04 चतुर्थस्कन्धः-अध्यायः 01-14

श्रीमद्भागवतम्

नमो भगवते वासुदेवाय

चतुर्थस्कन्धः

प्रथमोऽध्यायः

मैत्रेय उवाच

मनोस्तु शतरूपायां तिस्रः कन्याश्च जज्ञिरे ।

आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ १॥

आकूतिं रुचये प्रादादपि भ्रातृमतीं नृपः ।

पुत्रिकाधर्ममाश्रित्य शतरूपानुमोदितः ॥ २॥

प्रजापतिः स भगवान् रुचिस्तस्यामजीजनत् ।

मिथुनं ब्रह्मवर्चस्वी परमेण समाधिना ॥ ३॥

यस्तयोः पुरुषः साक्षाद्विष्णुर्यज्ञस्वरूपधृक् ।

या स्त्री सा दक्षिणा भूतेरंशभूतानपायिनी ॥ ४॥

आनिन्ये स्वगृहं पुत्र्याः पुत्रं विततरोचिषम् ।

स्वायम्भुवो मुदा युक्तो रुचिर्जग्राह दक्षिणाम् ॥ ५॥

तां कामयानां भगवानुवाह यजुषां पतिः ।

तुष्टायां तोषमापन्नोऽजनयद्द्वादशात्मजान् ॥ ६॥

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।

इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥ ७॥

तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे ।

मरीचिमिश्रा ऋषयो यज्ञः सुरगणेश्वरः ॥ ८॥

प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।

तत्पुत्रपौत्रनप्तॄणामनुवृत्तं तदन्तरम् ॥ ९॥

देवहूतिमदात्तात कर्दमायात्मजां मनुः ।

तत्सम्बन्धि श्रुतप्रायं भवता गदतो मम ॥ १०॥

दक्षाय ब्रह्मपुत्राय प्रसूतिं भगवान् मनुः ।

प्रायच्छद्यत्कृतः सर्गस्त्रिलोक्यां विततो महान् ॥ ११॥

याः कर्दमसुताः प्रोक्ता नव ब्रह्मर्षिपत्नयः ।

तासां प्रसूतिप्रसवं प्रोच्यमानं निबोध मे ॥ १२॥

पत्नी मरीचेस्तु कला सुषुवे कर्दमात्मजा ।

कश्यपं पूर्णिमानं च ययोरापूरितं जगत् ॥ १३॥

पूर्णिमासूत विरजं विश्वगं च परन्तप ।

देवकुल्यां हरेः पादशौचाद्याभूत्सरिद्दिवः ॥ १४॥

अत्रेः पत्न्यनसूया त्रीञ्जज्ञे सुयशसः सुतान् ।

दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ १५॥

विदुर उवाच

अत्रेर्गृहे सुरश्रेष्ठाः स्थित्युत्पत्त्यन्तहेतवः ।

किञ्चिच्चिकीर्षवो जाता एतदाख्याहि मे गुरो ॥ १६॥

मैत्रेय उवाच

ब्रह्मणा नोदितः सृष्टावत्रिर्ब्रह्मविदां वरः ।

सह पत्न्या ययावृक्षं कुलाद्रिं तपसि स्थितः ॥ १७॥

तस्मिन् प्रसूनस्तबकपलाशाशोककानने ।

वार्भिः स्रवद्भिरुद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ १८॥

प्राणायामेन संयम्य मनो वर्षशतं मुनिः ।

अतिष्ठदेकपादेन निर्द्वन्द्वोऽनिलभोजनः ॥ १९॥

शरणं तं प्रपद्येऽहं य एव जगदीश्वरः ।

प्रजामात्मसमां मह्यं प्रयच्छत्विति चिन्तयन् ॥ २०॥

तप्यमानं त्रिभुवनं प्राणायामैधसाग्निना ।

निर्गतेन मुनेर्मूर्ध्नः समीक्ष्य प्रभवस्त्रयः ॥ २१॥

अप्सरोमुनिगन्धर्वसिद्धविद्याधरोरगैः ।

वितायमानयशसस्तदाश्रमपदं ययुः ॥ २२॥

तत्प्रादुर्भावसंयोगविद्योतितमना मुनिः ।

उत्तिष्ठन्नेकपादेन ददर्श विबुधर्षभान् ॥ २३॥

प्रणम्य दण्डवद्भूमावुपतस्थेऽर्हणाञ्जलिः ।

वृषहंससुपर्णस्थान् स्वैः स्वैश्चिह्नैश्च चिह्नितान् ॥ २४॥

कृपावलोकेन हसद्वदनेनोपलम्भितान् ।

तद्रोचिषा प्रतिहते निमील्य मुनिरक्षिणी ॥ २५॥

चेतस्तत्प्रवणं युञ्जन्नस्तावीत्संहताञ्जलिः ।

श्लक्ष्णया सूक्तया वाचा सर्वलोकगरीयसः ॥ २६॥

अत्रिरुवाच

विश्वोद्भवस्थितिलयेषु विभज्यमानै-

र्मायागुणैरनुयुगं विगृहीतदेहाः ।

ते ब्रह्मविष्णुगिरिशाः प्रणतोऽस्म्यहं वः

तेभ्यः क एव भवतां म इहोपहूतः ॥ २७॥

एको मयेह भगवान् विविधप्रधानै-

श्चित्तीकृतः प्रजननाय कथं नु यूयम् ।

अत्रागतास्तनुभृतां मनसोऽपि दूराद्-

ब्रूत प्रसीदत महानिह विस्मयो मे ॥ २८॥

मैत्रेय उवाच

इति तस्य वचः श्रुत्वा त्रयस्ते विबुधर्षभाः ।

प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तमृषिं प्रभो ॥ २९॥

देवा ऊचुः

यथा कृतस्ते सङ्कल्पो भाव्यं तेनैव नान्यथा ।

सत्सङ्कल्पस्य ते ब्रह्मन् यद्वै ध्यायति ते वयम् ॥ ३०॥

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः ।

भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ ३१॥

एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः ।

सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ॥ ३२॥

सोमोऽभूद्ब्रह्मणोंऽशेन दत्तो विष्णोस्तु योगवित् ।

दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ ३३॥

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।

सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥ ३४॥

तत्पुत्रावपरावास्तां ख्यातौ स्वारोचिषेऽन्तरे ।

उतथ्यो भगवान् साक्षाद्ब्रह्मिष्ठश्च बृहस्पतिः ॥ ३५॥

पुलस्त्योऽजनयत्पत्न्यामगस्त्यं च हविर्भुवि ।

सोऽन्यजन्मनि दह्राग्निर्विश्रवाश्च महातपाः ॥ ३६॥

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडा सुतः ।

रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥ ३७॥

पुलहस्य गतिर्भार्या त्रीनसूत सती सुतान् ।

कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महामते ॥ ३८॥

क्रतोरपि क्रिया भार्या वालखिल्यानसूयत ।

ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा ॥ ३९॥

ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप ।

चित्रकेतुप्रधानास्ते सप्त ब्रह्मर्षयोऽमलाः ॥ ४०॥

चित्रकेतुः सुरोचिश्च विरजा मित्र एव च ।

उल्बणो वसुभृद्यानो द्युमान् शक्त्यादयोऽपरे ॥ ४१॥

चित्तिस्त्वथर्वणः पत्नी लेभे पुत्रं धृतव्रतम् ।

दध्यञ्चमश्वशिरसं भृगोर्वंशं निबोध मे ॥ ४२॥

भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् ।

धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३॥

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।

ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥ ४४॥

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।

कविश्च भार्गवो यस्य भगवानुशना सुतः ॥ ४५॥

त एते मुनयः क्षत्तर्लोकान् सर्गैरभावयन् ।

एष कर्दमदौहित्रसन्तानः कथितस्तव ।

श‍ृण्वतः श्रद्दधानस्य सद्यः पापहरः परः ॥ ४६॥

प्रसूतिं मानवीं दक्ष उपयेमे ह्यजात्मजः ।

तस्यां ससर्ज दुहितॄः षोडशामललोचनाः ॥ ४७॥

त्रयोदशादाद्धर्माय तथैकामग्नये विभुः ।

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ॥ ४८॥

श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ।

बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः ॥ ४९॥

श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ।

शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत ॥ ५०॥

योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ।

मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ ५१॥

मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥ ५२॥

ययोर्जन्मन्यदो विश्वमभ्यनन्दत्सुनिर्वृतम् ।

मनांसि ककुभो वाताः प्रसेदुः सरितोऽद्रयः ॥ ५३॥

दिव्यवाद्यन्त तूर्याणि पेतुः कुसुमवृष्टयः ।

मुनयस्तुष्टुवुस्तुष्टा जगुर्गन्धर्वकिन्नराः ॥ ५४॥

नृत्यन्ति स्म स्त्रियो देव्य आसीत्परममङ्गलम् ।

देवा ब्रह्मादयः सर्वे उपतस्थुरभिष्टवैः ॥ ५५॥

देवा ऊचुः

यो मायया विरचितं निजयाऽऽत्मनीदं

खे रूपभेदमिव तत्प्रतिचक्षणाय ।

एतेन धर्मसदने ऋषिमूर्तिनाद्य

प्रादुश्चकार पुरुषाय नमः परस्मै ॥ ५६॥

सोऽयं स्थितिव्यतिकरोपशमाय सृष्टान्

सत्त्वेन नः सुरगणाननुमेयतत्त्वः ।

दृश्याददभ्रकरुणेन विलोकनेन

यच्छ्रीनिकेतममलं क्षिपतारविन्दम् ॥ ५७॥

एवं सुरगणैस्तात भगवन्तावभिष्टुतौ ।

लब्धावलोकैर्ययतुरर्चितौ गन्धमादनम् ॥ ५८॥

ताविमौ वै भगवतो हरेरंशाविहागतौ ।

भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥ ५९॥

स्वाहाभिमानिनश्चाग्नेरात्मजांस्त्रीनजीजनत् ।

पावकं पवमानं च शुचिं च हुतभोजनम् ॥ ६०॥

तेभ्योऽग्नयः समभवन् चत्वारिंशच्च पञ्च च ।

त एवैकोनपञ्चाशत्साकं पितृपितामहैः ॥ ६१॥

वैतानिके कर्मणि यन्नामभिर्ब्रह्मवादिभिः ।

आग्नेय्य इष्टयो यज्ञे निरूप्यन्तेऽग्नयस्तु ते ॥ ६२॥

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।

साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥ ६३॥

तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा ।

उभे ते ब्रह्मवादिन्यौ ज्ञानविज्ञानपारगे ॥ ६४॥

भवस्य पत्नी तु सती भवं देवमनुव्रता ।

आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ॥ ६५॥

पितर्यप्रतिरूपे स्वे भवायानागसे रुषा ।

अप्रौढैवात्मनाऽऽत्मानमजहाद्योगसंयुता ॥ ६६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे विदुरमैत्रेयसंवादे प्रथमोऽध्यायः

 

नमो भगवते वासुदेवाय

द्वितीयोऽध्यायः

विदुर उवाच

भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सलः ।

विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम् ॥ १॥

कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।

आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २॥

एतदाख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च ।

विद्वेषस्तु यतः प्राणांस्तत्यजे दुस्त्यजान् सती ॥ ३॥

मैत्रेय उवाच

पुरा विश्वसृजां सत्रे समेताः परमर्षयः ।

तथामरगणाः सर्वे सानुगा मुनयोऽग्नयः ॥ ४॥

तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा ।

भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सदः ॥ ५॥

उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्यः सहाग्नयः ।

ऋते विरिञ्चं शर्वं च तद्भासाक्षिप्तचेतसः ॥ ६॥

सदसस्पतिभिर्दक्षो भगवान् साधु सत्कृतः ।

अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७॥

प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः ।

उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥ ८॥

श्रूयतां ब्रह्मर्षयो मे सह देवाः सहाग्नयः ।

साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥ ९॥

अयं तु लोकपालानां यशोघ्नो निरपत्रपः ।

सद्भिराचरितः पन्था येन स्तब्धेन दूषितः ॥ १०॥

एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।

पाणिं विप्राग्निमुखतः सावित्र्या इव साधुवत् ॥ ११॥

गृहीत्वा मृगशावाक्ष्याः पाणिं मर्कटलोचनः ।

प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२॥

लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।

अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३॥

प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृतः ।

अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४॥

चिताभस्मकृतस्नानः प्रेतस्रङ् न्रस्थिभूषणः ।

शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रियः ।

पतिः प्रमथभूतानां तमोमात्रात्मकात्मनाम् ॥ १५॥

तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।

दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६॥

मैत्रेय उवाच

विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् ।

दक्षोऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ १७॥

अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भवः ।

सह भागं न लभतां देवैर्देवगणाधमः ॥ १८॥

निषिध्यमानः स सदस्यमुख्यै-

र्दक्षो गिरित्राय विसृज्य शापम् ।

तस्माद्विनिष्क्रम्य विवृद्धमन्यु-

र्जगामकौरव्य निजं निकेतनम् ॥ १९॥

विज्ञाय शापं गिरिशानुगाग्रणीः

नन्दीश्वरो रोषकषायदूषितः ।

दक्षाय शापं विससर्ज दारुणं

ये चान्वमोदंस्तदवाच्यतां द्विजाः ॥ २०॥

य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।

द्रुह्यत्यज्ञः पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २१॥

गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।

कर्मतन्त्रं वितनुते वेदवादविपन्नधीः ॥ २२॥

बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।

स्त्रीकामः सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३॥

विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जडः ।

संसरन्त्विह ये चामुमनु शर्वावमानिनम् ॥ २४॥

गिरः श्रुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।

मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हरद्विषः ॥ २५॥

सर्वभक्षा द्विजा वृत्त्यै धृतविद्या तपोव्रताः ।

वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २६॥

तस्यैवं ददतः शापं श्रुत्वा द्विजकुलाय वै ।

भृगुः प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७॥

भवव्रतधरा ये च ये च तान् समनुव्रताः

पाखण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ २८॥

नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः ।

विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९॥

ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ ।

सेतुं विधारणं पुंसामतः पाखण्डमाश्रिताः ॥ ३०॥

एष एव हि लोकानां शिवः पन्थाः सनातनः ।

यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दनः ॥ ३१॥

तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।

विगर्ह्य यात पाखण्डं दैवं वो यत्र भूतराट् ॥ ३२॥

मैत्रेय उवाच

तस्यैवं वदतः शापं भृगोः स भगवान् भवः ।

निश्चक्राम ततः किञ्चिद्विमना इव सानुगः ॥ ३३॥

तेऽपि विश्वसृजः सत्रं सहस्रपरिवत्सरान् ।

संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ ३४॥

आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता ।

विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्ततः ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षशापो नाम द्वितीयोध्यायः

 

नमो भगवते वासुदेवाय

तृतीयोऽध्यायः

मैत्रेय उवाच

सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः ।

जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १॥

यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना ।

प्रजापतीनां सर्वेषामाधिपत्ये स्मयोऽभवत् ॥ २॥

इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च ।

बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३॥

तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः ।

आसन् कृतस्वस्त्ययनास्तत्पत्न्यश्च सभर्तृकाः ॥ ४॥

तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् ।

सती दाक्षायणी देवी पितुर्यज्ञमहोत्सवम् ॥ ५॥

व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः ।

विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ ६॥

दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः ।

पतिं भूतपतिं देवमौत्सुक्यादभ्यभाषत ॥ ७॥

सत्युवाच

प्रजापतेस्ते श्वशुरस्य साम्प्रतं

निर्यापितो यज्ञमहोत्सवः किल ।

वयं च तत्राभिसराम वाम ते

यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८॥

तस्मिन् भगिन्यो मम भर्तृभिः स्वकै-

र्ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः ।

अहं च तस्मिन् भवताभिकामये

सहोपनीतं परिबर्हमर्हितुम् ॥ ९॥

तत्र स्वसॄर्मे ननु भर्तृसम्मिता

मातृष्वसॄः क्लिन्नधियं च मातरम् ।

द्रक्ष्ये चिरोत्कण्ठमना महर्षिभि-

रुन्नीयमानं च मृडाध्वरध्वजम् ॥ १०॥

त्वय्येतदाश्चर्यमजात्ममायया

विनिर्मितं भाति गुणत्रयात्मकम् ।

तथाप्यहं योषिदतत्त्वविच्च ते

दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११॥

पश्य प्रयान्तीरभवान्ययोषितो-

ऽप्यलङ्कृताः कान्तसखा वरूथशः ।

यासां व्रजद्भिः शितिकण्ठमण्डितं

नभो विमानैः कलहंसपाण्डुभिः ॥ १२॥

कथं सुतायाः पितृगेहकौतुकं

निशम्य देहः सुरवर्य नेङ्गते ।

अनाहुता अप्यभियन्ति सौहृदं

भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३॥

तन्मे प्रसीदेदममर्त्यवाञ्छितं

कर्तुं भवान् कारुणिको बतार्हति ।

त्वयाऽऽत्मनोऽर्धेऽहमदभ्रचक्षुषा

निरूपिता मानुगृहाण याचितः ॥ १४॥

ऋषिरुवाच

एवं गिरित्रः प्रिययाभिभाषितः

प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः ।

संस्मारितो मर्मभिदः कुवागिषून्

यानाह को विश्वसृजां समक्षतः ॥ १५॥

श्रीभगवानुवाच

त्वयोदितं शोभनमेव शोभने

अनाहुता अप्यभियन्ति बन्धुषु ।

ते यद्यनुत्पादितदोषदृष्टयो

बलीयसानात्म्यमदेन मन्युना ॥ १६॥

विद्यातपोवित्तवपुर्वयःकुलैः

सतां गुणैः षड्भिरसत्तमेतरैः ।

स्मृतौ हतायां भृतमानदुर्दृशः

स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७॥

नैतादृशानां स्वजनव्यपेक्षया

गृहान् प्रतीयादनवस्थितात्मनाम् ।

येऽभ्यागतान् वक्रधियाभिचक्षते

आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८॥

तथारिभिर्न व्यथते शिलीमुखैः

शेतेऽर्दिताङ्गो हृदयेन दूयता ।

स्वानां यथा वक्रधियां दुरुक्तिभि-

र्दिवानिशं तप्यति मर्मताडितः ॥ १९॥

व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः

प्रियाऽऽत्मजानामसि सुभ्रु सम्मता ।

अथापि मानं न पितुः प्रपत्स्यसे

मदाश्रयात्कः परितप्यते यतः ॥ २०॥

पापच्यमानेन हृदाऽऽतुरेन्द्रियः

समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् ।

अकल्प एषामधिरोढुमञ्जसा

पदं परं द्वेष्टि यथासुरा हरिम् ॥ २१॥

प्रत्युद्गमप्रश्रयणाभिवादनं

विधीयते साधु मिथः सुमध्यमे ।

प्राज्ञैः परस्मै पुरुषाय चेतसा

गुहाशयायैव न देहमानिने ॥ २२॥

सत्त्वं विशुद्धं वसुदेवशब्दितं

यदीयते तत्र पुमानपावृतः ।

सत्त्वे च तस्मिन् भगवान् वासुदेवो

ह्यधोक्षजो मे नमसा विधीयते ॥ २३॥

तत्ते निरीक्ष्यो न पितापि देहकृ-

द्दक्षो मम द्विट् तदनुव्रताश्च ये ।

यो विश्वसृग्यज्ञगतं वरोरु मा-

मनागसं दुर्वचसाकरोत्तिरः ॥ २४॥

यदि व्रजिष्यस्यतिहाय मद्वचो

भद्रं भवत्या न ततो भविष्यति ।

सम्भावितस्य स्वजनात्पराभवो

यदा स सद्यो मरणाय कल्पते ॥ २५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे सतीरुद्रसंवादे तृतीयोऽध्यायः ॥ ३॥

॥ ॐ नमो भगवते वासुदेवाय ॥

॥ चतुर्थोऽध्यायः – ४ ॥

मैत्रेय उवाच

एतावदुक्त्वा विरराम शङ्करः

पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन् ।

सुहृद्दिदृक्षुः परिशङ्किता भवा-

न्निष्क्रामती निर्विशती द्विधाऽऽस सा ॥ १॥

सुहृद्दिदृक्षाप्रतिघातदुर्मनाः

स्नेहाद्रुदत्यश्रुकलातिविह्वला ।

भवं भवान्यप्रतिपूरुषं रुषा

प्रधक्ष्यतीवैक्षत जातवेपथुः ॥ २॥

ततो विनिःश्वस्य सती विहाय तं

शोकेन रोषेण च दूयता हृदा ।

पित्रोरगात्स्त्रैणविमूढधीर्गृहान्

प्रेम्णाऽऽत्मनो योऽर्धमदात्सतां प्रियः ॥ ३॥

तामन्वगच्छन्द्रुतविक्रमां सती-

मेकां त्रिनेत्रानुचराः सहस्रशः ।

सपार्षदयक्षा मणिमन्मदादयः

पुरो वृषेन्द्रास्तरसा गतव्यथाः ॥ ४॥

तां सारिकाकन्दुकदर्पणाम्बुज-

श्वेतातपत्रव्यजनस्रगादिभिः ।

गीतायनैर्दुन्दुभिशङ्खवेणुभि-

र्वृषेन्द्रमारोप्य विटङ्किता ययुः ॥ ५॥

आब्रह्मघोषोर्जितयज्ञवैशसं

विप्रर्षिजुष्टं विबुधैश्च सर्वशः ।

मृद्दार्वयःकाञ्चनदर्भचर्मभि-

र्निसृष्टभाण्डं यजनं समाविशत् ॥ ६॥

तामागतां तत्र न कश्चनाद्रिय-

द्विमानितां यज्ञकृतो भयाज्जनः ।

ऋते स्वसॄर्वै जननीं च सादराः

प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७॥

सौदर्यसम्प्रश्नसमर्थवार्तया

मात्रा च मातृष्वसृभिश्च सादरम् ।

दत्तां सपर्यां वरमासनं च सा

नादत्त पित्राऽप्रतिनन्दिता सती ॥ ८॥

अरुद्रभागं तमवेक्ष्य चाध्वरं

पित्रा च देवे कृतहेलनं विभौ ।

अनादृता यज्ञसदस्यधीश्वरी

चुकोप लोकानिव धक्ष्यती रुषा ॥ ९॥

जगर्ह सामर्षविपन्नया गिरा

शिवद्विषं धूमपथश्रमस्मयम् ।

स्वतेजसा भूतगणान् समुत्थितान्

निगृह्य देवी जगतोऽभिश‍ृण्वतः ॥ १०॥

देव्युवाच

न यस्य लोकेऽस्त्यतिशायनः प्रियः

तथाप्रियो देहभृतां प्रियात्मनः ।

तस्मिन् समस्तात्मनि मुक्तवैरके

ऋते भवन्तं कतमः प्रतीपयेत् ॥ ११॥

दोषान् परेषां हि गुणेषु साधवो

गृह्णन्ति केचिन्न भवादृशा द्विज ।

गुणांश्च फल्गून् बहुलीकरिष्णवो

महत्तमास्तेष्वविदद्भवानघम् ॥ १२॥

नाश्चर्यमेतद्यदसत्सु सर्वदा

महद्विनिन्दा कुणपात्मवादिषु ।

सेर्ष्यं महापूरुषपादपांसुभिः

निरस्ततेजःसु तदेव शोभनम् ॥ १३॥

यद् द्व्यक्षरं नाम गिरेरितं नृणां

सकृत्प्रसङ्गादघमाशु हन्ति तत् ।

पवित्रकीर्तिं तमलङ्घ्यशासनं

भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४॥

यत्पादपद्मं महतां मनोऽलिभिः

निषेवितं ब्रह्मरसासवार्थिभिः ।

लोकस्य यद्वर्षति चाशिषोऽर्थिनः

तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५॥

किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये

ब्रह्मादयस्तमवकीर्य जटाः श्मशाने ।

तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-

र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६॥

कर्णौ पिधाय निरयाद्यदकल्प ईशे

धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।

छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चे-

ज्जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ १७॥

अतस्तवोत्पन्नमिदं कलेवरं

न धारयिष्ये शितिकण्ठगर्हिणः ।

जग्धस्य मोहाद्धि विशुद्धिमन्धसो

जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८॥

न वेदवादाननुवर्तते मतिः

स्व एव लोके रमतो महामुनेः ।

यथा गतिर्देवमनुष्ययोः पृथक्

स्व एव धर्मे न परं क्षिपेत्स्थितः ॥ १९॥

कर्मप्रवृत्तं च निवृत्तमप्यृतं

वेदे विविच्योभयलिङ्गमाश्रितम् ।

विरोधि तद्यौगपदैककर्तरि

द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २०॥

मा वः पदव्यः पितरस्मदास्थिता

या यज्ञशालासु न धूमवर्त्मभिः ।

तदन्नतृप्तैरसुभृद्भिरीडिता

अव्यक्तलिङ्गा अवधूतसेविताः ॥ २१॥

नैतेन देहेन हरे कृतागसो

देहोद्भवेनालमलं कुजन्मना ।

व्रीडा ममाभूत्कुजनप्रसङ्गतः

तज्जन्म धिग्यो महतामवद्यकृत् ॥ २२॥

गोत्रं त्वदीयं भगवान् वृषध्वजो

दाक्षायणीत्याह यदा सुदुर्मनाः ।

व्यपेतनर्मस्मितमाशु तद्ध्यहं

व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥ २३॥

मैत्रेय उवाच

इत्यध्वरे दक्षमनूद्य शत्रुहन्

क्षितावुदीचीं निषसाद शान्तवाक् ।

स्पृष्ट्वा जलं पीतदुकूलसंवृता

निमील्य दृग्योगपथं समाविशत् ॥ २४॥

कृत्वा समानावनिलौ जितासना

सोदानमुत्थाप्य च नाभिचक्रतः ।

शनैर्हृदि स्थाप्य धियोरसि स्थितं

कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५॥

एवं स्वदेहं महतां महीयसा

मुहुः समारोपितमङ्कमादरात् ।

जिहासती दक्षरुषा मनस्विनी

दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६॥

ततः स्वभर्तुश्चरणाम्बुजासवं

जगद्गुरोश्चिन्तयती न चापरम् ।

ददर्श देहो हतकल्मषः सती

सद्यः प्रजज्वाल समाधिजाग्निना ॥ २७॥

तत्पश्यतां खे भुवि चाद्भुतं महत्

हा हेति वादः सुमहानजायत ।

हन्त प्रिया दैवतमस्य देवी

जहावसून् केन सती प्रकोपिता ॥ २८॥

अहो अनात्म्यं महदस्य पश्यत

प्रजापतेर्यस्य चराचरं प्रजाः ।

जहावसून् यद्विमताऽऽत्मजा सती

मनस्विनी मानमभीक्ष्णमर्हति ॥ २९॥

सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च

लोकेऽपकीर्तिं महतीमवाप्स्यति ।

यदङ्गजां स्वां पुरुषद्विडुद्यतां

न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३०॥

वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् ।

दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधाः ॥ ३१॥

तेषामापततां वेगं निशाम्य भगवान् भृगुः ।

यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२॥

अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।

ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३॥

तैरलातायुधैः सर्वे प्रमथाः सह गुह्यकाः ।

हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ॥ ३४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः

 

नमो भगवते वासुदेवाय

पञ्चमोऽध्यायः

मैत्रेय उवाच

भवो भवान्या निधनं प्रजापते-

रसत्कृताया अवगम्य नारदात् ।

स्वपार्षदसैन्यं च तदध्वरर्भुभि-

र्विद्रावितं क्रोधमपारमादधे ॥ १॥

क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटि-

र्जटां तडिद्वह्निसटोग्ररोचिषम् ।

उत्कृत्य रुद्रः सहसोत्थितो हसन्

गम्भीरनादो विससर्ज तां भुवि ॥ २॥

ततोऽतिकायस्तनुवा स्पृशन् दिवं

सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् ।

करालदंष्ट्रो ज्वलदग्निमूर्धजः

कपालमाली विविधोद्यतायुधः ॥ ३॥

तं किं करोमीति गृणन्तमाह

बद्धाञ्जलिं भगवान् भूतनाथः ।

दक्षं सयज्ञं जहि मद्भटानां

त्वमग्रणी रुद्रभटांशको मे ॥ ४॥

आज्ञप्त एवं कुपितेन मन्युना

स देवदेवं परिचक्रमे विभुम् ।

मेने तदात्मानमसङ्गरंहसा

महीयसां तात सहः सहिष्णुम् ॥ ५॥

अन्वीयमानः स तु रुद्र पार्षदै-

र्भृशन्नदद्भिर्व्यनदत्सुभैरवम् ।

उद्यम्य शूलं जगदन्तकान्तकं

स प्राद्रवद्घोषणभूषणाङ्घ्रिः ॥ ६॥

अथर्त्विजो यजमानः सदस्याः

ककुद्भ्युदीच्यां प्रसमीक्ष्य रेणुम् ।

तमः किमेतत्कुत एतद्रजोऽभू-

दिति द्विजा द्विजपत्न्यश्च दध्युः ॥ ७॥

वाता न वान्ति न हि सन्ति दस्यवः

प्राचीनबर्हिर्जीवति होग्रदण्डः ।

गावो न काल्यन्त इदं कुतो रजो

लोकोऽधुना किं प्रलयाय कल्पते ॥ ८॥

प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता

ऊचुर्विपाको वृजिनस्यैव तस्य ।

यत्पश्यन्तीनां दुहितॄणां प्रजेशः

सुतां सतीमवदध्यावनागाम् ॥ ९॥

यस्त्वन्तकाले व्युप्तजटाकलापः

स्वशूलसूच्यर्पितदिग्गजेन्द्रः ।

वितत्य नृत्यत्युदितास्त्रदोर्ध्वजा-

नुच्चाट्टहासस्तनयित्नुभिन्नदिक् ॥ १०॥

अमर्षयित्वा तमसह्यतेजसं

मन्युप्लुतं दुर्विषहं भ्रुकुट्या ।

करालदंष्ट्राभिरुदस्तभागणं

स्यात्स्वस्ति किं कोपयतो विधातुः ॥ ११॥

बह्वेवमुद्विग्नदृशोच्यमाने

जनेन दक्षस्य मुहुर्महात्मनः ।

उत्पेतुरुत्पाततमाः सहस्रशो

भयावहा दिवि भूमौ च पर्यक् ॥ १२॥

तावत्स रुद्रानुचरैर्मखो महान्

नानायुधैर्वामनकैरुदायुधैः ।

पिङ्गैः पिशङ्गैर्मकरोदराननैः

पर्याद्रवद्भिर्विदुरान्वरुध्यत ॥ १३॥

केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे ।

सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४॥

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।

कुण्डेष्वमूत्रयन् केचिद्बिभिदुर्वेदिमेखलाः ॥ १५॥

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् ।

अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६॥

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।

चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७॥

सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।

तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८॥

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान् भवः ।

भृगोर्लुलुञ्चे सदसि योऽहसच्छ्मश्रु दर्शयन् ॥ १९॥

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।

उज्जहार सदःस्थोऽक्ष्णा यः शपन्तमसूसुचत् ॥ २०॥

पूष्णश्चापातयद्दन्तान् कालिङ्गस्य यथा बलः ।

शप्यमाने गरिमणि योऽहसद्दर्शयन् दतः ॥ २१॥

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।

छिन्दन्नपि तदुद्धर्तुं नाशक्नोत्त्र्यम्बकस्तदा ॥ २२॥

शस्त्रैरस्त्रान्वितैरेवमनिर्भिन्नत्वचं हरः ।

विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३॥

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।

यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४॥

साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् ।

भूतप्रेतपिशाचानामन्येषां तद्विपर्ययः ॥ २५॥

जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।

तद्देवयजनं दग्ध्वा प्रातिष्ठद्गुह्यकालयम् ॥ २६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः

 

नमो भगवते वासुदेवाय

षष्ठोऽध्यायः

मैत्रेय उवाच

अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।

शूलपट्टिशनिस्त्रिंशगदापरिघमुद्गरैः ॥ १॥

सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः ।

स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन्न्यवेदयन् ॥ २॥

उपलभ्य पुरैवैतद्भगवानब्जसम्भवः ।

नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३॥

तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।

क्षेमाय तत्र सा भूयान्न प्रायेण बुभूषताम् ॥ ४॥

अथापि यूयं कृतकिल्बिषा भवं

ये बर्हिषो भागभाजं परादुः ।

प्रसादयध्वं परिशुद्धचेतसा

क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥ ५॥

आशासाना जीवितमध्वरस्य

लोकः सपालः कुपिते न यस्मिन् ।

तमाशु देवं प्रियया विहीनं

क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६॥

नाहं न यज्ञो न च यूयमन्ये

ये देहभाजो मुनयश्च तत्त्वम् ।

विदुः प्रमाणं बलवीर्ययोर्वा

यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७॥

स इत्थमादिश्य सुरानजस्तैः

समन्वितः पितृभिः सप्रजेशैः ।

ययौ स्वधिष्ण्यान्निलयं पुरद्विषः

कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८॥

जन्मौषधितपोमन्त्रयोगसिद्धैर्नरेतरैः ।

जुष्टं किन्नरगन्धर्वैरप्सरोभिर्वृतं सदा ॥ ९॥

नानामणिमयैः श‍ृङ्गैर्नानाधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैर्नानामृगगणावृतैः ॥ १०॥

नानामलप्रस्रवणैर्नानाकन्दरसानुभिः ।

रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११॥

मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।

प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२॥

आह्वयन्तमिवोद्धस्तैर्द्विजान् कामदुघैर्द्रुमैः ।

व्रजन्तमिव मातङ्गैर्गृणन्तमिव निर्झरैः ॥ १३॥

मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् ।

तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४॥

चूतैः कदम्बैर्नीपैश्च नागपुन्नागचम्पकैः ।

पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५॥

स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः ।

कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६॥

पनसोदुम्बराश्वत्थप्लक्षन्यग्रोधहिङ्गुभिः ।

भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७॥

खर्जूराम्रातकाम्राद्यैः प्रियालमधुकेङ्गुदैः ।

द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८॥

कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः ।

नलिनीषु कलं कूजत्खगवृन्दोपशोभितम् ॥ १९॥

मृगैः शाखामृगैः क्रोडैर्मृगेन्द्रैरृक्षशल्यकैः

गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २०॥

कर्णान्त्रैकपदाश्वास्यैर्निर्जुष्टं वृकनाभिभिः ।

कदलीखण्डसंरुद्धनलिनीपुलिनश्रियम् ॥ २१॥

पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया ।

विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२॥

ददृशुस्तत्र ते रम्यामलकां नाम वै पुरीम् ।

वनं सौगन्धिकं चापि यत्र तन्नामपङ्कजम् ॥ २३॥

नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः ।

तीर्थपादपदाम्भोजरजसातीव पावने ॥ २४॥

ययोः सुरस्त्रियः क्षत्तरवरुह्य स्वधिष्ण्यतः ।

क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५॥

ययोस्तत्स्नानविभ्रष्टनवकुङ्कुमपिञ्जरम् ।

वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २६॥

तारहेममहारत्नविमानशतसङ्कुलाम् ।

जुष्टां पुण्यजनस्त्रीभिर्यथा खं सतडिद्घनम् ॥ २७॥

हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।

द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८॥

रक्तकण्ठखगानीकस्वरमण्डितषट्पदम् ।

कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९॥

वनकुञ्जरसङ्घृष्टहरिचन्दनवायुना ।

अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन् मनः ॥ ३०॥

वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः ।

प्राप्तं किम्पुरुषैर्दृष्ट्वा त आराद्ददृशुर्वटम् ॥ ३१॥

स योजनशतोत्सेधः पादोनविटपायतः ।

पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२॥

तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।

ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३॥

(हर हर नमः पार्वतीपतये हर हर महादेव)

सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् ।

उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४॥

विद्यातपोयोगपथमास्थितं तमधीश्वरम् ।

चरन्तं विश्वसुहृदं वात्सल्याल्लोकमङ्गलम् ॥ ३५॥

लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।

अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६॥

उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।

नारदाय प्रवोचन्तं पृच्छते श‍ृण्वतां सताम् ॥ ३७॥

कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।

बाहुं प्रकोष्ठेऽक्षमालामासीनं तर्कमुद्रया ॥ ३८॥

तं ब्रह्मनिर्वाणसमाधिमाश्रितं

व्युपाश्रितं गिरिशं योगकक्षाम् ।

सलोकपाला मुनयो मनूना-

माद्यम्मनुं प्राञ्जलयः प्रणेमुः ॥ ३९॥

स तूपलभ्यागतमात्मयोनिं

सुरासुरेशैरभिवन्दिताङ्घ्रिः ।

उत्थाय चक्रे शिरसाभिवन्दन-

मर्हत्तमः कस्य यथैव विष्णुः ॥ ४०॥

तथापरे सिद्धगणा महर्षिभि-

र्येवै समन्तादनु नीललोहितम् ।

नमस्कृतः प्राह शशाङ्कशेखरं

कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१॥

ब्रह्मोवाच

जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः ।

शक्तेः शिवस्य च परं यत्तद्ब्रह्म निरन्तरम् ॥ ४२॥

त्वमेव भगवन्नेतच्छिवशक्त्योः स्वरूपयोः ।

विश्वं सृजसि पास्यत्सि क्रीडन्नूर्णपटो यथा ॥ ४३॥

त्वमेव धर्मार्थदुघाभिपत्तये

दक्षेण सूत्रेण ससर्जिथाध्वरम् ।

त्वयैव लोकेऽवसिताश्च सेतवो

यान् ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४॥

त्वं कर्मणां मङ्गलमङ्गलानां

कर्तुः स्म लोकं तनुषे स्वः परं वा ।

अमङ्गलानां च तमिस्रमुल्बणं

विपर्ययः केन तदेव कस्यचित् ॥ ४५॥

न वै सतां त्वच्चरणार्पितात्मनां

भूतेषु सर्वेष्वभिपश्यतां तव ।

भूतानि चात्मन्यपृथग्दिदृक्षतां

प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६॥

पृथग्धियः कर्मदृशो दुराशयाः

परोदयेनार्पितहृद्रुजोऽनिशम् ।

परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः

तान् मावधीद्दैववधान् भवद्विधः ॥ ४७॥

यस्मिन् यदा पुष्करनाभमायया

दुरन्तया स्पृष्टधियः पृथग्दृशः ।

कुर्वन्ति तत्र ह्यनुकम्पया कृपां

न साधवो दैवबलात्कृते क्रमम् ॥ ४८॥

भवांस्तु पुंसः परमस्य मायया

दुरन्तयास्पृष्टमतिः समस्तदृक् ।

तया हतात्मस्वनुकर्मचेतः-

स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९॥

कुर्वध्वरस्योद्धरणं हतस्य भोः

त्वयासमाप्तस्य मनो प्रजापतेः ।

न यत्र भागं तव भागिनो ददुः

कुयज्विनो येन मखो निनीयते ॥ ५०॥

जीवताद्यजमानोऽयं प्रपद्येताक्षिणी भगः ।

भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१॥

देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः ।

भवतानुगृहीतानामाशु मन्योऽस्त्वनातुरम् ॥ ५२॥

एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।

यज्ञस्ते रुद्रभागेन कल्पतामद्य यज्ञहन् ॥ ५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः

 

नमो भगवते वासुदेवाय

सप्तमोऽध्यायः

मैत्रेय उवाच

इत्यजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १॥

महादेव उवाच

नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २॥

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३॥

पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् ।

देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ॥ ४॥

बाहुभ्यामश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।

भवन्त्वध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५॥

मैत्रेय उवाच

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।

परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६॥

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।

भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ॥ ७॥

विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।

सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८॥

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९॥

तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः ।

शिवावलोकादभवच्छरद्ध्रद इवामलः ॥ १०॥

भवस्तवाय कृतधीर्नाशक्नोदनुरागतः ।

औत्कण्ठ्याद्बाष्पकलया सम्परेतां सुतां स्मरन् ॥ ११॥

कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२॥

दक्ष उवाच

भूयाननुग्रह अहो भवता कृतो मे

दण्डस्त्वया मयि भृतो यदपि प्रलब्धः ।

न ब्रह्मबन्धुषु च वां भगवन्नवज्ञा

तुभ्यं हरेश्च कुत एव धृतव्रतेषु ॥ १३॥

विद्यातपोव्रतधरान् मुखतः स्म विप्रान्

ब्रह्मात्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।

तद्ब्राह्मणान् परम सर्वविपत्सु पासि

पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४॥

योऽसौ मयाविदिततत्त्वदृशा सभायां

क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।

अर्वाक्पतन्तमर्हत्तम निन्दयापा-

द्दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५॥

मैत्रेय उवाच

क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः ।

कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥ १६॥

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः ।

पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७॥

अध्वर्युणाऽऽत्तहविषा यजमानो विशाम्पते ।

धिया विशुद्धया दध्यौ तथा प्रादुरभूद्धरिः ॥ १८॥

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्रवाजिना ॥ १९॥

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो

नीलालकभ्रमरमण्डितकुण्डलास्यः ।

कम्ब्वब्जचक्रशरचापगदासिचर्म-

व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः ॥ २०॥

वक्षस्यधिश्रितवधूर्वनमाल्युदार-

हासावलोककलया रमयंश्च विश्वम् ।

पार्श्वभ्रमद्व्यजनचामरराजहंसः

श्वेतातपत्रशशिनोपरि रज्यमानः ॥ २१॥

तमुपागतमालक्ष्य सर्वे सुरगणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२॥

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।

मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३॥

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः ।

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४॥

दक्षो गृहीतार्हणसादनोत्तमं

यज्ञेश्वरं विश्वसृजां परं गुरुम् ।

सुनन्दनन्दाद्यनुगैर्वृतं मुदा

गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ २५॥

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं

चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।

तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-

मास्तेभवानपरिशुद्ध इवात्मतन्त्रः ॥ २६॥

ऋत्विज ऊचुः

तत्त्वं न ते वयमनञ्जन रुद्रशापात्

कर्मण्यवग्रहधियो भगवन् विदामः ।

धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं

ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥ २७॥

सदस्या ऊचुः

उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र-

व्यालान्विष्टे विषयमृगतृष्णाऽऽत्मगेहोरुभारः ।

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः

पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥ २८॥

रुद्र उवाच

तव वरद वराङ्घ्रावाशिषेहाखिलार्थे

ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।

यदि रचितधियं माविद्यलोकोऽपविद्धं

जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९॥

भृगुरुवाच

यन्मायया गहनयापहृतात्मबोधा

ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।

नात्मन् श्रितं तव विदन्त्यधुनापि तत्त्वं

सोऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ॥ ३०॥

ब्रह्मोवाच

नैतत्स्वरूपं भवतोऽसौ पदार्थ-

भेदग्रहैः पुरुषो यावदीक्षेत् ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो

मायामयाद्व्यतिरिक्तो यतस्त्वम् ॥ ३१॥

इन्द्र उवाच

इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम् ।

सुरविद्विट्क्षपणैरुदायुधैर्भुजदण्डैरुपपन्नमष्टभिः ॥ ३२॥

पत्न्य ऊचुः

यज्ञोऽयं तव यजनाय केन सृष्टो

विध्वस्तः पशुपतिनाद्य दक्षकोपात् ।

तं नस्त्वं शवशयनाभशान्तमेधं

यज्ञात्मन् नलिनरुचा दृशा पुनीहि ॥ ३३॥

ऋषय ऊचुः

अनन्वितं ते भगवन् विचेष्टितं

यदात्मना चरसि हि कर्म नाज्यसे ।

विभूतये यत उपसेदुरीश्वरीं

न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४॥

सिद्धा ऊचुः

अयं त्वत्कथामृष्टपीयूषनद्यां

मनोवारणः क्लेशदावाग्निदग्धः ।

तृषार्तोऽवगाढो न सस्मार दावं

न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ ३५॥

यजमान्युवाच

स्वागतं ते प्रसीदेश तुभ्यं नमः

श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वामृतेऽधीश नाङ्गैर्मखः शोभते

शीर्षहीनः कबन्धो यथा पूरुषः ॥ ३६॥

लोकपाला ऊचुः

दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं

प्रत्यग्द्रष्टा दृश्यते येन दृश्यम् ।

माया ह्येषा भवदीया हि भूमन्

यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७॥

योगेश्वरा ऊचुः

प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो

विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।

अथापि भक्त्येश तयोपधावता-

मनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८॥

जगदुद्भवस्थितिलयेषु दैवतो

बहुभिद्यमान गुणयाऽऽत्ममायया ।

रचितात्मभेदमतये स्वसंस्थया

विनिवर्तितभ्रमगुणात्मने नमः ॥ ३९॥

ब्रह्मोवाच

नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।

निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४०॥

अग्निरुवाच

यत्तेजसाहं सुसमिद्धतेजा

हव्यं वहे स्वध्वर आज्यसिक्तम् ।

तं यज्ञियं पञ्चविधं च पञ्चभिः

स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१॥

देवा ऊचुः

पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं

त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।

पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः

स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥ ४२॥

गन्धर्वा ऊचुः

अंशांशास्ते देव मरीच्यादय एते

ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।

क्रीडाभाण्डं विश्वमिदं यस्य विभूमन्

तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३॥

विद्याधरा ऊचुः

त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन्

कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं

युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४॥

ब्राह्मणा ऊचुः

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं

त्वं हि मन्त्रः समिद्दर्भ पात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता

अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५॥

त्वं पुरा गां रसाया महासूकरो

दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदँल्लीलया योगिभि-

र्व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६॥

स प्रसीद त्वमस्माकमाकाङ्क्षतां

दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।

कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते

यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७॥

मैत्रेय उवाच

इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।

कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८॥

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९॥

श्रीभगवानुवाच

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयन्दृगविशेषणः ॥ ५०॥

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।

सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१॥

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।

ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२॥

यथा पुमान् न स्वाङ्गेषु शिरः पाण्यादिषु क्वचित् ।

पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३॥

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।

सर्वभूतात्मनां ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४॥

मैत्रेय उवाच

एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् ।

अर्चित्वा क्रतुना स्वेन देवानुभयतोऽयजत् ॥ ५५॥

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः ।

कर्मणोदवसानेन सोमपानितरानपि ।

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥ ५६॥

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।

धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥ ५७॥

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥ ५८॥

तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका ।

अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ ५९॥

एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।

श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पतेः ॥ ६०॥

इदं पवित्रं परमीशचेष्टितं

यशस्यमायुष्यमघौघमर्षणम् ।

यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तये-

द्धुनोत्यघं कौरव भक्तिभावतः ॥ ६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे दक्षयज्ञसन्धानं नाम सप्तमोऽध्यायः

 

नमो भगवते वासुदेवाय

अष्टमोऽध्यायः

मैत्रेय उवाच

सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः ।

नैते गृहान् ब्रह्मसुता ह्यावसन्नूर्ध्वरेतसः ॥ १॥

मृषाधर्मस्य भार्यासीद्दम्भं मायां च शत्रुहन् ।

असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजः ॥ २॥

तयोः समभवल्लोभो निकृतिश्च महामते ।

ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥ ३॥

दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम ।

तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४॥

सङ्ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ ।

त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५॥

अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह ।

स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः ॥ ६॥

प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ ।

वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ७॥

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।

सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ॥ ८॥

एकदा सुरुचेः पुत्रमङ्कमारोप्य लालयन् ।

उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९॥

तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् ।

सुरुचिः श‍ृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ १०॥

न वत्स नृपतेर्धिष्ण्यं भवानारोढुमर्हति ।

न गृहीतो मया यत्त्वं कुक्षावपि नृपात्मजः ॥ ११॥

बालोऽसि बत नात्मानमन्यस्त्रीगर्भसम्भृतम् ।

नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १२॥

तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे ।

गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३॥

मैत्रेय उवाच

मातुः सपत्न्याः स दुरुक्तिविद्धः

श्वसन् रुषा दण्डहतो यथाहिः ।

हित्वा मिषन्तं पितरं सन्नवाचं

जगाम मातुः प्ररुदन् सकाशम् ॥ १४॥

तं निःश्वसन्तं स्फुरिताधरोष्ठं

सुनीतिरुत्सङ्ग उदूह्य बालम् ।

निशम्य तत्पौरमुखान्नितान्तं

सा विव्यथे यद्गदितं सपत्न्या ॥ १५॥

सोत्सृज्य धैर्यं विललाप शोक-

दावाग्निना दावलतेव बाला ।

वाक्यं सपत्न्याः स्मरती सरोज-

श्रिया दृशा बाष्पकलामुवाह ॥ १६॥

दीर्घं श्वसन्ती वृजिनस्य पार-

मपश्यती बालकमाह बाला ।

मामङ्गलं तात परेषु मंस्था

भुङ्क्ते जनो यत्परदुःखदस्तत् ॥ १७॥

सत्यं सुरुच्याभिहितं भवान् मे

यद्दुर्भगाया उदरे गृहीतः ।

स्तन्येन वृद्धश्च विलज्जते यां

भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८॥

आतिष्ठ तत्तात विमत्सरस्त्व-

मुक्तं समात्रापि यदव्यलीकम् ।

आराधयाधोक्षजपादपद्मं

यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९॥

यस्याङ्घ्रिपद्मं परिचर्य विश्व-

विभावनायात्तगुणाभिपत्तेः ।

अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं

पदं जितात्मश्वसनाभिवन्द्यम् ॥ २०॥

तथा मनुर्वो भगवान् पितामहो

यमेकमत्या पुरुदक्षिणैर्मखैः ।

इष्ट्वाभिपेदे दुरवापमन्यतो

भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१॥

तमेव वत्साश्रय भृत्यवत्सलं

मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् ।

अनन्यभावे निजधर्मभाविते

मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२॥

नान्यं ततः पद्मपलाशलोचना-

द्दुःखच्छिदं ते मृगयामि कञ्चन ।

यो मृग्यते हस्तगृहीतपद्मया

श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३॥

मैत्रेय उवाच

एवं सञ्जल्पितं मातुराकर्ण्यार्थागमं वचः ।

सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २४॥

नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् ।

स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २५॥

अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम् ।

बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥ २६॥

नारद उवाच

नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक ।

लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७॥

विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः ।

पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥ २८॥

परितुष्येत्ततस्तात तावन्मात्रेण पूरुषः ।

दैवोपसादितं यावद्वीक्ष्येश्वरगतिं बुधः ॥ २९॥

अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि ।

यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३०॥

मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः ।

न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१॥

अतो निवर्ततामेष निर्बन्धस्तव निष्फलः ।

यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२॥

यस्य यद्दैवविहितं स तेन सुखदुःखयोः ।

आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३३॥

गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् ।

मैत्रीं समानादन्विच्छेन्न तापैरभिभूयते ॥ ३४॥

ध्रुव उवाच

सोऽयं शमो भगवता सुखदुःखहतात्मनाम् ।

दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३५॥

अथापि मेऽविनीतस्य क्षात्रं घोरमुपेयुषः ।

सुरुच्या दुर्वचो बाणैर्न भिन्ने श्रयते हृदि ॥ ३६॥

पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे ।

ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥ ३७॥

नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः ।

वितुदन्नटते वीणां हितार्थं जगतोऽर्कवत् ॥ ३८॥

मैत्रेय उवाच

इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।

प्रीतः प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥ ३९॥

नारद उवाच

जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते ।

भगवान् वासुदेवस्तं भज तत्प्रवणात्मना ॥ ४०॥

धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनः ।

एकमेव हरेस्तत्र कारणं पादसेवनम् ॥ ४१॥

तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।

पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४२॥

स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे ।

कृत्वोचितानि निवसन्नात्मनः कल्पितासनः ॥ ४३॥

प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् ।

शनैर्व्युदस्याभिध्यायेन्मनसा गुरुणा गुरुम् ॥ ४४॥

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।

सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ ४५॥

तरुणं रमणीयाङ्गमरुणोष्ठेक्षणाधरम् ।

प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६॥

श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् ।

शङ्खचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥ ४७॥

किरीटिनं कुण्डलिनं केयूरवलयान्वितम् ।

कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८॥

काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९॥

पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् ।

हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यवस्थितम् ॥ ५०॥

स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।

नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१॥

एवं भगवतो रूपं सुभद्रं ध्यायतो मनः ।

निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२॥

जप्यश्च परमो गुह्यः श्रूयतां मे नृपात्मज ।

यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३॥

ओं नमो भगवते वासुदेवाय ।

मन्त्रेणानेन देवस्य कुर्याद्द्रव्यमयीं बुधः ।

सपर्यां विविधैर्द्रव्यैर्देशकालविभागवित् ॥ ५४॥

सलिलैः शुचिभिर्माल्यैर्वन्यैर्मूलफलादिभिः ।

शस्ताङ्कुरांशुकैश्चार्चेत्तुलस्या प्रियया प्रभुम् ॥ ५५॥

लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् ।

आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक् ॥ ५६॥

स्वेच्छावतारचरितैरचिन्त्यनिजमायया ।

करिष्यत्युत्तमश्लोकस्तद्ध्यायेद्धृदयङ्गमम् ॥ ५७॥

परिचर्या भगवतो यावत्यः पूर्वसेविताः ।

ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्तये ॥ ५८॥

एवं कायेन मनसा वचसा च मनोगतम् ।

परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९॥

पुंसाममायिनां सम्यग्भजतां भाववर्धनः ।

श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् ॥ ६०॥

विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।

तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ ६१॥

इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः ।

ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् ॥ ६२॥

तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः ।

अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ ६३॥

नारद उवाच

राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता ।

किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ ६४॥

राजोवाच

सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना ।

निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः ॥ ६५॥

अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः ।

श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६६॥

अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय ।

योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः ॥ ६७॥

नारद उवाच

मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते ।

तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ ६८॥

सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ।

एष्यत्यचिरतो राजन् यशो विपुलयंस्तव ॥ ६९॥

मैत्रेय उवाच

इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः ।

राजलक्ष्मीमनादृत्य पुत्रमेवान्वचिन्तयत् ॥ ७०॥

तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।

समाहितः पर्यचरदृष्यादेशेन पूरुषम् ॥ ७१॥

त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः ।

आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७२॥

द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने ।

तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयद्विभुम् ॥ ७३॥

तृतीयं चानयन्मासं नवमे नवमेऽहनि ।

अब्भक्ष उत्तमश्लोकमुपाधावत्समाधिना ॥ ७४॥

चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि ।

वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥ ७५॥

पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः ।

ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७६॥

सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् ।

ध्यायन् भगवतो रूपं नाद्राक्षीत्किञ्चनापरम् ॥ ७७॥

आधारं महदादीनां प्रधानपुरुषेश्वरम् ।

ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८॥

यदैकपादेन स पार्थिवार्भक-

स्तस्थौ तदङ्गुष्ठनिपीडिता मही ।

ननाम तत्रार्धमिभेन्द्रधिष्ठिता

तरीव सव्येतरतः पदे पदे ॥ ७९॥

तस्मिन्नभिध्यायति विश्वमात्मनो

द्वारं निरुध्यासुमनन्यया धिया ।

लोका निरुच्छ्वासनिपीडिता भृशं

सलोकपालाः शरणं ययुर्हरिम् ॥ ८०॥

देवा ऊचुः

नैवं विदामो भगवन् प्राणरोधं

चराचरस्याखिलसत्त्वधाम्नः ।

विधेहि तन्नो वृजिनाद्विमोक्षं

प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१॥

श्रीभगवानुवाच

मा भैष्ट बालं तपसो दुरत्यया-

न्निवर्तयिष्ये प्रतियात स्वधाम ।

यतो हि वः प्राणनिरोध आसी-

दौत्तानपादिर्मयि सङ्गतात्मा ॥ ८२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः

 

नमो भगवते वासुदेवाय

नवमोऽध्यायः

मैत्रेय उवाच

त एवमुत्सन्नभया उरुक्रमे

कृतावनामाः प्रययुस्त्रिविष्टपम् ।

सहस्रशीर्षापि ततो गरुत्मता

मधोर्वनं भृत्यदिदृक्षया गतः ॥ १॥

स वै धिया योगविपाकतीव्रया

हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।

तिरोहितं सहसैवोपलक्ष्य

बहिःस्थितं तदवस्थं ददर्श ॥ २॥

तद्दर्शनेनागतसाध्वसः क्षिता-

ववन्दताङ्गं विनमय्य दण्डवत् ।

दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः

चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३॥

स तं विवक्षन्तमतद्विदं हरिः

ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः ।

कृताञ्जलिं ब्रह्ममयेन कम्बुना

पस्पर्श बालं कृपया कपोले ॥ ४॥

स वै तदैव प्रतिपादितां गिरं

दैवीं परिज्ञातपरात्मनिर्णयः ।

तं भक्तिभावोऽभ्यगृणादसत्वरं

परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५॥

ध्रुव उवाच

योऽन्तःप्रविश्य मम वाचमिमां प्रसुप्तां

सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन्

प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ ६॥

एकस्त्वमेव भगवन्निदमात्मशक्त्या

मायाख्ययोरुगुणया महदाद्यशेषम् ।

सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु

नानेव दारुषु विभावसुवद्विभासि ॥ ७॥

त्वद्दत्तया वयुनयेदमचष्ट विश्वं

सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।

तस्यापवर्ग्यशरणं तव पादमूलं

विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८॥

नूनं विमुष्टमतयस्तव मायया ते

ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।

अर्चन्ति कल्पकतरुं कुणपोपभोग्य-

मिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ९॥

या निर्वृतिस्तनुभृतां तव पादपद्म-

ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्

किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १०॥

भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो

भूयादनन्त महताममलाशयानाम् ।

येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं

नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ११॥

ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं

ये चान्वदः सुतसुहृद्गृहवित्तदाराः ।

ये त्वब्जनाभ भवदीयपदारविन्द-

सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२॥

तिर्यङ्नगद्विजसरीसृपदेवदैत्य-

मर्त्यादिभिः परिचितं सदसद्विशेषम् ।

रूपं स्थविष्ठमज ते महदाद्यनेकं

नातः परं परम वेद्मि न यत्र वादः ॥ १३॥

कल्पान्त एतदखिलं जठरेण गृह्णन्

शेते पुमान् स्वदृगनन्तसखस्तदङ्के ।

यन्नाभिसिन्धुरुहकाञ्चनलोकपद्म-

गर्भे द्युमान् भगवते प्रणतोऽस्मि तस्मै ॥ १४॥

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा

कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।

यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या

द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५॥

यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति

विद्यादयो विविधशक्तय आनुपूर्व्यात् ।

तद्ब्रह्मविश्वभवमेकमनन्तमाद्य-

मानन्दमात्रमविकारमहं प्रपद्ये ॥ १६॥

सत्याशिषो हि भगवंस्तव पादपद्म-

माशीस्तथानुभजतः पुरुषार्थमूर्तेः ।

अप्येवमार्य भगवान् परिपाति दीनान्

वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७॥

मैत्रेय उवाच

अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता ।

भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८॥

श्रीभगवानुवाच

वेदाहं ते व्यवसितं हृदि राजन्यबालक ।

तत्प्रयच्छामि भद्रं ते दुरापमपि सुव्रत ॥ १९॥

नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति ।

यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २०॥

मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् ।

धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।

चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥ २१॥

प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।

षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ २२॥

त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।

अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३॥

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।

भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ २४॥

ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।

उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २५॥

मैत्रेय उवाच

इत्यर्चितः स भगवानतिदिश्यात्मनः पदम् ।

बालस्य पश्यतो धाम स्वमगाद्गरुडध्वजः ॥ २६॥

सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् ।

प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोभ्यगात्पुरम् ॥ २७॥

विदुर उवाच

सुदुर्लभं यत्परमं पदं हरे-

र्मायाविनस्तच्चरणार्चनार्जितम् ।

लब्ध्वाप्यसिद्धार्थमिवैकजन्मना

कथं स्वमात्मानममन्यतार्थवित् ॥ २८॥

मैत्रेय उवाच

मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।

नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात्तापमुपेयिवान् ॥ २९॥

ध्रुव उवाच

समाधिना नैकभवेन यत्पदं

विदुः सनन्दादय ऊर्ध्वरेतसः ।

मासैरहं षड्भिरमुष्यपादयोः

छायामुपेत्यापगतः पृथङ्मतिः ॥ ३०॥

अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।

भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ ३१॥

मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः ।

यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥ ३२॥

दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।

तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३॥

मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।

प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।

भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥ ३४॥

स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो बत ।

ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥ ३५॥

मैत्रेय उवाच

न वै मुकुन्दस्य पदारविन्दयोः

रजोजुषस्तात भवादृशा जनाः ।

वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो

यदृच्छया लब्धमनः समृद्धयः ॥ ३६॥

आकर्ण्यात्मजमायान्तं सम्परेत्य यथागतम् ।

राजा न श्रद्दधे भद्रमभद्रस्य कुतो मम ॥ ३७॥

श्रद्धाय वाक्यं देवर्षेर्हर्षवेगेन धर्षितः ।

वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८॥

सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।

ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९॥

शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।

निश्चक्राम पुरात्तूर्णमात्मजाभीक्षणोत्सुकः ॥ ४०॥

सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते ।

आरुह्य शिबिकां सार्धमुत्तमेनाभिजग्मतुः ॥ ४१॥

तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।

अवरुह्य नृपस्तूर्णमासाद्य प्रेमविह्वलः ॥ ४२॥

परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् ।

विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥ ४३॥

अथाजिघ्रन्मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः ।

स्नापयामास तनयं जातोद्दाममनोरथः ॥ ४४॥

अभिवन्द्य पितुः पादावाशीर्भिश्चाभिमन्त्रितः ।

ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५॥

सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।

परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ ४६॥

यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः ।

तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७॥

उत्तमश्च ध्रुवश्चोभावन्योन्यं प्रेमविह्वलौ ।

अङ्गसङ्गादुत्पुलकावस्रौघं मुहुरूहतुः ॥ ४८॥

सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।

उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥ ४९॥

पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः ।

तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ ५०॥

तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।

प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१॥

अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा ।

यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२॥

लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।

आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥ ५३॥

तत्र तत्रोपसङ्कॢप्तैर्लसन्मकरतोरणैः ।

सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४॥

चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः ।

उपस्कृतं प्रतिद्वारमपां कुम्भैः सदीपकैः ॥ ५५॥

प्राकारैर्गोपुरागारैः शातकुम्भपरिच्छदैः ।

सर्वतोऽलङ्कृतं श्रीमद्विमानशिखरद्युभिः ॥ ५६॥

मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम् ।

लाजाक्षतैः पुष्पफलैस्तण्डुलैर्बलिभिर्युतम् ॥ ५७॥

ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः

सिद्धार्थाक्षतदध्यम्बुदूर्वापुष्पफलानि च ॥ ५८॥

उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः ।

श‍ृण्वंस्तद्वल्गुगीतानि प्राविशद्भवनं पितुः ॥ ५९॥

महामणिव्रातमये स तस्मिन् भवनोत्तमे ।

लालितो नितरां पित्रा न्यवसद्दिवि देववत् ॥ ६०॥

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।

आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१॥

यत्र स्फटिककुड्येषु महामारकतेषु च ।

मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ ६२॥

उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।

कूजद्विहङ्गमिथुनैर्गायन् मत्तमधुव्रतैः ॥ ६३॥

वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः ।

हंसकारण्डवकुलैर्जुष्टाश्चक्राह्वसारसैः ॥ ६४॥

उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।

श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ ६५॥

वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् ।

अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६॥

आत्मानं च प्रवयसमाकलय्य विशाम्पतिः ।

वनं विरक्तः प्रातिष्ठद्विमृशन्नात्मनो गतिम् ॥ ६७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे ध्रुवराज्याभिषेकवर्णनं नाम नवमोऽध्यायः

 

नमो भगवते वासुदेवाय

दशमोऽध्यायः१०

मैत्रेय उवाच

प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १॥

इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।

पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥ २॥

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।

हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३॥

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षः शुचार्पितः ।

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम् ॥ ४॥

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।

ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५॥

दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन् ।

येनोद्विग्नदृशः क्षत्तरुपदेव्योऽत्रसन् भृशम् ॥ ६॥

ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।

असहन्तस्तन्निनादमभिपेतुरुदायुधाः ॥ ७॥

स तानापततो वीर उग्रधन्वा महारथः ।

एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभिः ॥ ८॥

ते वै ललाटलग्नैस्तैरिषुभिः सर्व एव हि ।

मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९॥

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।

शरैरविध्यन् युगपद्द्विगुणं प्रचिकीर्षवः ॥ १०॥

ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।

शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजैः शरैरपि ॥ ११॥

अभ्यवर्षन् प्रकुपिताः सरथं सह सारथिम् ।

इच्छन्तस्तत्प्रतीकर्तुमयुतानि त्रयोदश ॥ १२॥

औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा ।

न उपादृश्यतच्छन्न आसारेण यथा गिरिः ॥ १३॥

हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् ।

हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ १४॥

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।

उदतिष्ठद्रथस्तस्य नीहारादिव भास्करः ॥ १५॥

धनुर्विस्फूर्जयन् दिव्यं द्विषतां खेदमुद्वहन् ।

अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिलः ॥ १६॥

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।

कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७॥

भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।

ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभिः ॥ १८॥

हारकेयूरमुकुटैरुष्णीषैश्च महाधनैः ।

आस्तृतास्ता रणभुवो रेजुर्वीर मनोहराः ॥ १९॥

हतावशिष्टा इतरे रणाजिरा-

द्रक्षोगणाः क्षत्रियवर्यसायकैः ।

प्रायो विवृक्णावयवा विदुद्रुवुः

मृगेन्द्रविक्रीडितयूथपा इव ॥ २०॥

अपश्यमानः स तदाततायिनं

महामृधे कञ्चन मानवोत्तमः ।

पुरीं दिदृक्षन्नपि नाविशद्द्विषां

न मायिनां वेद चिकीर्षितं जनः ॥ २१॥

इति ब्रुवंश्चित्ररथः स्वसारथिं

यत्तः परेषां प्रतियोगशङ्कितः ।

शुश्राव शब्दं जलधेरिवेरितं

नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२॥

क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।

विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ २३॥

ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदसः ।

निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४॥

ततः खेऽदृश्यत गिरिर्निपेतुः सर्वतोदिशम् ।

गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः ॥ २५॥

अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।

अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः ॥ २६॥

समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतोभुवम् ।

आससाद महाह्रादः कल्पान्त इव भीषणः ॥ २७॥

एवं विधान्यनेकानि त्रासनान्यमनस्विनाम् ।

ससृजुस्तिग्मगतय आसुर्या माययासुराः ॥ २८॥

ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।

निशाम्य तस्य मुनयः समाशंसन् समागताः ॥ २९॥

मुनय ऊचुः

औत्तानपादे भगवांस्तव शार्ङ्गधन्वा

देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।

यन्नामधेयमभिधाय निशम्य चाद्धा

लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे दशमोऽध्यायः १०

 

नमो भगवते वासुदेवाय

एकादशोऽध्यायः११

मैत्रेय उवाच

निशम्य गदतामेवं ऋषीणां धनुषि ध्रुवः ।

सन्दधेऽस्त्रमुपस्पृश्य यन्नारायणनिर्मितम् ॥ १॥

सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः ।

क्षिप्रं विनेशुर्विदुर क्लेशा ज्ञानोदये यथा ॥ २॥

तस्यार्षास्त्रं धनुषि प्रयुञ्जतः

सुवर्णपुङ्खाः कलहंसवाससः ।

विनिःसृता आविविशुर्द्विषद्बलं

यथा वनं भीमरवाः शिखण्डिनः ॥ ३॥

तैस्तिग्मधारैः प्रधने शिलीमुखै-

रितस्ततः पुण्यजना उपद्रुताः ।

तमभ्यधावन् कुपिता उदायुधाः

सुपर्णमुन्नद्धफणा इवाहयः ॥ ४॥

स तान् पृषत्कैरभिधावतो मृधे

निकृत्तबाहूरुशिरोधरोदरान् ।

निनाय लोकं परमर्कमण्डलं

व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ५॥

तान् हन्यमानानभिवीक्ष्य गुह्यका-

ननागसश्चित्ररथेन भूरिशः ।

औत्तानपादिं कृपया पितामहो

मनुर्जगादोपगतः सहर्षिभिः ॥ ६॥

मनुरुवाच

अलं वत्सातिरोषेण तमोद्वारेण पाप्मना ।

येन पुण्यजनानेतानवधीस्त्वमनागसः ॥ ७॥

नास्मत्कुलोचितं तात कर्मैतत्सद्विगर्हितम् ।

वधो यदुपदेवानामारब्धस्तेऽकृतैनसाम् ॥ ८॥

नन्वेकस्यापराधेन प्रसङ्गाद्बहवो हताः ।

भ्रातुर्वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ ९॥

नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् ।

यदात्मानं पराग्गृह्य पशुवद्भूतवैशसम् ॥ १०॥

सर्वभूतात्मभावेन भूतावासं हरिं भवान् ।

आराध्याप दुराराध्यं विष्णोस्तत्परमं पदम् ॥ ११॥

स त्वं हरेरनुध्यातस्तत्पुंसामपि सम्मतः ।

कथं त्ववद्यं कृतवाननुशिक्षन् सतां व्रतम् ॥ १२॥

तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु ।

समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ १३॥

सम्प्रसन्ने भगवति पुरुषः प्राकृतैर्गुणैः ।

विमुक्तो जीवनिर्मुक्तो ब्रह्मनिर्वाणमृच्छति ॥ १४॥

भूतैः पञ्चभिरारब्धैर्योषित्पुरुष एव हि ।

तयोर्व्यवायात्सम्भूतिर्योषित्पुरुषयोरिह ॥ १५॥

एवं प्रवर्तते सर्गः स्थितिः संयम एव च ।

गुणव्यतिकराद्राजन् मायया परमात्मनः ॥ १६॥

निमित्तमात्रं तत्रासीन्निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ॥ १७॥

स खल्विदं भगवान् कालशक्त्या

गुणप्रवाहेण विभक्तवीर्यः ।

करोत्यकर्तैव निहन्त्यहन्ता

चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ १८॥

सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।

जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ १९॥

न वै स्वपक्षोऽस्य विपक्ष एव वा

परस्य मृत्योर्विशतः समं प्रजाः ।

तं धावमानमनुधावन्त्यनीशा

यथा रजांस्यनिलं भूतसङ्घाः ॥ २०॥

आयुषोऽपचयं जन्तोस्तथैवोपचयं विभुः ।

उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्यसौ ॥ २१॥

केचित्कर्म वदन्त्येनं स्वभावमपरे नृप ।

एके कालं परे दैवं पुंसः काममुतापरे ॥ २२॥

अव्यक्तस्याप्रमेयस्य नानाशक्त्युदयस्य च ।

न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ २३॥

न चैते पुत्रक भ्रातुर्हन्तारो धनदानुगाः ।

विसर्गादानयोस्तात पुंसो दैवं हि कारणम् ॥ २४॥

स एव विश्वं सृजति स एवावति हन्ति च ।

अथापि ह्यनहङ्कारान्नाज्यते गुणकर्मभिः ॥ २५॥

एष भूतानि भूतात्मा भूतेशो भूतभावनः ।

स्वशक्त्या मायया युक्तः सृजत्यत्ति च पाति च ॥ २६॥

तमेव मृत्युममृतं तात दैवं

सर्वात्मनोपेहि जगत्परायणम् ।

यस्मै बलिं विश्वसृजो हरन्ति

गावो यथा वै नसि दामयन्त्रिताः ॥ २७॥

यः पञ्चवर्षो जननीं त्वं विहाय

मातुः सपत्न्या वचसा भिन्नमर्मा ।

वनं गतस्तपसा प्रत्यगक्ष-

माराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ २८॥

तमेनमङ्गात्मनि मुक्तविग्रहे

व्यपाश्रितं निर्गुणमेकमक्षरम् ।

आत्मानमन्विच्छ विमुक्तमात्मदृ-

ग्यस्मिन्निदं भेदमसत्प्रतीयते ॥ २९॥

त्वं प्रत्यगात्मनि तदा भगवत्यनन्त

आनन्दमात्र उपपन्नसमस्तशक्तौ ।

भक्तिं विधाय परमां शनकैरविद्या-

ग्रन्थिं विभेत्स्यसि ममाहमिति प्ररूढम् ॥ ३०॥

संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् ।

श्रुतेन भूयसा राजन्नगदेन यथाऽऽमयम् ॥ ३१॥

येनोपसृष्टात्पुरुषाल्लोक उद्विजते भृशम् ।

न बुधस्तद्वशं गच्छेदिच्छन्नभयमात्मनः ॥ ३२॥

हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतम् ।

यज्जघ्निवान् पुण्यजनान् भ्रातृघ्नानित्यमर्षितः ॥ ३३॥

तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः ।

न यावन्महतां तेजः कुलं नोऽभिभविष्यति ॥ ३४॥

एवं स्वायम्भुवः पौत्रमनुशास्य मनुर्ध्रुवम् ।

तेनाभिवन्दितः साकमृषिभिः स्वपुरं ययौ ॥ ३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे एकादशोऽध्यायः ११

 

नमो भगवते वासुदेवाय

द्वादशोऽध्यायः१२

मैत्रेय उवाच

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा-

दपेतमन्युं भगवान् धनेश्वरः ।

तत्रागतश्चारणयक्षकिन्नरैः

संस्तूयमानोऽभ्यवदत्कृताञ्जलिम् ॥ १॥

धनद उवाच

भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।

यत्त्वं पितामहादेशाद्वैरं दुस्त्यजमत्यजः ॥ २॥

न भवानवधीद्यक्षान् न यक्षा भ्रातरं तव ।

काल एव हि भूतानां प्रभुरप्ययभावयोः ॥ ३॥

अहं त्वमित्यपार्था धीरज्ञानात्पुरुषस्य हि ।

स्वाप्नीवाभात्यतद्ध्यानाद्यया बन्धविपर्ययौ ॥ ४॥

तद्गच्छ ध्रुव भद्रं ते भगवन्तमधोक्षजम् ।

सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ ५॥

भजस्व भजनीयाङ्घ्रिमभवाय भवच्छिदम् ।

युक्तं विरहितं शक्त्या गुणमय्याऽऽत्ममायया ॥ ६॥

वृणीहि कामं नृप यन्मनोगतं

मत्तस्त्वमौत्तानपदेऽविशङ्कितः ।

वरं वरार्होऽम्बुजनाभपादयो-

रनन्तरं त्वां वयमङ्ग शुश्रुम ॥ ७॥

मैत्रेय उवाच

स राजराजेन वराय चोदितो

ध्रुवो महाभागवतो महामतिः ।

हरौ स वव्रेऽचलितां स्मृतिं यया

तरत्ययत्नेन दुरत्ययं तमः ॥ ८॥

तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः ।

पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत ॥ ९॥

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।

द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ १०॥

सर्वात्मन्यच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।

ददर्शात्मनि भूतेषु तमेवावस्थितं विभुम् ॥ ११॥

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।

गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ १२॥

षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् ।

भोगैः पुण्यक्षयं कुर्वन्नभोगैरशुभक्षयम् ॥ १३॥

एवं बहुसवं कालं महात्माविचलेन्द्रियः ।

त्रिवर्गौपयिकं नीत्वा पुत्रायादान्नृपासनम् ॥ १४॥

मन्यमान इदं विश्वं मायारचितमात्मनि ।

अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ १५॥

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोश-

मन्तःपुरं परिविहारभुवश्च रम्याः ।

भूमण्डलं जलधिमेखलमाकलय्य

कालोपसृष्टमिति स प्रययौ विशालाम् ॥ १६॥

तस्यां विशुद्धकरणः शिववार्विगाह्य-

बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः ।

स्थूले दधार भगवत्प्रतिरूप एत-

द्ध्यायंस्तदव्यवहितो व्यसृजत्समाधौ ॥ १७॥

भक्तिं हरौ भगवति प्रवहन्नजस्र-

मानन्दबाष्पकलया मुहुरर्द्यमानः ।

विक्लिद्यमानहृदयः पुलकाचिताङ्गो

नात्मानमस्मरदसाविति मुक्तलिङ्गः ॥ १८॥

स ददर्श विमानाग्र्यं नभसोऽवतरद्ध्रुवः ।

विभ्राजयद्दश दिशो राकापतिमिवोदितम् ॥ १९॥

तत्रानु देवप्रवरौ चतुर्भुजौ

श्यामौ किशोरावरुणाम्बुजेक्षणौ ।

स्थिताववष्टभ्य गदां सुवाससौ

किरीटहाराङ्गदचारुकुण्डलौ ॥ २०॥

विज्ञाय तावुत्तमगायकिङ्करा-

वभ्युत्थितः साध्वसविस्मृतक्रमः ।

नाम नामानि गृणन् मधुद्विषः

पार्षत्प्रधानाविति संहताञ्जलिः ॥ २१॥

तं कृष्णपादाभिनिविष्टचेतसं

बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।

सुनन्दनन्दावुपसृत्य सस्मितं

प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ २२॥

सुनन्दनन्दावूचतुः

भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श‍ृणु ।

यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत् ॥ २३॥

तस्याखिलजगद्धातुरावां देवस्य शार्ङ्गिणः ।

पार्षदाविह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ २४॥

सुदुर्जयं विष्णुपदं जितं त्वया

यत्सूरयोऽप्राप्य विचक्षते परम् ।

आतिष्ठ तच्चन्द्रदिवाकरादयो

ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ २५॥

अनास्थितं ते पितृभिरन्यैरप्यङ्ग कर्हिचित् ।

आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम् ॥ २६॥

एतद्विमानप्रवरमुत्तमश्लोकमौलिना ।

उपस्थापितमायुष्मन्नधिरोढुं त्वमर्हसि ॥ २७॥

मैत्रेय उवाच

निशम्य वैकुण्ठनियोज्यमुख्ययो-

र्मधुच्युतं वाचमुरुक्रमप्रियः ।

कृताभिषेकः कृतनित्यमङ्गलो

मुनीन् प्रणम्याशिषमभ्यवादयत् ॥ २८॥

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदावभिवन्द्य च ।

इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम् ॥ २९॥

तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् ।

मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ ३०॥

तदा दुन्दुभयो नेदुर्मृदङ्गपणवादयः ।

गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ ३१॥

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः ।

अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ ३२॥

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।

दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम् ॥ ३३॥

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः ।

अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ ३४॥

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।

परस्ताद्यद्ध्रुवगतिर्विष्णोः पदमथाभ्यगात् ॥ ३५॥

यद्भ्राजमानं स्वरुचैव सर्वतो

लोकास्त्रयो ह्यनुविभ्राजन्त एते ।

यन्नाव्रजन् जन्तुषु येऽननुग्रहा

व्रजन्ति भद्राणि चरन्ति येऽनिशम् ॥ ३६॥

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।

यान्त्यञ्जसाच्युतपदमच्युतप्रियबान्धवाः ॥ ३७॥

इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः ।

अभूत्त्रयाणां लोकानां चूडामणिरिवामलः ॥ ३८॥

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।

यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः ॥ ३९॥

महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।

आतोद्यं वितुदञ्श्लोकान् सत्रेऽगायत्प्रचेतसाम् ॥ ४०॥

नारद उवाच

नूनं सुनीतेः पतिदेवताया-

स्तपःप्रभावस्य सुतस्य तां गतिम् ।

दृष्ट्वाभ्युपायानपि वेदवादिनो

नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ ४१॥

यः पञ्चवर्षो गुरुदारवाक्शरै-

र्भिन्नेन यातो हृदयेन दूयता ।

वनं मदादेशकरोऽजितं प्रभुं

जिगाय तद्भक्तगुणैः पराजितम् ॥ ४२॥

यः क्षत्रबन्धुर्भुवि तस्याधिरूढ-

मन्वारुरुक्षेदपि वर्षपूगैः ।

षट्पञ्चवर्षो यदहोभिरल्पैः

प्रसाद्य वैकुण्ठमवाप तत्पदम् ॥ ४३॥

मैत्रेय उवाच

एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।

ध्रुवस्योद्दामयशसश्चरितं सम्मतं सताम् ॥ ४४॥

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।

स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम् ॥ ४५॥

श्रुत्वैतच्छ्रद्धयाभीक्ष्णमच्युतप्रियचेष्टितम् ।

भवेद्भक्तिर्भगवति यया स्यात्क्लेशसङ्क्षयः ॥ ४६॥

महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।

यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम् ॥ ४७॥

प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् ।

सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ ४८॥

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।

दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥ ४९॥

श्रावयेच्छ्रद्दधानानां तीर्थपादपदाश्रयः ।

नेच्छंस्तत्रात्मनाऽऽत्मानं सन्तुष्ट इति सिध्यति ॥ ५०॥

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् ।

कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते ॥ ५१॥

इदं मया तेऽभिहितं कुरूद्वह

ध्रुवस्य विख्यातविशुद्धकर्मणः ।

हित्वार्भकः क्रीडनकानि मातु-

र्गृहं च विष्णुं शरणं यो जगाम ॥ ५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे ध्रुवचरितं नाम द्वादशोऽध्यायः १२

 

नमो भगवते वासुदेवाय

त्रयोदशोऽध्यायः१३

सूत उवाच

निशम्य कौषारविणोपवर्णितं

ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।

प्ररूढभावो भगवत्यधोक्षजे

प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १॥

विदुर उवाच

के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २॥

मन्ये महाभागवतं नारदं देवदर्शनम् ।

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३॥

स्वधर्मशीलैः पुरुषैर्भगवान् यज्ञपूरुषः ।

इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४॥

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।

मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५॥

मैत्रेय उवाच

ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।

सार्वभौमश्रियं नैच्छदधिराजासनं पितुः ॥ ६॥

स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः ।

ददर्श लोके विततमात्मानं लोकमात्मनि ॥ ७॥

आत्मानं ब्रह्मनिर्वाणं प्रत्यस्तमितविग्रहम् ।

अवबोधरसैकात्म्यमानन्दमनुसन्ततम् ॥ ८॥

अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः ।

स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९॥

जडान्धबधिरोन्मत्तमूकाकृतिरतन्मतिः ।

लक्षितः पथि बालानां प्रशान्तार्चिरिवानलः ॥ १०॥

मत्वा तं जडमुन्मत्तं कुलवृद्धाः समन्त्रिणः ।

वत्सरं भूपतिं चक्रुर्यवीयांसं भ्रमेः सुतम् ॥ ११॥

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।

पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२॥

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।

प्रातर्मध्यन्दिनं सायमिति ह्यासन् प्रभासुताः ॥ १३॥

प्रदोषो निशिथो व्युष्ट इति दोषा सुतास्त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४॥

स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह ।

मनोरसूत महिषी विरजान् नड्वला सुतान् ॥ १५॥

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।

अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६॥

उल्मुकोऽजनयत्पुत्रान् पुष्करिण्यां षडुत्तमान् ।

अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ १७॥

सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।

यद्दौःशील्यात्स राजर्षिर्निर्विण्णो निरगात्पुरात् ॥ १८॥

यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।

गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९॥

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।

जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २०॥

विदुर उवाच

तस्य शीलनिधेः साधोर्ब्रह्मण्यस्य महात्मनः ।

राज्ञः कथमभूद्दुष्टा प्रजा यद्विमना ययौ ॥ २१॥

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् ।

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२॥

नावध्येयः प्रजापालः प्रजाभिरघवानपि ।

यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३॥

एतदाख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम् ।

श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४॥

मैत्रेय उवाच

अङ्गोऽश्वमेधं राजर्षिराजहार महाक्रतुम् ।

नाजग्मुर्देवतास्तस्मिन्नाहूता ब्रह्मवादिभिः ॥ २५॥

तमूचुर्विस्मितास्तत्र यजमानमथर्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६॥

राजन् हवींष्यदुष्टानि श्रद्धयासादितानि ते ।

छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७॥

न विदामेह देवानां हेलनं वयमण्वपि ।

यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८॥

मैत्रेय उवाच

अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत्प्रष्टुं व्यसृजद्वाचं सदस्यांस्तदनुज्ञया ॥ २९॥

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।

सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३०॥

सदसस्पतय ऊचुः

नरदेवेह भवतो नाघं तावन्मनाक्स्थितम् ।

अस्त्येकं प्राक्तनमघं यदिहेदृक्त्वमप्रजः ॥ ३१॥

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२॥

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद्यज्ञपुरुषः साक्षादपत्याय हरिर्वृतः ॥ ३३॥

तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः ।

आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४॥

इति व्यवसिता विप्रास्तस्य राज्ञः प्रजातये ।

पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५॥

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६॥

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।

अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः ॥ ३७॥

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८॥

स बाल एव पुरुषो मातामहमनुव्रतः ।

अधर्मांशोद्भवं मृत्युं तेनाभवदधार्मिकः ॥ ३९॥

स शरासनमुद्यम्य मृगयुर्वनगोचरः ।

हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४०॥

आक्रीडे क्रीडतो बालान् वयस्यानतिदारुणः ।

प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१॥

तं विचक्ष्य खलं पुत्रं शासनैर्विविधैर्नृपः ।

यदा न शासितुं कल्पो भृशमासीत्सुदुर्मनाः ॥ ४२॥

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः ।

कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३॥

यतः पापीयसी कीर्तिरधर्मश्च महान् नृणाम् ।

यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४॥

कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।

पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५॥

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।

निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६॥

एवं स निर्विण्णमना नृपो गृहान्

निशीथ उत्थाय महोदयोदयात् ।

अलब्धनिद्रोऽनुपलक्षितो नृभि-

र्हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७॥

विज्ञाय निर्विद्य गतं पतिं प्रजाः

पुरोहितामात्यसुहृद्गणादयः ।

विचिक्युरुर्व्यामतिशोककातरा

यथा निगूढं पुरुषं कुयोगिनः ॥ ४८॥

अलक्षयन्तः पदवीं प्रजापतेः

हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।

ऋषीन् समेतानभिवन्द्य साश्रवो

न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां

संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः १३

 

नमो भगवते वासुदेवाय

चतुर्दशोऽध्यायः१४

मैत्रेय उवाच

भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।

गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १॥

वीरमातरमाहूय सुनीथां ब्रह्मवादिनः ।

प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुवः ॥ २॥

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।

निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३॥

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः ।

अवमेने महाभागान् स्तब्धः सम्भावितः स्वतः ॥ ४॥

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः ।

पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५॥

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।

इति न्यवारयद्धर्मं भेरीघोषेण सर्वशः ॥ ६॥

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।

विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७॥

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।

दारुण्युभयतो दीप्ते इव तस्करपालयोः ॥ ८॥

अराजकभयादेष कृतो राजातदर्हणः ।

ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥ ९॥

अहेरिव पयः पोषः पोषकस्याप्यनर्थभृत् ।

वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १०॥

निरूपितः प्रजापालः स जिघांसति वै प्रजाः ।

तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ११॥

तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः ।

सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२॥

लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ।

एवमध्यवसायैनं मुनयो गूढमन्यवः ।

उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३॥

मुनय ऊचुः

नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भोः ।

आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४॥

धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः ।

लोकान् विशोकान् वितरत्यथानन्त्यमसङ्गिनाम् ॥ १५॥

स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः ।

यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १६॥

राजन्नसाध्वमात्येभ्यश्चोरादिभ्यः प्रजा नृपः ।

रक्षन् यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १७॥

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः ।

इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८॥

तस्य राज्ञो महाभाग भगवान् भूतभावनः ।

परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९॥

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।

लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २०॥

तं सर्वलोकामरयज्ञसङ्ग्रहं

त्रयीमयं द्रव्यमयं तपोमयम् ।

यज्ञैर्विचित्रैर्यजतो भवाय ते

राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २१॥

यज्ञेन युष्मद्विषये द्विजातिभि-

र्वितायमानेन सुराः कला हरेः ।

स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं

तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२॥

वेन उवाच

बालिशा बत यूयं वा अधर्मे धर्ममानिनः ।

ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३॥

अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।

नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४॥

को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी ।

भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५॥

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः ।

पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६॥

एते चान्ये च विबुधाः प्रभवो वरशापयोः ।

देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७॥

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।

बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८॥

मैत्रेय उवाच

इत्थं विपर्ययमतिः पापीयानुत्पथं गतः ।

अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥ २९॥

इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना ।

भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३०॥

हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।

जीवन् जगदसावाशु कुरुते भस्मसाद्ध्रुवम् ॥ ३१॥

नायमर्हत्यसद्वृत्तो नरदेववरासनम् ।

योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२॥

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।

प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३॥

इत्थं व्यवसिता हन्तुं ऋषयो रूढमन्यवः ।

निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४॥

ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् ।

सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५॥

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुताः ।

हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टाः सरित्तटे ॥ ३६॥

वीक्ष्योत्थितान्महोत्पातानाहुर्लोकभयङ्करान् ।

अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुवः ॥ ३७॥

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।

पांसुः समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥ ३८॥

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।

भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ३९॥

चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।

लोकान् नावारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४०॥

ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः ।

स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१॥

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।

अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२॥

विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।

ममन्थुरूरुं तरसा तत्रासीद्बाहुको नरः ॥ ४३॥

काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनुः ।

ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४॥

तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।

निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५॥

तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।

येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां

चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः १४

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.