21 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः

स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः ।

उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ।। 3.21.1 ।।

मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ।

त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ।। 3.21.2 ।।

अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थं सर्वराक्षसविनाशार्थम् ।। 3.21.1,2 ।।

भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ।

घ्नन्तो ऽपि न निहन्तव्या न न कुर्युर्वचो मम ।। 3.21.3 ।।

भक्ताः विश्वासभाजः । हिताः हितपराः । न कुर्युरिति न किन्तु कुर्युरेवेत्यर्थः ।। 3.21.3 ।।

किमेतच्छ्रोतुमिच्छामि कारणं युत्कृते पुनः ।

हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ।। 3.21.4 ।।

किमेतदिति विस्मये । यत्कृते यस्य कृते । कृत इत्यव्ययम् । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः ।। 3.21.4 ।।

अनाथवद्विलपसि नाथे तु मयि संस्थिते ।

उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह ।। 3.21.5 ।।

विलपसीति किमिति शेषः । वैक्लव्यं कातर्यम् । इह मत्समीपे ।। 3.21.5 ।।

इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ।

विमृज्य नयने सास्त्रे खरं भ्रातरमब्रवीत् ।। 3.21.6 ।।

दुर्घर्षा दुस्साध्या ।। 3.21.6 ।।

अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका ।

शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ।। 3.21.7 ।।

प्रेषिताश्च त्वया वीर राक्षसास्ते चुतुर्धश ।

निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ।। 3.21.8 ।।

ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ।

समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ।। 3.21.9 ।।

तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान् ।

रामस्य च महत् कर्म महांस्त्रासोभवन्मम ।। 3.21.10 ।।

खरोक्तमङ्गीकरोति अस्मीत्यादिना ।। 3.21.710 ।।

अहमस्मि समुद्विग्ना विषण्णा च निशाचर ।

शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ।। 3.21.11 ।।

अहमस्मीति । समुद्विग्ना भीता । विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्र रामप्रतिभासवतीति भावः ।। 3.21.11 ।।

विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।

किं मां न त्रायसे मग्नां विपुले शोकसागरे ।। 3.21.12 ।।

विषादनक्रेति । नक्रो ग्राहः ।। 3.21.12 ।।

एते च निहता भूमौ रामेण निशितैः शरैः ।

ये ऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ।। 3.21.13 ।।

क्रोधभीतिभ्यां पूर्वोक्तं विस्मृत्य पुनराह एते चेति ।। 3.21.13 ।।

मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च ।

रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।

दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ।। 3.21.14 ।।

अनुक्रोशो दया । शक्तिरिति तुल्येति शेषः । 3.21.14 ।।

यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ।

तव चैवाग्रतः प्राणांसत्यक्ष्यामि निरपत्रपा ।। 3.21.15 ।।

निरपत्रपा निर्लज्जा । हृतकर्णनासात्वादिति भावः ।। 3.21.15 ।।

बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ।

स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ।। 3.21.16 ।।

प्रतिमुखे अग्रे । सबलः ससैन्यः ।। 3.21.16 ।।

शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।

मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ।। 3.21.17 ।।

रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।

दण्डकारण्यनिलयं जहि तं कुलपांसन ।। 3.21.18 ।।

मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपितविक्रमः कल्पितपराक्रमः ।। 3.21.17,18 ।।

निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ।

अपयाहि जनस्थानात्त्वरितः सहबान्धवः ।। 3.21.19 ।।

रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ।

स हि तेजस्समायुक्तो रामो दशरथात्मजः ।। 3.21.20 ।।

भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ।। 3.21.21 ।।

कीदृश इति अत्यन्तायोग्य इत्यर्थः ।। 3.21.1921 ।।

एवं विलप्य बहुशो राक्षसी विततोदरी ।

भ्रातुः समीपे दुःखार्ता नष्टसञ्ज्ञा बभूव ह ।

कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ।। 3.21.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः ।। 21 ।।

विततोदरी प्रहारार्थं विस्तृतोदरी । अत्र द्वाविंशतिश्लोकाः ।। 3.21.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने एकविंशः सर्गः ।। 21 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.