोरकार्षीद्-

यः प्राक् स्वदेहाद्यमयोरजायत ।

तं वै हिरण्यकशिपुं विदुः प्रजा

यं तं हिरण्याक्षमसूत साग्रतः ॥ १८॥

चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च ।

वशे सपालान् लोकांस्त्रीनकुतोमृत्युरुद्धतः ॥ १९॥

हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम् ।

गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २०॥

तं वीक्ष्य दुःसहजवं रणत्काञ्चननूपुरम् ।

वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१॥

मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् ।

भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२॥

स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।

सेन्द्रान् देवगणान् क्षीबानपश्यन् व्यनदद्भृशम् ॥ २३॥

ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिःस्वनम् ।

विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः ॥ २४॥

तस्मिन् प्रविष्टे वरुणस्य सैनिका

यादोगणाः सन्नधियः ससाध्वसाः ।

अहन्यमाना अपि तस्य वर्चसा

प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ २५॥

स वर्षपूगानुदधौ महाबल-

श्चरन्महोर्मीञ्छ्वसनेरितान् मुहुः ।

मौर्व्याभिजघ्ने गदया विभावरी-

मासेदिवांस्तात पुरीं प्रचेतसः ॥ २६॥

तत्रोपलभ्यासुरलोकपालकं

यादोगणानामृषभं प्रचेतसम् ।

स्मयन् प्रलब्धुं प्रणिपत्य नीचव-

ज्जगादमे देह्यधिराज संयुगम् ॥ २७॥

त्वं लोकपालोऽधिपतिर्बृहच्छ्रवा

वीर्यापहो दुर्मदवीरमानिनाम् ।

विजित्य लोकेऽखिलदैत्यदानवान्

यद्राजसूयेन पुरायजत्प्रभो ॥ २८॥

स एवमुत्सिक्तमदेन विद्विषा

दृढं प्रलब्धो भगवानपाम्पतिः ।

रोषं समुत्थं शमयन् स्वया धिया

व्यवोचदङ्गोपशमं गता वयम् ॥ २९॥

पश्यामि नान्यं पुरुषात्पुरातनात्

यः संयुगे त्वां रणमार्गकोविदम् ।

आराधयिष्यत्यसुरर्षभेहि तं

मनस्विनो यं गृणते भवादृशाः ॥ ३०॥

तं वीरमारादभिपद्य विस्मयः

शयिष्यसे वीरशये श्वभिर्वृतः ।

यस्त्वद्विधानामसतां प्रशान्तये

रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे हिरण्याक्षदिग्विजये सप्तदशोऽध्यायः १७

 

नमो भगवते वासुदेवाय

अष्टादशोऽध्यायः१८

मैत्रेय उवाच

तदेवमाकर्ण्य जलेशभाषितं

महामनास्तद्विगणय्य दुर्मदः ।

हरेर्विदित्वा गतिमङ्ग नारदा-

द्रसातलं निर्विविशे त्वरान्वितः ॥ १॥

ददर्श तत्राभिजितं धराधरं

प्रोन्नीयमानावनिमग्रदंष्ट्रया ।

मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया

जहास चाहो वनगोचरो मृगः ॥ २॥

आहैनमेह्यज्ञ महीं विमुञ्च नो

रसौकसां विश्वसृजेयमर्पिता ।

न स्वस्ति यास्यस्यनया ममेक्षतः

सुराधमासादितसूकराकृते ॥ ३॥

त्वं नः सपत्नैरभवाय किं भृतो

यो मायया हन्त्यसुरान् परोक्षजित् ।

त्वां योगमायाबलमल्पपौरुषं

संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥ ४॥

त्वयि संस्थिते गदया शीर्णशीर्ष-

ण्यस्मद्भुजच्युतया ये च तुभ्यम् ।

बलिं हरन्त्यृषयो ये च देवाः

स्वयं सर्वे न भविष्यन्त्यमूलाः ॥ ५॥

स तुद्यमानोऽरिदुरुक्ततोमरै-

र्दंष्ट्राग्रगां गामुपलक्ष्य भीताम् ।

तोदं मृषन् निरगादम्बुमध्या-

द्ग्राहाहतः स करेणुर्यथेभः ॥ ६॥

तं निःसरन्तं सलिलादनुद्रुतो

हिरण्यकेशो द्विरदं यथा झषः ।

करालदंष्ट्रोऽशनिनिस्वनोऽब्रवी-

द्गतह्रियां किं त्वसतां विगर्हितम् ॥ ७॥

स गामुदस्तात्सलिलस्य गोचरे

विन्यस्य तस्यामदधात्स्वसत्त्वम् ।

अभिष्टुतो विश्वसृजा प्रसूनै-

रापूर्यमाणो विबुधैः पश्यतोऽरेः ॥ ८॥

परानुषक्तं तपनीयोपकल्पं

महागदं काञ्चनचित्रदंशम् ।

मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः

प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥ ९॥

श्रीभगवानुवाच

सत्यं वयं भो वनगोचरा मृगा

युष्मद्विधान् मृगये ग्रामसिंहान् ।

न मृत्युपाशैः प्रतिमुक्तस्य वीरा

विकत्थनं तव गृह्णन्त्यभद्र ॥ १०॥

एते वयं न्यासहरा रसौकसां

गतह्रियो गदया द्रावितास्ते ।

तिष्ठामहेऽथापि कथञ्चिदाजौ

स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११॥

त्वं पद्रथानां किल यूथपाधिपो

घटस्व नोऽस्वस्तय आश्वनूहः ।

संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां

यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः ॥ १२॥

मैत्रेय उवाच

सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।

आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३॥

सृजन्नमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः ।

आसाद्य तरसा दैत्यो गदयाभ्यहनद्धरिम् ॥ १४॥

भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि ।

अवञ्चयत्तिरश्चीनो योगारूढ इवान्तकम् ॥ १५॥

पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः ।

अभ्यधावद्धरिः क्रुद्धः संरम्भाद्दष्टदच्छदम् ॥ १६॥

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः ।

आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७॥

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।

जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः ॥ १८॥

तयोः स्पृधोस्तिग्मगदाहताङ्गयोः

क्षतास्रवघ्राणविवृद्धमन्य्वोः ।

विचित्रमार्गांश्चरतोर्जिगीषया

व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९॥

दैत्यस्य यज्ञावयवस्य माया-

गृहीतवाराहतनोर्महात्मनः ।

कौरव्य मह्यां द्विषतोर्विमर्दनं

दिदृक्षुरागादृषिभिर्वृतः स्वराट् ॥ २०॥

आसन्नशौण्डीरमपेतसाध्वसं

कृतप्रतीकारमहार्यविक्रमम् ।

विलक्ष्य दैत्यं भगवान् सहस्रणी-

र्जगाद नारायणमादिसूकरम् ॥ २१॥

ब्रह्मोवाच

एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम् ।

विप्राणां सौरभेयीणां भूतानामप्यनागसाम् ॥ २२॥

आगस्कृद्भयकृद्दुष्कृदस्मद्राद्धवरोऽसुरः ।

अन्वेषन्नप्रतिरथो लोकानटति कण्टकः ॥ २३॥

मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् ।

आक्रीड बालवद्देव यथाशीविषमुत्थितम् ॥ २४॥

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः ।

स्वां देव मायामास्थाय तावज्जह्यघमच्युत ॥ २५॥

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो ।

उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६॥

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् ।

शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७॥

दिष्ट्या त्वां विहितं मृत्युमयमासादितः स्वयम् ।

विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥ २८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे हिरण्याक्षवधे अष्टादशोऽध्यायः १८

 

नमो भगवते वासुदेवाय

एकोनविंशोऽध्यायः१९

मैत्रेय उवाच

अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः ।

प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १॥

ततः सपत्नं मुखतश्चरन्तमकुतोभयम् ।

जघानोत्पत्य गदया हनावसुरमक्षजः ॥ २॥

सा हता तेन गदया विहता भगवत्करात् ।

विघूर्णितापतद्रेजे तदद्भुतमिवाभवत् ॥ ३॥

स तदा लब्धतीर्थोऽपि न बबाधे निरायुधम् ।

मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४॥

गदायामपविद्धायां हाहाकारे विनिर्गते ।

मानयामास तद्धर्मं सुनाभं चास्मरद्विभुः ॥ ५॥

तं व्यग्रचक्रं दितिपुत्राधमेन

स्वपार्षदमुख्येन विषज्जमानम् ।

चित्रा वाचोऽतद्विदां खेचराणां

तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥ ६॥

स तं निशाम्यात्तरथाङ्गमग्रतो

व्यवस्थितं पद्मपलाशलोचनम् ।

विलोक्य चामर्षपरिप्लुतेन्द्रियो

रुषा स्वदन्तच्छदमादशच्छ्वसन् ॥ ७॥

करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।

अभिप्लुत्य स्वगदया हतोऽसीत्याहनद्धरिम् ॥ ८॥

पदा सव्येन तां साधो भगवान् यज्ञसूकरः ।

लीलया मिषतः शत्रोः प्राहरद्वातरंहसम् ॥ ९॥

आह चायुधमाधत्स्व घटस्व त्वं जिगीषसि ।

इत्युक्तः स तदा भूयस्ताडयन् व्यनदद्भृशम् ॥ १०॥

तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।

जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११॥

स्वपौरुषे प्रतिहते हतमानो महासुरः ।

नैच्छद्गदां दीयमानां हरिणा विगतप्रभः ॥ १२॥

जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।

यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३॥

तदोजसा दैत्यमहाभटार्पितं

चकासदन्तःख उदीर्णदीधिति ।

-चक्रेण चिच्छेद निशातनेमिना

हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४॥

वृक्णे स्वशूले बहुधारिणा हरेः

प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।

प्रवृद्धरोषः स कठोरमुष्टिना

नदन् प्रहृत्यान्तरधीयतासुरः ॥ १५॥

तेनेत्थमाहतः क्षत्तर्भगवानादिसूकरः ।

नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः ॥ १६॥

अथोरुधाऽसृजन्मायां योगमायेश्वरे हरौ ।

यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७॥

प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन् ।

दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥ १८॥

द्यौर्नष्टभगणाभ्रौघैः सविद्युत्स्तनयित्नुभिः ।

वर्षद्भिः पूयकेशासृग्विण्मूत्रास्थीनि चासकृत् ॥ १९॥

गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।

दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः ॥ २०॥

बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः ।

आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः ॥ २१॥

प्रादुष्कृतानां मायानामासुरीणां विनाशयत् ।

सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रिपात् ॥ २२॥

तदा दितेः समभवत्सहसा हृदि वेपथुः ।

स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे ॥ २३॥

विनष्टासु स्वमायासु भूयश्चाव्रज्य केशवम् ।

रुषोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥ २४॥

तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः ।

करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः ॥ २५॥

स आहतो विश्वजिता ह्यवज्ञया

परिभ्रमद्गात्र उदस्तलोचनः ।

विशीर्णबाह्वङ्घ्रिशिरोरुहोऽपत-

द्यथा नगेन्द्रो लुलितो नभस्वता ॥ २६॥

क्षितौ शयानं तमकुण्ठवर्चसं

करालदंष्ट्रं परिदष्टदच्छदम् ।

अजादयो वीक्ष्य शशंसुरागता

अहो इमं को नु लभेत संस्थितिम् ॥ २७॥

यं योगिनो योगसमाधिना रहो

ध्यायन्ति लिङ्गादसतो मुमुक्षया ।

तस्यैष दैत्यऋषभः पदाहतो

मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥ २८॥

एतौ तौ पार्षदावस्य शापाद्यातावसद्गतिम् ।

पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ २९॥

देवा ऊचुः

नमो नमस्तेऽखिलयज्ञतन्तवे

स्थितौ गृहीतामलसत्त्वमूर्तये ।

दिष्ट्या हतोऽयं जगतामरुन्तुदः

त्वत्पादभक्त्या वयमीश निर्वृताः ॥ ३०॥

मैत्रेय उवाच

एवं हिरण्याक्षमसह्यविक्रमं

स सादयित्वा हरिरादिसूकरः ।

जगाम लोकं स्वमखण्डितोत्सवं

समीडितः पुष्करविष्टरादिभिः ॥ ३१॥

मया यथानूक्तमवादि ते हरेः

कृतावतारस्य सुमित्रचेष्टितम् ।

यथा हिरण्याक्ष उदारविक्रमो

महामृधे क्रीडनवन्निराकृतः ॥ ३२॥

सूत उवाच

इति कौषारवाख्यातामाश्रुत्य भगवत्कथाम् ।

क्षत्ताऽऽनन्दं परं लेभे महाभागवतो द्विज ॥ ३३॥

अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् ।

उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः ॥ ३४॥

यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् ।

क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद्द्रुतम् ॥ ३५॥

तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ।

कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥ ३६॥

यो वै हिरण्याक्षवधं महाद्भुतं

विक्रीडितं कारणसूकरात्मनः ।

श‍ृणोति गायत्यनुमोदतेऽञ्जसा

विमुच्यते ब्रह्मवधादपि द्विजाः ॥ ३७॥

एतन्महापुण्यमलं पवित्रं

धन्यं यशस्यं पदमायुराशिषाम् ।

प्राणेन्द्रियाणां युधि शौर्यवर्धनं

नारायणोऽन्ते गतिरङ्ग श‍ृण्वताम् ॥ ३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे हिरण्याक्षवधो नामैकोनविंशोऽध्यायः १९

 

नमो भगवते वासुदेवाय

विंशोऽध्यायः२०

शौनक उवाच

महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः ।

कान्यन्वतिष्ठद्द्वाराणि मार्गायावरजन्मनाम् ॥ १॥

क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् ।

यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति ॥ २॥

द्वैपायनादनवरो महित्वे तस्य देहजः ।

सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३॥

किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया ।

उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४॥

तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः ।

आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः ॥ ५॥

ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः ।

रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६॥

एवमुग्रश्रवाः पृष्टः ऋषिभिर्नैमिषायनैः ।

भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति ॥ ७॥

सूत उवाच

हरेर्धृतक्रोडतनोः स्वमायया

निशम्य गोरुद्धरणं रसातलात् ।

लीलां हिरण्याक्षमवज्ञया हतं

सञ्जातहर्षो मुनिमाह भारतः ॥ ८॥

विदुर उवाच

प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् ।

किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९॥

ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।

ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥ १०॥

सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मसु ।

आहोस्वित्संहताः सर्व इदं स्म समकल्पयन् ॥ ११॥

मैत्रेय उवाच

दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।

जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् ॥ १२॥

रजःप्रधानान् महतस्त्रिलिङ्गो दैवचोदितात् ।

जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः ॥ १३॥

तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम् ।

संहत्य दैवयोगेन हैममण्डमवासृजन् ॥ १४॥

सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः ।

साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः ॥ १५॥

तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।

सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् ॥ १६॥

सोऽनुविष्टो भगवता यः शेते सलिलाशये ।

लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७॥

ससर्जच्छायया विद्यां पञ्च पर्वाणमग्रतः ।

तामिस्रमन्धतामिस्रं तमो मोहो महातमः ॥ १८॥

विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम् ।

जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९॥

क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः ।

मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः ॥ २०॥

देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।

अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१॥

देवताः प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।

ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः ॥ २२॥

देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् ।

त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३॥

ततो हसन् स भगवानसुरैर्निरपत्रपैः ।

अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४॥

स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।

अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् ॥ २५॥

पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः ।

ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६॥

त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः ।

त्वमेकः क्लेशदस्तेषामनासन्नपदां तव ॥ २७॥

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।

विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८॥

तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् ।

काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ २९॥

अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम् ।

सुनासां सुद्विजां स्निग्द्धहासलीलावलोकनाम् ॥ ३०॥

गूहन्तीं व्रीडयाऽऽत्मानं नीलालकवरूथिनीम् ।

उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ ३१॥

अहो रूपमहो धैर्यमहो अस्या नवं वयः ।

मध्ये कामयमानानामकामेव विसर्पति ॥ ३२॥

वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् ।

अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधसः ॥ ३३॥

कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि ।

रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४॥

या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव ।

उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः ॥ ३५॥

नैकत्र ते जयति शालिनि पादपद्मं

घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् ।

मध्यं विषीदति बृहत्स्तनभारभीतं

शान्तेव दृष्टिरमला सुशिखासमूहः ॥ ३६॥

इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम् ।

प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम् ॥ ३७॥

प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।

कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८॥

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।

त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९॥

सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।

दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद्दृशौ ॥ ४०॥

जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।

निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते ।

येनोच्छिष्टान् धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१॥

ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।

साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभुः ॥ ४२॥

त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे ।

साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३॥

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।

तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४॥

स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभुः ।

मानयन्नात्मनाऽऽत्मानमात्माभासं विलोकयन् ॥ ४५॥

ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।

मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः ॥ ४६॥

देहेन वै भोगवता शयानो बहुचिन्तया ।

सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः ॥ ४७॥

येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे ।

सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८॥

स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।

तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९॥

तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।

तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५०॥

अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम् ।

प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे ॥ ५१॥

तपसा विद्यया युक्तो योगेन सुसमाधिना ।

ऋषीन् ऋषिर्हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२॥

तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः ।

यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत् ॥ ५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे विंशोऽध्यायः २०

 

नमो भगवते वासुदेवाय

एकविंशोऽध्यायः२१

विदुर उवाच

स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः ।

कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥ १॥

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।

यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २॥

तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।

पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३॥

तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।

ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४॥

रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।

यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५॥

मैत्रेय उवाच

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।

सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६॥

ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।

सम्प्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७॥

तावत्प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।

दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद्वपुः ॥ ८॥

स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।

स्निग्द्धनीलालकव्रातवक्त्राब्जं विरजोऽम्बरम् ॥ ९॥

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।

श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १०॥

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः ।

दृष्ट्वा खेऽवस्थितं वक्षःश्रियं कौस्तुभकन्धरम् ॥ ११॥

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः ।

गीर्भिस्त्वभ्यगृणात्प्रीतिस्वभावात्मा कृताञ्जलिः ॥ १२॥

ऋषिरुवाच

जुष्टं बताद्याखिलसत्त्वराशेः

सांसिद्ध्यमक्ष्णोस्तव दर्शनान्नः ।

यद्दर्शनं जन्मभिरीड्य सद्भि-

राशासते योगिनो रूढयोगाः ॥ १३॥

ये मायया ते हतमेधसस्त्व-

त्पादारविन्दं भवसिन्धुपोतम् ।

उपासते कामलवाय तेषां

रासीश कामान्निरयेऽपि ये स्युः ॥ १४॥

तथा स चाहं परिवोढुकामः

समानशीलां गृहमेधधेनुम् ।

उपेयिवान् मूलमशेषमूलं

दुराशयः कामदुघाङ्घ्रिपस्य ॥ १५॥

प्रजापतेस्ते वचसाधीश तन्त्या

लोकः किलायं कामहतोऽनुबद्धः ।

अहं च लोकानुगतो वहामि

बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६॥

लोकांश्च लोकानुगतान् पशूंश्च

हित्वा श्रितास्ते चरणातपत्रम् ।

परस्परं त्वद्गुणवादसीधु-

पीयूषनिर्यापितदेहधर्माः ॥ १७॥

न तेऽजराक्षभ्रमिरायुरेषां

त्रयोदशारं त्रिशतं षष्टिपर्व ।

षण्नेम्यनन्तच्छदि यत्त्रिणाभि-

करालस्रोतो जगदाच्छिद्य धावत् ॥ १८॥

एकः स्वयं सन् जगतः सिसृक्षया

द्वितीययाऽऽत्मन्नधियोगमायया ।

सृजस्यदः पासि पुनर्ग्रसिष्यसे

यथोर्णनाभिर्भगवन् स्वशक्तिभिः ॥ १९॥

नैतद्बताधीश पदं तवेप्सितं

यन्मायया नस्तनुषे भूतसूक्ष्मम् ।

अनुग्रहायास्त्वपि यर्हि मायया

लसत्तुलस्या तनुवा विलक्षितः ॥ २०॥

तं त्वानुभूत्योपरतक्रियार्थं

स्वमायया वर्तितलोकतन्त्रम् ।

नमाम्यभीक्ष्णं नमनीयपाद-

सरोजमल्पीयसि कामवर्षम् ॥ २१॥

ऋषिरुवाच

इत्यव्यलीकं प्रणुतोऽब्जनाभ-

स्तमाबभाषे वचसामृतेन ।

सुपर्णपक्षोपरि रोचमानः

प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः ॥ २२॥

श्रीभगवानुवाच

विदित्वा तव चैत्यं मे पुरैव समयोजि तत् ।

यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः ॥ २३॥

न वै जातु मृषैव स्यात्प्रजाध्यक्ष मदर्हणम् ।

भवद्विधेष्वतितरां मयि सङ्गृभितात्मनाम् ॥ २४॥

प्रजापतिसुतः सम्राण्मनुर्विख्यातमङ्गलः ।

ब्रह्मावर्तं योऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ २५॥

स चेह विप्र राजर्षिर्महिष्या शतरूपया ।

आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६॥

आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम् ।

मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो ॥ २७॥

समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।

सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८॥

या त आत्मभृतं वीर्यं नवधा प्रसविष्यति ।

वीर्ये त्वदीये ऋषय आधास्यन्त्यञ्जसाऽऽत्मनः ॥ २९॥

त्वं च सम्यगनुष्ठाय निदेशं म उशत्तमः ।

मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे ॥ ३०॥

कृत्वा दयां च जीवेषु दत्त्वा चाभयमात्मवान् ।

मय्यात्मानं सह जगद्द्रक्ष्यस्यात्मनि चापि माम् ॥ ३१॥

सहाहं स्वांशकलया त्वद्वीर्येण महामुने ।

तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२॥

मैत्रेय उवाच

एवं तमनुभाष्याथ भगवान् प्रत्यगक्षजः ।

जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३॥

निरीक्षतस्तस्य ययावशेष-

सिद्धेश्वराभिष्टुतसिद्धमार्गः ।

आकर्णयन् पत्ररथेन्द्रपक्षै-

रुच्चारितं स्तोममुदीर्णसाम ॥ ३४॥

अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।

आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५॥

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।

आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६॥

तस्मिन् सुधन्वन्नहनि भगवान् यत्समादिशत् ।

उपायादाश्रमपदं मुनेः शान्तव्रतस्य तत् ॥ ३७॥

यस्मिन् भगवतो नेत्रान्न्यपतन्नश्रुबिन्दवः ।

कृपया सम्परीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८॥

तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।

पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९॥

पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः ।

सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४०॥

मत्तद्विजगणैर्घुष्टं मत्तभ्रमरविभ्रमम् ।

मत्तबर्हिनटाटोपमाह्वयन् मत्तकोकिलम् ॥ ४१॥

कदम्बचम्पकाशोककरञ्जबकुलासनैः ।

कुन्दमन्दारकुटजैश्चूतपोतैरलङ्कृतम् ॥ ४२॥

कारण्डवैः प्लवैर्हंसैः कुररैर्जलकुक्कुटैः ।

सारसैश्चक्रवाकैश्च चकोरैर्वल्गु कूजितम् ॥ ४३॥

तथैव हरिणैः क्रोडैः श्वाविद्गवयकुञ्जरैः ।

गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ॥ ४४॥

प्रविश्य तत्तीर्थवरमादिराजः सहात्मजः ।

ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५॥

विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् ।

नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् ।

तद्व्याहृतामृतकलापीयूषश्रवणेन च ॥ ४६॥

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ।

उपसंश्रित्य मलिनं यथार्हणमसंस्कृतम् ॥ ४७॥

अथोटजमुपायातं नृदेवं प्रणतं पुरः ।

सपर्यया पर्यगृह्णात्प्रतिनन्द्यानुरूपया ॥ ४८॥

गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः ।

स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा ॥ ४९॥

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।

वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५०॥

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।

रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ ५१॥

न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।

विस्फूर्जच्चण्डकोदण्डो रथेन त्रासयन्नघान् ॥ ५२॥

स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः ।

विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव ॥ ५३॥

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।

भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४॥

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः ।

शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्ष्यति ॥ ५५॥

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः ।

तद्वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे एकविंशोऽध्यायः २१

 

नमो भगवते वासुदेवाय

द्वाविंशोऽध्यायः२२

मैत्रेय उवाच

एवमाविष्कृताशेषगुणकर्मोदयो मुनिम् ।

सव्रीड इव तं सम्राडुपारतमुवाच ह ॥ १॥

मनुरुवाच

ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया ।

छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान् ॥ २॥

तत्त्राणायासृजच्चास्मान् दोःसहस्रात्सहस्रपात् ।

हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३॥

अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः ।

रक्षति स्माव्ययो देवः स यः सदसदात्मकः ॥ ४॥

तव सन्दर्शनादेव च्छिन्ना मे सर्वसंशयाः ।

यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः ॥ ५॥

दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।

दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ ६॥

दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।

अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः ॥ ७॥

स भवान् दुहितृस्नेहपरिक्लिष्टात्मनो मम ।

श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८॥

प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।

अन्विच्छति पतिं युक्तं वयःशीलगुणादिभिः ॥ ९॥

यदा तु भवतः शीलश्रुतरूपवयोगुणान् ।

अश‍ृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥ १०॥

तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।

सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११॥

उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।

अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः ॥ १२॥

य उद्यतमनादृत्य कीनाशमभियाचते ।

क्षीयते तद्यशः स्फीतं मानश्चावज्ञया हतः ॥ १३॥

अहं त्वाश‍ृणवं विद्वन् विवाहार्थं समुद्यतम् ।

अतस्त्वमुपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ १४॥

ऋषिरुवाच

बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा ।

आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः ॥ १५॥

कामः स भूयान्नरदेव तेऽस्याः

पुत्र्याः समाम्नायविधौ प्रतीतः ।

क एव ते तनयां नाद्रियेत

स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६॥

यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां

विक्रीडतीं कन्दुकविह्वलाक्षीम् ।

विश्वावसुर्न्यपतत्स्वाद्विमाना-

द्विलोक्य सम्मोहविमूढचेताः ॥ १७॥

तां प्रार्थयन्तीं ललनाललाम-

मसेवितश्रीचरणैरदृष्टाम् ।

वत्सां मनोरुच्चपदः स्वसारं

को नानुमन्येत बुधोऽभियाताम् ॥ १८॥

अतो भजिष्ये समयेन साध्वीं

यावत्तेजो बिभृयादात्मनो मे ।

अतो धर्मान् पारमहंस्यमुख्यान्

शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९॥

यतोऽभवद्विश्वमिदं विचित्रं

संस्थास्यते यत्र च वावतिष्ठते ।

प्रजापतीनां पतिरेष मह्यं

परं प्रमाणं भगवाननन्तः ॥ २०॥

मैत्रेय उवाच

स उग्रधन्वन्नियदेवाबभाषे

आसीच्च तूष्णीमरविन्दनाभम् ।

धियोपगृह्णन् स्मितशोभितेन

मुखेन चेतो लुलुभे देवहूत्याः ॥ २१॥

सोऽनुज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।

तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ २२॥

शतरूपा महाराज्ञी पारिबर्हान् महाधनान् ।

दम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान् ॥ २३॥

प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथः ।

उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः ॥ २४॥

अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहुः ।

आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ॥ २५॥

आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः ।

प्रतस्थे रथमारुह्य सभार्यः स्वपुरं नृपः ॥ २६॥

उभयोः ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।

ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः ॥ २७॥

तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजाः पतिम् ।

गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८॥

बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।

न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९॥

कुशाः काशास्त एवासन् शश्वद्धरितवर्चसः ।

ऋषयो यैः पराभाव्य यज्ञघ्नान्यज्ञमीजिरे ॥ ३०॥

कुशकाशमयं बर्हिरास्तीर्य भगवान् मनुः ।

अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१॥

बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत् ।

तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२॥

सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः ।

सङ्गीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः ।

प्रत्यूषेष्वनुबद्धेन हृदा श‍ृण्वन् हरेः कथाः ॥ ३३॥

निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।

यदा भ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४॥

अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः ।

श‍ृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५॥

स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।

वासुदेवप्रसङ्गेन परिभूतगतित्रयः ॥ ३६॥

शारीरा मानसा दिव्या वैयासे ये च मानुषाः ।

भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७॥

यः पृष्टो मुनिभिः प्राह धर्मान्नानाविधान् शुभान् ।

नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा ॥ ३८॥

एतत्त आदिराजस्य मनोश्चरितमद्भुतम् ।

वर्णितं वर्णनीयस्य तदपत्योदयं श‍ृणु ॥ ३९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां तृतीयस्कन्धे द्वाविंशोऽध्यायः २२

 

नमो भगवते वासुदेवाय

त्रयोविंशोऽध्यायः२३

मैत्रेय उवाच

पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ।

नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम् ॥ १॥

विश्रम्भेणात्मशौचेन गौरवेण दमेन च ।

शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ २॥

विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।

अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३॥

स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।

दैवाद्गरीयसः पत्युराशासानां महाशिषः ॥ ४॥

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।

प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ ५॥

कर्दम उवाच

तुष्टोऽहमद्य तव मानवि मानदायाः

शुश्रूषया परमया परया च भक्त्या ।

यो देहिनामयमतीव सुहृत्स्वदेहो

नावेक्षितः समुचितः क्षपितुं मदर्थे ॥ ६॥

ये मे स्वधर्मनिरतस्य तपः समाधि-

विद्याऽऽत्मयोगविजिता भगवत्प्रसादाः ।

तानेव ते मदनुसेवनयावरुद्धान्

दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥ ७॥

अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-

विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।

सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान्

दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥ ८॥

एवं ब्रुवाणमबलाखिलयोगमाया-

विद्याविचक्षणमवेक्ष्य गताधिरासीत् ।

सम्प्रश्रयप्रणयविह्वलया गिरेषद्-

व्रीडावलोकविलसद्धसिताननाऽऽह ॥ ९॥

देवहूतिरुवाच

राद्धं बत द्विजवृषैतदमोघयोग-

मायाधिपे त्वयि विभो तदवैमि भर्तः ।

यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो

भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥ १०॥

तत्रेतिकृत्यमुपशिक्ष यथोपदेशं

येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा ।

सिद्ध्येत ते कृतमनोभवधर्षिताया

दीनस्तदीश भवनं सदृशं विचक्ष्व ॥ ११॥

मैत्रेय उवाच

प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः ।

विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् ॥ १२॥

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ।

सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३॥

दिव्योपकरणोपेतं सर्वकालसुखावहम् ।

पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम् ॥ १४॥

स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः ।

दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ॥ १५॥

उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक् ।

क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ १६॥

तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् ।

महामरकतस्थाल्या जुष्टं विद्रुमवेदिभिः ॥ १७॥

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् ।

शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम् ॥ १८॥

चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः ।

जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः ॥ १९॥

हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।

कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २०॥

विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः ।

यथोपजोषं रचितैर्विस्मापनमिवात्मनः ॥ २१॥

ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा ।

सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम् ॥ २२॥

निमज्ज्यास्मिन् ह्रदे भीरु विमानमिदमारुह ।

इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम् ॥ २३॥

सा तद्भर्तुः समादाय वचः कुवलयेक्षणा ।

सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४॥

अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् ।

आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ २५॥

सान्तःसरसि वेश्मस्थाः शतानि दश कन्यकाः ।

सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ॥ २६॥

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।

वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ॥ २७॥

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।

दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः ॥ २८॥

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च ।

अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९॥

अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।

विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३०॥

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् ।

निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ॥ ३१॥

श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ।

हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२॥

सुदता सुभ्रुवा श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा ।

पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ३३॥

यदा सस्मार ऋषभमृषीणां दयितं पतिम् ।

तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः ॥ ३४॥

भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।

निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५॥

स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ।

आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ ३६॥

विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।

जातभावो विमानं तदारोहयदमित्रहन् ॥ ३७॥

तस्मिन्नलुप्तमहिमा प्रिययानुरक्तो

विद्याधरीभिरुपचीर्णवपुर्विमाने ।

बभ्राज उत्कचकुमुद्गणवानपीच्यः

ताराभिरावृत इवोडुपतिर्नभःस्थः ॥ ३८॥

तेनाष्टलोकपविहारकुलाचलेन्द्र-

द्रोणीष्वनङ्गसखमारुतसौभगासु ।

सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु

रेमे चिरं धनदवल्ललना वरूथी ॥ ३९॥

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके ।

मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ ४०॥

भ्राजिष्णुना विमानेन कामगेन महीयसा ।

वैमानिकानत्यशेत चरंल्लोकान् यथानिलः ॥ ४१॥

किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् ।

यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः ॥ ४२॥

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ।

बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३॥

विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् ।

रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ ४४॥

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।

न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ ४५॥

एवं योगानुभावेन दम्पत्यो रममाणयोः ।

शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ॥ ४६॥

तस्यामाधत्त रेतस्तां भावयन्नात्मनाऽऽत्मवित् ।

नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः ॥ ४७॥

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।

सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ ४८॥

पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती सती ।

स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९॥

लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।

उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ ५०॥

देवहूतिरुवाच

सर्वं तद्भगवान् मह्यमुपोवाह प्रतिश्रुतम् ।

अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१॥

ब्रह्मन् दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः ।

कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२॥

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो ।

इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ ५३॥

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः ।

अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे ॥ ५४॥

सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया ।

स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ५५॥

नेह यत्कर्म धर्माय न विरागाय कल्पते ।

न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥ ५६॥

साहं भगवतो नूनं वञ्चिता मायया दृढम् ।

यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ ५७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने त्रयोविंशोऽध्यायः २३

 

नमो भगवते वासुदेवाय

चतुर्विंशोऽध्यायः२४

मैत्रेय उवाच

निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।

दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १॥

ऋषिरुवाच

मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते ।

भगवांस्तेऽक्षरो गर्भमदूरात्सम्प्रपत्स्यते ॥ २॥

धृतव्रतासि भद्रं ते दमेन नियमेन च ।

तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३॥

स त्वयाऽऽराधितः शुक्लो वितन्वन् मामकं यशः ।

छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः ॥ ४॥

मैत्रेय उवाच

देवहूत्यपि सन्देशं गौरवेण प्रजापतेः ।

सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद्गुरुम् ॥ ५॥

तस्यां बहुतिथे काले भगवान् मधुसूदनः ।

कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६॥

अवादयंस्तदा व्योम्नि वादित्राणि घनाघनाः ।

गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥ ७॥

पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः ।

प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८॥

तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् ।

स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात् ॥ ९॥

भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।

तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १०॥

सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।

प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११॥

ब्रह्मोवाच

त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।

यन्मे सञ्जगृहे वाक्यं भवान् मानद मानयन् ॥ १२॥

एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः ।

बाढमित्यनुमन्येत गौरवेण गुरोर्वचः ॥ १३॥

इमा दुहितरः सभ्य तव वत्स सुमध्यमाः ।

सर्गमेतं प्रभावैः स्वैर्बृहयिष्यन्त्यनेकधा ॥ १४॥

अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।

आत्मजाः परिदेह्यद्य विस्तृणीहि यशो भुवि ॥ १५॥

वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया ।

भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ १६॥

ज्ञानविज्ञानयोगेन कर्मणामुद्धरन् जटाः ।

हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७॥

एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।

अविद्यासंशयग्रन्थिं छित्त्वा गां विचरिष्यति ॥ १८॥

अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।

लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९॥

मैत्रेय उवाच

तावाश्वास्य जगत्स्रष्टा कुमारैः सह नारदः ।

हंसो हंसेन यानेन त्रिधाम परमं ययौ ॥ २०॥

गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।

यथोदितं स्वदुहितॄः प्रादाद्विश्वसृजां ततः ॥ २१॥

मरीचये कलां प्रादादनसूयामथात्रये ।

श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२॥

पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।

ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३॥

अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्यते ।

विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४॥

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।

प्रातिष्ठन् नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम् ॥ २५॥

स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।

विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६॥

अहो पापच्यमानानां निरये स्वैरमङ्गलैः ।

कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७॥

बहुजन्मविपक्वेन सम्यग्योगसमाधिना ।

द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८॥

स एव भगवानद्य हेलनं नगणय्य नः ।

गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९॥

स्वीयं वाक्यं ऋतं कर्तुमवतीर्णोऽसि मे गृहे ।

चिकीर्षुर्भगवान् ज्ञानं भक्तानां मानवर्धनः ॥ ३०॥

तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।

यानि यानि च रोचन्ते स्वजनानामरूपिणः ॥ ३१॥

त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा

सदाभिवादार्हणपादपीठम् ।

ऐश्वर्यवैराग्ययशोऽवबोध-

वीर्यश्रिया पूर्तमहं प्रपद्ये ॥ ३२॥

परं प्रधानं पुरुषं महान्तं

कालं कविं त्रिवृतं लोकपालम् ।

आत्मानुभूत्यानुगतप्रपञ्चं

स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३॥

आ स्माभिपृच्छेऽद्य पतिं प्रजानां

त्वयावतीर्णार्ण उताप्तकामः ।

परिव्रजत्पदवीमास्थितोऽहं

चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४॥

श्रीभगवानुवाच

मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।

अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५॥

एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् ।

प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्मदर्शने ॥ ३६॥

एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा ।

तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ॥ ३७॥

गच्छ कामं मया पृष्टो मयि सन्न्यस्तकर्मणा ।

जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ॥ ३८॥

मामात्मानं स्वयञ्ज्योतिः सर्वभूतगुहाशयम् ।

आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९॥

मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।

वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४०॥

मैत्रेय उवाच

एवं समुदितस्तेन कपिलेन प्रजापतिः ।

दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४१॥

व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः ।

निःसङ्गो व्यचरत्क्षोणीमनग्निरनिकेतनः ॥ ४२॥

मनो ब्रह्मणि युञ्जानो यत्तत्सदसतः परम् ।

गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४३॥

निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।

प्रत्यक्प्रशान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४४॥

वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।

परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४५॥

आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।

अपश्यत्सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६॥

इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।

भगवद्भक्तियुक्तेन प्राप्ता भागवती गतिः ॥ ४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेये चतुर्विंशोऽध्यायः २४

 

नमो भगवते वासुदेवाय

पञ्चविंशोऽध्यायः२५

शौनक उवाच

कपिलस्तत्त्वसङ्ख्याता भगवानात्ममायया ।

जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥ १॥

न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् ।

विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २॥

यद्यद्विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया ।

तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३॥

सूत उवाच

द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा ।

प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४॥

मैत्रेय उवाच

पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।

तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिलः किल ॥ ५॥

तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।

स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६॥

देवहूतिरुवाच

निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात् ।

येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ ७॥

तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।

सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८॥

य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल ।

लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ ९॥

अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि ।

योऽवग्रहोऽहम्ममेतीत्येतस्मिन् योजितस्त्वया ॥ १०॥

तं त्वा गताहं शरणं शरण्यं

स्वभृत्यसंसारतरोः कुठारम् ।

जिज्ञासयाहं प्रकृतेः पूरुषस्य

नमामि सद्धर्मविदां वरिष्ठम् ॥ ११॥

मैत्रेय उवाच

इति स्वमातुर्निरवद्यमीप्सितं

निशम्य पुंसामपवर्गवर्धनम् ।

धियाभिनन्द्यात्मवतां सतां गति-

र्बभाष ईषत्स्मितशोभिताननः ॥ १२॥

श्रीभगवानुवाच

योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।

अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥ १३॥

तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे ।

ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम् ॥ १४॥

चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।

गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५॥

अहम्ममाभिमानोत्थैः कामलोभादिभिर्मलैः ।

वीतं यदा मनः शुद्धमदुःखमसुखं समम् ॥ १६॥

तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।

निरन्तरं स्वयञ्ज्योतिरणिमानमखण्डितम् ॥ १७॥

ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना ।

परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥ १८॥

न युज्यमानया भक्त्या भगवत्यखिलात्मनि ।

सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९॥

प्रसङ्गमजरं पाशमात्मनः कवयो विदुः ।

स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ २०॥

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१॥

मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।

मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२॥

मदाश्रयाः कथामृष्टाः श‍ृण्वन्ति कथयन्ति च ।

तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥ २३॥

त एते साधवः साध्वि सर्वसङ्गविवर्जिताः ।

सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४॥

सतां प्रसङ्गान्मम वीर्यसंविदो

भवन्ति हृत्कर्णरसायनाः कथाः ।

तज्जोषणादाश्वपवर्गवर्त्मनि

श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ २५॥

भक्त्या पुमान् जातविराग ऐन्द्रिया-

द्दृष्टश्रुतान् मद्रचनानुचिन्तया ।

चित्तस्य यत्तो ग्रहणे योगयुक्तो

यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६॥

असेवयायं प्रकृतेर्गुणानां

ज्ञानेन वैराग्यविजृम्भितेन ।

योगेन मय्यर्पितया च भक्त्या

मां प्रत्यगात्मानमिहावरुन्धे ॥ २७॥

देवहूतिरुवाच

काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा ।

यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम् ॥ २८॥

यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः ।

कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९॥

तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।

सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३०॥

मैत्रेय उवाच

विदित्वार्थं कपिलो मातुरित्थं

जातस्नेहो यत्र तन्वाभिजातः ।

तत्त्वाम्नायं यत्प्रवदन्ति साङ्ख्यं

प्रोवाच वै भक्तिवितानयोगम् ॥ ३१॥

श्रीभगवानुवाच

देवानां गुणलिङ्गानामानुश्रविककर्मणाम् ।

सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२॥

अनिमित्ता भागवती भक्तिः सिद्धेर्गरीयसी ।

जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३॥

नैकात्मतां मे स्पृहयन्ति केचि-

न्मत्पादसेवाभिरता मदीहाः ।

येऽन्योन्यतो भागवताः प्रसज्य

सभाजयन्ते मम पौरुषाणि ॥ ३४॥

पश्यन्ति ते मे रुचिराण्यम्ब सन्तः

प्रसन्नवक्त्रारुणलोचनानि ।

रूपाणि दिव्यानि वरप्रदानि

साकं वाचं स्पृहणीयां वदन्ति ॥ ३५॥

तैर्दर्शनीयावयवैरुदार-

विलासहासेक्षितवामसूक्तैः ।

हृतात्मनो हृतप्राणांश्च भक्ति-

रनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ३६॥

अथो विभूतिं मम मायाविनस्ता-

मैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।

श्रियं भागवतीं वा स्पृहयन्ति भद्रां

परस्य मे तेऽश्नुवते तु लोके ॥ ३७॥

न कर्हिचिन्मत्पराः शान्तरूपे

नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः ।

येषामहं प्रिय आत्मा सुतश्च

सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८॥

इमं लोकं तथैवामुमात्मानमुभयायिनम् ।

आत्मानमनु ये चेह ये रायः पशवो गृहाः ॥ ३९॥

विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ।

भजन्त्यनन्यया भक्त्या तान् मृत्योरतिपारये ॥ ४०॥

नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात् ।

आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१॥

मद्भयाद्वाति वातोयं सूर्यस्तपति मद्भयात् ।

वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥ ४२॥

ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।

क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ॥ ४३॥

एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।

तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने पञ्चविंशोऽध्यायः २५

 

नमो भगवते वासुदेवाय

षड्विंशोऽध्यायः २६

श्रीभगवानुवाच

अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।

यद्विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १॥

ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।

यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥ २॥

अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।

प्रत्यग्धामा स्वयञ्ज्योतिर्विश्वं येन समन्वितम् ॥ ३॥

स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः ।

यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ४॥

गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।

विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ५॥

एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।

कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ६॥

तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।

भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ७॥

कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।

भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम् ॥ ८॥

देवहूतिरुवाच

प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ।

ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ ९॥

श्रीभगवानुवाच

यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।

प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १०॥

पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।

एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ ११॥

महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ।

तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १२॥

इन्द्रियाणि दश श्रोत्रं त्वग् दृग्रसननासिकाः ।

वाक्करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १३॥

मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मकम् ।

चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १४॥

एतावानेव सङ्ख्यातो ब्रह्मणः सगुणस्य ह ।

सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १५॥

प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।

अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १६॥

प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।

चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १७॥

अन्तः पुरुषरूपेण कालरूपेण यो बहिः ।

समन्वेत्येष सत्त्वानां भगवानात्ममायया ॥ १८॥

दैवात्क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान्

आधत्त वीर्यं सासूत महत्तत्त्वं हिरण्मयम् ॥ १९॥

विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।

स्वतेजसापिबत्तीव्रमात्मप्रस्वापनं तमः ॥ २०॥

यत्तत्सत्त्वगुणं स्वच्छं शान्तं भगवतः पदम् ।

यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २१॥

स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः ।

वृत्तिभिर्लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ २२॥

महत्तत्त्वाद्विकुर्वाणाद्भगवद्वीर्यसम्भवात् ।

क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २३॥

वैकारिकस्तैजसश्च तामसश्च यतो भवः ।

मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २४॥

सहस्रशिरसं साक्षाद्यमनन्तं प्रचक्षते ।

सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २५॥

कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।

शान्तघोरविमूढत्वमिति वा स्यादहङ्कृतेः ॥ २६॥

वैकारिकाद्विकुर्वाणान्मनस्तत्त्वमजायत ।

यत्सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २७॥

यद्विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् ।

शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ २८॥

तैजसात्तु विकुर्वाणाद्बुद्धितत्त्वमभूत्सति ।

द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहः ॥ २९॥

संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।

स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक् ॥ ३०॥

तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।

प्राणस्य हि क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३१॥

तामसाच्च विकुर्वाणाद्भगवद्वीर्यचोदितात् ।

शब्दमात्रमभूत्तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३२॥

अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।

तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३३॥

भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।

प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३४॥

नभसः शब्दतन्मात्रात्कालगत्या विकुर्वतः ।

स्पर्शोऽभवत्ततो वायुस्त्वक्स्पर्शस्य च सङ्ग्रहः ॥ ३५॥

मृदुत्वं कठिनत्वं च शैत्यमुष्णत्वमेव च ।

एतत्स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३६॥

चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।

सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३७॥

वायोश्च स्पर्शतन्मात्राद्रूपं दैवेरितादभूत् ।

समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ॥ ३८॥

द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।

तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ३९॥

द्योतनं पचनं पानमदनं हिममर्दनम् ।

तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडेव च ॥ ४०॥

रूपमात्राद्विकुर्वाणात्तेजसो दैवचोदितात् ।

रसमात्रमभूत्तस्मादम्भो जिह्वा रसग्रहः ॥ ४१॥

कषायो मधुरस्तिक्तः कट्वम्ल इति नैकधा ।

भौतिकानां विकारेण रस एको विभिद्यते ॥ ४२॥

क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ।

तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४३॥

रसमात्राद्विकुर्वाणादम्भसो दैवचोदितात् ।

गन्धमात्रमभूत्तस्मात्पृथ्वी घ्राणस्तु गन्धगः ॥ ४४॥

करम्भपूतिसौरभ्यशान्तोग्राम्लादिभिः पृथक् ।

द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते ॥ ४५॥

भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।

सर्वसत्त्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४६॥

नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।

वायोर्गुणविशेषोऽर्थो यस्य तत्स्पर्शनं विदुः ॥ ४७॥

तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।

अम्भोगुणविशेषोऽर्थो यस्य तद्रसनं विदुः ।

भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ॥ ४८॥

परस्य दृश्यते धर्मो ह्यपरस्मिन् समन्वयात् ।

अतो विशेषो भावानां भूमावेवोपलक्ष्यते ॥ ४९॥

एतान्यसंहत्य यदा महदादीनि सप्त वै ।

कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५०॥

ततस्तेनानुविद्धेभ्यो युक्तेभ्योऽण्डमचेतनम् ।

उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५१॥

एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः ।

तोयादिभिः परिवृतं प्रधानेनावृतैर्बहिः ।

यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५२॥

हिरण्मयादण्डकोशादुत्थाय सलिलेशयात् ।

तमाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५३॥

निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।

वाण्या वह्निरथो नासे प्राणोऽतो घ्राण एतयोः ॥ ५४॥

घ्राणाद्वायुरभिद्येतामक्षिणी चक्षुरेतयोः ।

तस्मात्सूर्यो व्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५५॥

निर्बिभेद विराजस्त्वग्रोमश्मश्र्वादयस्ततः ।

तत ओषधयश्चासन् शिश्नं निर्बिभिदे ततः ॥ ५६॥

रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् ।

गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ५७॥

हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।

पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ५८॥

नाड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाभृतम् ।

नद्यस्ततः समभवन्नुदरं निरभिद्यत ॥ ५९॥

क्षुत्पिपासे ततः स्यातां समुद्रस्त्वेतयोरभूत् ।

अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६०॥

मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरां पतिः ।

अहङ्कारस्ततो रुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥ ६१॥

एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् ।

पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६२॥

वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् ।

घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ॥ ६३॥

अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत्तदा विराट् ।

श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत्तदा विराट् ॥ ६४॥

त्वचं रोमभिरोषध्यो नोदतिष्ठत्तदा विराट् ।

रेतसा शिश्नमापस्तु नोदतिष्ठत्तदा विराट् ॥ ६५॥

गुदं मृत्युरपानेन नोदतिष्ठत्तदा विराट् ।

हस्ताविन्द्रो बलेनैव नोदतिष्ठत्तदा विराट् ॥ ६६॥

विष्णुर्गत्यैव चरणौ नोदतिष्ठत्तदा विराट् ।

नाडीर्नद्यो लोहितेन नोदतिष्ठत्तदा विराट् ॥ ६७॥

क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत्तदा विराट् ।

हृदयं मनसा चन्द्रो नोदतिष्ठत्तदा विराट् ॥ ६८॥

बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत्तदा विराट् ।

रुद्रोऽभिमत्या हृदयं नोदतिष्ठत्तदा विराट् ॥ ६९॥

चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद्यदा ।

विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७०॥

यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ।

प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७१॥

तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया ।

भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेये तत्त्वसमाम्नाये षड्विंशोऽध्यायः २६

 

नमो भगवते वासुदेवाय

सप्तविंशोऽध्यायः२७

श्रीभगवानुवाच

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।

अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ॥ १॥

स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते ।

अहङ्क्रियाविमूढात्मा कर्तास्मीत्यभिमन्यते ॥ २॥

तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः ।

प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु ॥ ३॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४॥

अत एव शनैश्चित्तं प्रसक्तमसतां पथि ।

भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् ॥ ५॥

यमादिभिर्योगपथैरभ्यसन् श्रद्धयान्वितः ।

मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ६॥

सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ।

ब्रह्मचर्येण मौनेन स्वधर्मेण बलीयसा ॥ ७॥

यदृच्छयोपलब्धेन सन्तुष्टो मितभुङ्मुनिः ।

विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ८॥

सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् ।

ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ ९॥

निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।

उपलभ्यात्मनाऽऽत्मानं चक्षुषेवार्कमात्मदृक् ॥ १०॥

मुक्तलिङ्गं सदाभासमसति प्रतिपद्यते ।

सतो बन्धुमसच्चक्षुः सर्वानुस्यूतमद्वयम् ॥ ११॥

यथा जलस्थ आभासः स्थलस्थेनावदृश्यते ।

स्वाभासेन तथा सूर्यो जलस्थेन दिविस्थितः ॥ १२॥

एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोमयैः ।

स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १३॥

भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।

लीनेष्वसति यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १४॥

मन्यमानस्तदाऽऽत्मानमनष्टो नष्टवन्मृषा ।

नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १५॥

एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।

साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १६॥

देवहूतिरुवाच

पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् ।

अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो ॥ १७॥

यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १८॥

अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ १९॥

क्वचित्तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।

अनिवृत्तनिमित्तत्वात्पुनः प्रत्यवतिष्ठते ॥ २०॥

श्रीभगवानुवाच

अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।

तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥ २१॥

ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।

तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २२॥

प्रकृतिः पुरुषस्येह दह्यमाना त्वहर्निशम् ।

तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ॥ २३॥

भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ २४॥

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थभृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २५॥

एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।

युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६॥

यदैवमध्यात्मरतः कालेन बहुजन्मना ।

सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७॥

मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।

निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८॥

प्राप्नोतीहाञ्जसा धीरः स्वदृशाच्छिन्नसंशयः ।

यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ॥ २९॥

यदा न योगोपचितासु चेतो

मायासु सिद्धस्य विषज्जतेऽङ्ग ।

अनन्यहेतुष्वथ मे गतिः स्या-

दात्यन्तिकी यत्र न मृत्युहासः ॥ ३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः २७

 

नमो भगवते वासुदेवाय

अष्टाविंशोऽध्यायः २८

श्रीभगवानुवाच

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।

मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १॥

स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।

दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २॥

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।

मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३॥

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।

ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४॥

मौनं सदासनजयः स्थैर्यं प्राणजयः शनैः ।

प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५॥

स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।

वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६॥

एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।

बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ॥ ७॥

शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।

तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत् ॥ ८॥

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९॥

मनोऽचिरात्स्याद्विरजं जितश्वासस्य योगिनः ।

वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १०॥

प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान् ।

प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ११॥

यदा मनः स्वं विरजं योगेन सुसमाहितम् ।

काष्ठां भगवतो ध्यायेत्स्वनासाग्रावलोकनः ॥ १२॥

प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।

नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३॥

लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४॥

मत्तद्विरेफकलया परीतं वनमालया ।

परार्ध्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५॥

काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६॥

अपीच्यदर्शनं शश्वत्सर्वलोकनमस्कृतम् ।

सन्तं वयसि कैशोरे भृत्यानुग्रहकातरम् ॥ १७॥

कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।

ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८॥

स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।

प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९॥

तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् ।

विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २०॥

सञ्चिन्तयेद्भगवतश्चरणारविन्दं

वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

उत्तुङ्गरक्तविलसन्नखचक्रवाल-

ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ २१॥

यच्छौचनिःसृतसरित्प्रवरोदकेन

तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत् ।

ध्यातुर्मनःशमलशैलनिसृष्टवज्रं

ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२॥

जानुद्वयं जलजलोचनया जनन्या

लक्ष्म्याखिलस्य सुरवन्दितया विधातुः ।

ऊर्वोर्निधाय करपल्लवरोचिषा यत्

संलालितं हृदि विभोरभवस्य कुर्यात् ॥ २३॥

ऊरू सुपर्णभुजयोरधिशोभमाना-

वोजोनिधी अतसिकाकुसुमावभासौ ।

व्यालम्बि पीतवरवाससि वर्तमान-

काञ्चीकलापपरिरम्भिनितम्बबिम्बम् ॥ २४॥

नाभिह्रदं भुवनकोशगुहोदरस्थं

यत्रात्मयोनिधिषणाखिललोकपद्मम् ।

व्यूढं हरिण्मणिवृषस्तनयोरमुष्य

ध्यायेद्द्वयं विशदहारमयूखगौरम् ॥ २५॥

वक्षोऽधिवासमृषभस्य महाविभूतेः

पुंसां मनोनयननिर्वृतिमादधानम् ।

कण्ठं च कौस्तुभमणेरधिभूषणार्थं

कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २६॥

बाहूंश्च मन्दरगिरेः परिवर्तनेन

निर्णिक्तबाहुवलयानधिलोकपालान् ।

सञ्चिन्तयेद्दशशतारमसह्यतेजः

शङ्खं च तत्करसरोरुहराजहंसम् ॥ २७॥

कौमोदकीं भगवतो दयितां स्मरेत

दिग्धामरातिभटशोणितकर्दमेन ।

मालां मधुव्रतवरूथगिरोपघुष्टां

चैत्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २८॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः

सञ्चिन्तयेद्भगवतो वदनारविन्दम् ।

यद्विस्फुरन्मकरकुण्डलवल्गितेन

विद्योतितामलकपोलमुदारनासम् ॥ २९॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं

भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।

मीनद्वयाश्रयमधिक्षिपदब्जनेत्रं

ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ ३०॥

तस्यावलोकमधिकं कृपयातिघोर-

तापत्रयोपशमनाय निसृष्टमक्ष्णोः ।

स्निग्द्धस्मितानुगुणितं विपुलप्रसादं

ध्यायेच्चिरं विपुलभावनया गुहायाम् ॥ ३१॥

हासं हरेरवनताखिललोकतीव्र-

शोकाश्रुसागरविशोषणमत्युदारम् ।

सम्मोहनाय रचितं निजमाययास्य

भ्रूमण्डलं मुनिकृते मकरध्वजस्य ॥ ३२॥

ध्यानायनं प्रहसितं बहुलाधरोष्ठ-

भासारुणायिततनुद्विजकुन्दपङ्क्ति ।

ध्यायेत्स्वदेहकुहरेऽवसितस्य विष्णोः

भक्त्याऽऽर्द्रयार्पितमना न पृथग्दिदृक्षेत् ॥ ३३॥

एवं हरौ भगवति प्रतिलब्धभावो

भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ।

औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान-

स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३४॥

मुक्ताश्रयं यर्हि निर्विषयं विरक्तं

निर्वाणमृच्छति मनः सहसा यथार्चिः ।

आत्मानमत्र पुरुषोऽव्यवधानमेक-

मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३५॥

सोऽप्येतया चरमया मनसो निवृत्त्या

तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये ।

हेतुत्वमप्यसति कर्तरि दुःखयोर्यत्

स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥ ३६॥

देहं च तं न चरमः स्थितमुत्थितं वा

सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ।

दैवादुपेतमथ दैववशादपेतं

वासो यथा परिकृतं मदिरामदान्धः ॥ ३७॥

देहोऽपि दैववशगः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं स प्रपञ्चमधिरूढसमाधियोगः

स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ ३८॥

यथा पुत्राच्च वित्ताच्च पृथङ्मर्त्यः प्रतीयते ।

अप्यात्मत्वेनाभिमताद्देहादेः पुरुषस्तथा ॥ ३९॥

यथोल्मुकाद्विस्फुलिङ्गाद्धूमाद्वापि स्वसम्भवात् ।

अप्यात्मत्वेनाभिमताद्यथाग्निः पृथगुल्मुकात् ॥ ४०॥

भूतेन्द्रियान्तःकरणात्प्रधानाज्जीवसंज्ञितात् ।

आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४१॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् ॥ ४२॥

स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ।

योनीनां गुणवैषम्यात्तथाऽऽत्मा प्रकृतौ स्थितः ॥ ४३॥

तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकाम् ।

दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेये साधनानुष्ठानं नामाष्टाविंशोऽध्यायः २८

 

नमो भगवते वासुदेवाय

एकोनत्रिंशोऽध्यायः२९

देवहूतिरुवाच

लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।

स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १॥

यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।

भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २॥

विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।

आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३॥

कालस्येश्वररूपस्य परेषां च परस्य ते ।

स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४॥

लोकस्य मिथ्याभिमतेरचक्षुष-

श्चिरं प्रसुप्तस्य तमस्यनाश्रये ।

श्रान्तस्य कर्मस्वनुविद्धया धिया

त्वमाविरासीः किल योगभास्करः ॥ ५॥

मैत्रेय उवाच

इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ।

आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६॥

श्रीभगवानुवाच

भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।

स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७॥

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।

संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८॥

विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।

अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९॥

कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।

यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १०॥

मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।

मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११॥

लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।

अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२॥

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३॥

स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।

येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४॥

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।

क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५॥

मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः ।

भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६॥

महतां बहुमानेन दीनानामनुकम्पया ।

मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७॥

आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।

आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥ १८॥

मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः ।

पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९॥

यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ।

एवं योगरतं चेत आत्मानमविकारि यत् ॥ २०॥

अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।

तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१॥

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।

हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥ २२॥

द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।

भूतेषु बद्धवैरस्य न मनःशान्तिमृच्छति ॥ २३॥

अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ।

नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४॥

अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् ।

यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५॥

आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।

तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम् ॥ २६॥

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।

अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७॥

जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ।

ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८॥

तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।

तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९॥

रूपभेदविदस्तत्र ततश्चोभयतो दतः ।

तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३०॥

ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।

ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१॥

अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।

मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥ ३२॥

तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः ।

मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।

न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ ३३॥

मनसैतानि भूतानि प्रणमेद्बहुमानयन् ।

ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४॥

भक्तियोगश्च योगश्च मया मानव्युदीरितः ।

ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५॥

एतद्भगवतो रूपं ब्रह्मणः परमात्मनः ।

परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६॥

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।

भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७॥

योऽन्तःप्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।

स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८॥

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः ।

आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९॥

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।

यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥ ४०॥

यद्वनस्पतयो भीता लताश्चौषधिभिः सह ।

स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१॥

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।

अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥ ४२॥

नभो ददाति श्वसतां पदं यन्नियमाददः ।

लोकं स्वदेहं तनुते महान्सप्तभिरावृतम् ॥ ४३॥

गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् ।

वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४॥

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः २९

 

नमो भगवते वासुदेवाय

त्रिंशोऽध्यायः३०

कपिल उवाच

तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।

काल्यमानोऽपि बलिनो वायोरिव घनावलिः ॥ १॥

यं यमर्थमुपादत्ते दुःखेन सुखहेतवे ।

तं तं धुनोति भगवान् पुमान् शोचति यत्कृते ॥ २॥

यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः ।

ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च ॥ ३॥

जन्तुर्वै भव एतस्मिन् यां यां योनिमनुव्रजेत् ।

तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४॥

नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति ।

नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ ५॥

आत्मजायासुतागारपशुद्रविणबन्धुषु ।

निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६॥

सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना ।

करोत्यविरतं मूढो दुरितानि दुराशयः ॥ ७॥

आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया ।

रहो रचितयाऽऽलापैः शिशूनां कलभाषिणाम् ॥ ८॥

गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः ।

कुर्वन् दुःखप्रतीकारं सुखवन्मन्यते गृही ॥ ९॥

अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् ।

पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम् ॥ १०॥

वार्तायां लुप्यमानायामारब्धायां पुनः पुनः ।

लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ ११॥

कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः ।

श्रिया विहीनः कृपणो ध्यायन् श्वसिति मूढधीः ॥ १२॥

एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ।

नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम् ॥ १३॥

तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः ।

जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४॥

आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।

आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः ॥ १५॥

वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः ।

कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ १६॥

शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः ।

वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः ॥ १७॥

एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः ।

म्रियते रुदतां स्वानामुरुवेदनयास्तधीः ॥ १८॥

यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।

स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ॥ १९॥

यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ।

नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २०॥

तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः ।

पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१॥

क्षुत्तृट् परीतोऽर्कदवानलानिलैः

सन्तप्यमानः पथि तप्तवालुके ।

कृच्छ्रेण पृष्ठे कशया च ताडितः

चलत्यशक्तोऽपि निराश्रमोदके ॥ २२॥

तत्र तत्र पतन् श्रान्तो मूर्च्छितः पुनरुत्थितः ।

पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३॥

योजनानां सहस्राणि नवतिं नव चाध्वनः ।

त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ २४॥

आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः ।

आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५॥

जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने ।

सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम् ॥ २६॥

कृन्तनं चावयवशो गजादिभ्यो भिदापनम् ।

पातनं गिरिश‍ृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ २७॥

यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः ।

भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ २८॥

अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते ।

या यातना वै नारक्यस्ता इहाप्युपलक्षिताः ॥ २९॥

एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।

विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३०॥

एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ।

कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् ॥ ३१॥

दैवेनासादितं तस्य शमलं निरये पुमान् ।

भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ ३२॥

केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः ।

याति जीवोऽन्धतामिस्रं चरमं तमसः पदम् ॥ ३३॥

अधस्तान्नरलोकस्य यावतीर्यातनादयः ।

क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने कर्मविपाको नम

त्रिंशोऽध्यायः ३०

 

नमो भगवते वासुदेवाय

एकत्रिंशोऽध्यायः३१

श्रीभगवानुवाच

कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।

स्त्रियाः प्रविष्ट उदरं पुंसो रेतः कणाश्रयः ॥ १॥

कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।

दशाहेन तु कर्कन्धूः पेश्यण्डं वा ततः परम् ॥ २॥

मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रहः ।

नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभिः ॥ ३॥

चतुर्भिर्धातवः सप्त पञ्चभिः क्षुत्तृडुद्भवः ।

षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ ४॥

मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते ।

शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५॥

कृमिभिः क्षतसर्वाङ्गः सौकुमार्यात्प्रतिक्षणम् ।

मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्मुहुः ॥ ६॥

कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणैः ।

मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ॥ ७॥

उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृतः ।

आस्ते कृत्वा शिरः कुक्षौ भुग्नपृष्ठशिरोधरः ॥ ८॥

अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।

तत्र लब्धस्मृतिर्दैवात्कर्मजन्मशतोद्भवम् ।

स्मरन् दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९॥

आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपितः ।

नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदरः ॥ १०॥

नाथमान ऋषिर्भीतः सप्तवध्रिः कृताञ्जलिः ।

स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पितः ॥ ११॥

जन्तुरुवाच

तस्योपसन्नमवितुं जगदिच्छयात्त-

नानातनोर्भुवि चलच्चरणारविन्दम् ।

सोऽहं व्रजामि शरणं ह्यकुतोभयं मे

येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२॥

यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा

भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।

आस्ते विशुद्धमविकारमखण्डबोध-

मातप्यमानहृदयेऽवसितं नमामि ॥ १३॥

यः पञ्चभूतरचिते रहितः शरीरे

छन्नो यथेन्द्रियगुणार्थचिदात्मकोऽहम् ।

तेनाविकुण्ठमहिमानमृषिं तमेनं

वन्दे परं प्रकृतिपूरुषयोः पुमांसम् ॥ १४॥

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्

सांसारिके पथि चरंस्तदभिश्रमेण ।

नष्टस्मृतिः पुनरयं प्रवृणीत लोकं

युक्त्या कया महदनुग्रहमन्तरेण ॥ १५॥

ज्ञानं यदेतददधात्कतमः स देवः

त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः ।

तं जीवकर्मपदवीमनुवर्तमाना-

स्तापत्रयोपशमनाय वयं भजेम ॥ १६॥

देह्यन्यदेहविवरे जठराग्निनासृग्-

विण्मूत्रकूपपतितो भृशतप्तदेहः ।

इच्छन्नितो विवसितुं गणयन् स्वमासान्

निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ १७॥

येनेदृशीं गतिमसौ दशमास्य ईश

सङ्ग्राहितः पुरुदयेन भवादृशेन ।

स्वेनैव तुष्यतु कृतेन स दीननाथः

को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८॥

पश्यत्ययं धिषणया ननु सप्तवध्रिः

शारीरके दमशरीर्यपरः स्वदेहे ।

यत्सृष्टयाऽऽसं तमहं पुरुषं पुराणं

पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९॥

सोऽहं वसन्नपि विभो बहुदुःखवासं

गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।

यत्रोपयातमुपसर्पति देवमाया

मिथ्यामतिर्यदनु संसृतिचक्रमेतत् ॥ २०॥

तस्मादहं विगतविक्लव उद्धरिष्य

आत्मानमाशु तमसः सुहृदात्मनैव ।

भूयो यथा व्यसनमेतदनेकरन्ध्रं

मा मे भविष्यदुपसादितविष्णुपादः ॥ २१॥

कपिल उवाच

एवं कृतमतिर्गर्भे दशमास्यः स्तुवन् ऋषिः ।

सद्यः क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुतः ॥ २२॥

तेनावसृष्टः सहसा कृत्वावाक्शिर आतुरः ।

विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृतिः ॥ २३॥

पतितो भुव्यसृङ्मूत्रे विष्ठाभूरिव चेष्टते ।

रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ २४॥

परच्छन्दं न विदुषा पुष्यमाणो जनेन सः ।

अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः ॥ २५॥

शायितोऽशुचिपर्यङ्के जन्तुः स्वेदजदूषिते ।

नेशः कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ॥ २६॥

तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः ।

रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥ २७॥

इत्येवं शैशवं भुक्त्वा दुःखं पौगण्डमेव च ।

अलब्धाभीप्सितोऽज्ञानादिद्धमन्युः शुचार्पितः ॥ २८॥

सह देहेन मानेन वर्धमानेन मन्युना ।

करोति विग्रहं कामी कामिष्वन्ताय चात्मनः ॥ २९॥

भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।

अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम् ॥ ३०॥

तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।

योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धनः ॥ ३१॥

यद्यसद्भिः पथि पुनः शिश्नोदरकृतोद्यमैः ।

आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ॥ ३२॥

सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा ।

शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३॥

तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।

सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३४॥

न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः ।

योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३५॥

प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्रूपधर्षितः ।

रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रपः ॥ ३६॥

तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् ।

ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३७॥

बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् ।

या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम् ॥ ३८॥

सङ्गं न कुर्यात्प्रमदासु जातु

योगस्य पारं परमारुरुक्षुः ।

मत्सेवया प्रतिलब्धात्मलाभो

वदन्ति या निरयद्वारमस्य ॥ ३९॥

योपयाति शनैर्माया योषिद्देवविनिर्मिता ।

तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम् ॥ ४०॥

यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् ।

स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१॥

तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् ।

दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२॥

देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।

भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३॥

जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः ।

तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भवः ॥ ४४॥

द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।

तत्पञ्चत्वमहम्मानादुत्पत्तिर्द्रव्यदर्शनम् ॥ ४५॥

यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।

तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयोः ॥ ४६॥

तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः ।

बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७॥

सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।

मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

तृतीयस्कन्धे कापिलेयोपाख्याने जीवगतिर्नाम

एकत्रिंशोऽध्यायः ३१

 

नमो भगवते वासुदेवाय

॥   द्वात्रिंशोऽध्यायः३२

कपिल उवाच

अथ यो गृहमेधीयान् धर्मानेवावसन् गृहे ।

काममर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ १॥

स चापि भगवद्धर्मात्काममूढः पराङ्मुखः ।

यजते क्रतुभिर्देवान् पितॄंश्च श्रद्धयान्वितः ॥ २॥

तच्छ्रद्धयाऽऽक्रान्तमतिः पितृदेवव्रतः पुमान् ।

गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥ ३॥

यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरिः ।

तदा लोका लयं यान्ति त एते गृहमेधिनाम् ॥ ४॥

ये स्वधर्मान् न दुह्यन्ति धीराः कामार्थहेतवे ।

निःसङ्गा न्यस्तकर्माणः प्रशान्ताः शुद्धचेतसः ॥ ५॥

निवृत्तिधर्मनिरता निर्ममा निरहङ्कृताः ।

स्वधर्माख्येन सत्त्वेन परिशुद्धेन चेतसा ॥ ६॥

सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।

परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ॥ ७॥

द्विपरार्धावसाने यः प्रलयो ब्रह्मणस्तु ते ।

तावदध्यासते लोकं परस्य परचिन्तकाः ॥ ८॥

क्ष्माम्भोऽनलाऽनिलवियन्मन इन्द्रियार्थ-

भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः ।

अव्याकृतं विशति यर्हि गुणत्रयात्मा

कालं पराख्यमनुभूय परः स्वयम्भूः ॥ ९॥

एवं परेत्य भगवन्तमनुप्रविष्टा

ये योगिनो जितमरुन्मनसो विरागाः ।

तेनैव साकममृतं पुरुषं पुराणं

ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ १०॥

अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।

श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११॥

आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।

योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ॥ १२॥

भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा ।

कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३॥

स संसृत्य पुनः काले कालेनेश्वरमूर्तिना ।

जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४॥

ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।

निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५॥

ये त्विहासक्तमनसः कर्मसु श्रद्धयान्विताः ।

कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्नशः ॥ १६॥

रजसा कुण्ठमनसः कामात्मानोऽजितेन्द्रियाः ।

पितॄन् यजन्त्यनुदिनं गृहेष्वभिरताशयाः ॥ १७॥

त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधसः ।

कथायां कथनीयोरुविक्रमस्य मधुद्विषः ॥ १८॥

नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।

हित्वा श‍ृण्वन्त्यसद्गाथाः पुरीषमिव विड्भुजः ॥ १९॥

दक्षिणेन पथार्यम्णः पितृलोकं व्रजन्ति ते ।

प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृतः ॥ २०॥

ततस्ते क्षीणसुकृताः पुनर्लोकमिमं सति ।

पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ २१॥

तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।

तद्गुणाश्रयया भक्त्या भजनीयपदाबुजम् ॥ २२॥

वासुदेवे भगवति भक्तियोगः प्रयोजितः ।

जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३॥

यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः ।

न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत ॥ २४॥

स तदैवात्मनाऽऽत्मानं निःसङ्गं समदर्शनम् ।

हेयोपादेयरहितमारूढं पदमीक्षते ॥ २५॥

ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् ।

दृश्यादिभिः पृथग्भावैर्भगवानेक ईयते ॥ २६॥

एतावानेव योगेन समग्रेणेह योगिनः ।

युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्नशः ॥ २७॥

ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।

अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८॥

यथा महानहं रूपस्त्रिवृत्पञ्चविधः स्वराट् ।

एकादशविधस्तस्य वपुरण्डं जगद्यतः ॥ २९॥

एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः ।

समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ ३०॥

इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् ।

येनावबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ ३१॥

ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षणः ।

द्वयोरप्येक एवार्थो भगवच्छब्दलक्षणः ॥ ३२॥

यथेन्द्रियैः पृथग्द्वारैरर्थो बहुगुणाश्रयः ।

एको नानेयते तद्वद्भगवान् शास्त्रवर्त्मभिः ॥ ३३॥

क्रियया क्रतुभिर्दानैस्तपःस्वाध्यायमर्शनैः ।

आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम् ॥ ३४॥

योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।

धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान् ॥ ३५॥

आत्मतत्त्वावबोधेन वैराग्येण दृढेन च ।

ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक् ॥ ३६॥

प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।

कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥ ३७॥

जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिताः ।

यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः ॥ ३८॥

नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् ।

न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९॥

न लोलुपायोपदिशेन्न गृहारूढचेतसे ।

नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४०॥

श्रद्दधानाय भक्ताय विनीतायानसूयवे ।

भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१॥

बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।

निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ ४२॥

य इदं श‍ृणुयादम्ब श्रद्धया पुरुषः सकृत् ।

यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे ॥ ४३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यांसंहितायां

तृतीयस्कन्धे कापिलेये द्वात्रिंशोऽध्यायः ३२

 

नमो भगवते वासुदेवाय

त्रयस्त्रिंशोऽध्यायः३३

मैत्रेय उवाच

एवं निशम्य कपिलस्य वचो जनित्री

सा कर्दमस्य दयिता किल देवहूतिः ।

विस्रस्तमोहपटला तमभिप्रणम्य

तुष्टाव तत्त्वविषयाङ्कितसिद्धिभूमिम् ॥ १॥

देवहूतिरुवाच

अथाप्यजोऽन्तःसलिले शयानं

भूतेन्द्रियार्थात्ममयं वपुस्ते ।

गुणप्रवाहं सदशेषबीजं

दध्यौ स्वयं यज्जठराब्जजातः ॥ २॥

स एव विश्वस्य भवान् विधत्ते

गुणप्रवाहेण विभक्तवीर्यः ।

सर्गाद्यनीहोऽवितथाभिसन्धि-

रात्मेश्वरोऽतर्क्यसहस्रशक्तिः ॥ ३॥

स त्वं भृतो मे जठरेण नाथ

कथं नु यस्योदर एतदासीत् ।

विश्वं युगान्ते वटपत्र एकः

शेते स्म मायाशिशुरङ्घ्रिपानः ॥ ४॥

त्वं देहतन्त्रः प्रशमाय पाप्मनां

निदेशभाजां च विभो विभूतये ।

यथावतारास्तव सूकरादय-

स्तथायमप्यात्मपथोपलब्धये ॥ ५॥

यन्नामधेयश्रवणानुकीर्तना-

द्यत्प्रह्वणाद्यत्स्मरणादपि क्वचित् ।

श्वादोऽपि सद्यः सवनाय कल्पते

कुतः पुनस्ते भगवन् नु दर्शनात् ॥ ६॥

अहो बत श्वपचोऽतो गरीयान्

यज्जिह्वाग्रे वर्तते नाम तुभ्यम् ।

तेपुस्तपस्ते जुहुवुः सस्नुरार्या

ब्रह्मानूचुर्नाम गृणन्ति ये ते ॥ ७॥

तं त्वामहं ब्रह्म परं पुमांसं

प्रत्यक्स्रोतस्यात्मनि संविभाव्यम् ।

स्वतेजसा ध्वस्तगुणप्रवाहं

वन्दे विष्णुं कपिलं वेदगर्भम् ॥ ८॥

मैत्रेय उवाच

ईडितो भगवानेवं कपिलाख्यः परः पुमान् ।

वाचा विक्लवयेत्याह मातरं मातृवत्सलः ॥ ९॥

कपिल उवाच

मार्गेणानेन मातस्ते सुसेव्येनोदितेन मे ।

आस्थितेन परां काष्ठामचिरादवरोत्स्यसि ॥ १०॥

श्रद्धत्स्वैतन्मतं मह्यं जुष्टं यद्ब्रह्मवादिभिः ।

येन मामभवं याया मृत्युमृच्छन्त्यतद्विदः ॥ ११॥

मैत्रेय उवाच

इति प्रदर्श्य भगवान् सतीं तामात्मनो गतिम् ।

स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ययौ ॥ १२॥

सा चापि तनयोक्तेन योगादेशेन योगयुक् ।

तस्मिन्नाश्रम आपीडे सरस्वत्याः समाहिता ॥ १३॥

अभीक्ष्णावगाहकपिशान् जटिलान् कुटिलालकान् ।

आत्मानं चोग्रतपसा बिभ्रती चीरिणं कृशम् ॥ १४॥

प्रजापतेः कर्दमस्य तपोयोगविजृम्भितम् ।

स्वगार्हस्थ्यमनौपम्यं प्रार्थ्यं वैमानिकैरपि ॥ १५॥

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ १६॥

स्वच्छस्फटिककुड्येषु महामारकतेषु च ।

रत्नप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ १७॥

गृहोद्यानं कुसुमितै रम्यं बह्वमरद्रुमैः ।

कूजद्विहङ्गमिथुनं गायन् मत्तमधुव्रतम् ॥ १८॥

यत्र प्रविष्टमात्मानं विबुधानुचरा जगुः ।

वाप्यामुत्पलगन्धिन्यां कर्दमेनोपलालितम् ॥ १९॥

हित्वा तदीप्सिततममप्याखण्डलयोषिताम् ।

किञ्चिच्चकार वदनं पुत्रविश्लेषणातुरा ॥ २०॥

वनं प्रव्रजिते पत्यावपत्यविरहातुरा ।

ज्ञाततत्त्वाप्यभून्नष्टे वत्से गौरिव वत्सला ॥ २१॥

तमेव ध्यायती देवमपत्यं कपिलं हरिम् ।

बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ २२॥

ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।

सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥ २३॥

भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।

युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥ २४॥

विशुद्धेन तदाऽऽत्मानमात्मना विश्वतोमुखम् ।

स्वानुभूत्या तिरोभूतमायागुणविशेषणम् ॥ २५॥

ब्रह्मण्यवस्थितमतिर्भगवत्यात्मसंश्रये ।

निवृत्तजीवापत्तित्वात्क्षीणक्लेशाप्तनिर्वृतिः ॥ २६॥

नित्यारूढसमाधित्वात्परावृत्तगुणभ्रमा ।

न सस्मार तदाऽऽत्मानं स्वप्ने दृष्टमिवोत्थितः ॥ २७॥

तद्देहः परतः पोषोऽप्यकृशश्चाध्यसम्भवात् ।

बभौ मलैरवच्छन्नः सधूम इव पावकः ॥ २८॥

स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।

दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ २९॥

एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।

आत्मानं ब्रह्मनिर्वाणं भगवन्तमवाप ह ॥ ३०॥

तद्वीरासीत्पुण्यतमं क्षेत्रं त्रैलोक्यविश्रुतम् ।

नाम्ना सिद्धपदं यत्र सा संसिद्धिमुपेयुषी ॥ ३१॥

तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत्सरित् ।

स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्धसेविता ॥ ३२॥

कपिलोऽपि महायोगी भगवान् पितुराश्रमात् ।

मातरं समनुज्ञाप्य प्रागुदीचीं दिशं ययौ ॥ ३३॥

सिद्धचारणगन्धर्वैर्मुनिभिश्चाप्सरोगणैः ।

स्तूयमानः समुद्रेण दत्तार्हणनिकेतनः ॥ ३४॥

आस्ते योगं समास्थाय साङ्ख्याचार्यैरभिष्टुतः ।

त्रयाणामपि लोकानामुपशान्त्यै समाहितः ॥ ३५॥

एतन्निगदितं तात यत्पृष्टोऽहं तवानघ ।

कपिलस्य च संवादो देवहूत्याश्च पावनः ॥ ३६॥

य इदमनुश‍ृणोति योऽभिधत्ते

कपिलमुनेर्मतमात्मयोगगुह्यम् ।

भगवति कृतधीः सुपर्णकेता-

वुपलभते भगवत्पदारविन्दम् ॥ ३७॥

इति श्रीमद्भागवते महापुराणे वैयासक्यामष्टादशसाहस्र्यां

पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेयोपाख्याने

त्रयस्त्रिंशत्तमोऽध्यायः ३३

 

इति तृतीयस्कन्धः समाप्तः

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.