45 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।

उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ।। 3.45.1 ।।

अस्थाने भयशङ्किन्या जानक्यापि सुहृज्जनम् । धिक्कृत्य चिन्तितं रामं नित्यापूर्वामहं भजे ।। आर्त्तस्वरं त्वित्यादि । भर्तुः भर्तुस्स्वरस्य ।। 3.45.1 ।।

नहि मे हृदयं स्थाने जीवितं वावतिष्ठति ।

क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ।। 3.45.2 ।।

आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।

तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ।

रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।। 3.45.3 ।।

नहीति । हृदयं मनः । जीवितं प्राणः । वाशब्दः समुच्चये । स्थाने स्वस्थाने मोहो इति भावः । शरणैषिणं रक्षकार्थिनं गोवृषमिति सामान्यविशेषयोः प्रयोगः करिकलभवत् । इति सीता लक्ष्मणमुवाचेति सम्बन्धः ।। 3.45.2,3 ।।

न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ।

तमुवाच ततस्तत्र कुपिता जनकात्मजा ।। 3.45.4 ।।

न जगामेति । शासनम् “अप्रमत्तेन ते भाव्यम्” इत्याद्युक्तम् ।। 3.45.4 ।।

सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ।

यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे ।। 3.45.5 ।।

मित्ररूपेणोपलक्षितः रूपेण मित्रसदृशः क्रियया शत्रुतुल्यो ऽसीत्यर्थः । शात्रवक्रियां दर्शयति यस्त्वमिति ।। 3.45.5 ।।

इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।

लोभान्मम कृते नूनं नानुगच्छसि राघवम् ।। 3.45.6 ।।

व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।

तेन तिष्ठसि विस्रब्धस्तमपश्यन् महाद्युतिम् ।। 3.45.7 ।।

इच्छसीति । इच्छायां हेतुमाह मत्कृत इति । मत्परिग्रहार्थमित्यर्थः । दार्ढ्याय पुनराह लोभादिति । लोभो मल्लाभेच्छा ।। 3.45.6,7 ।।

किं हि संशयमापन्ने तस्मिन्नह मया भवेत् ।

कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ।। 3.45.8 ।।

इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ।

अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ।। 3.45.9 ।।

पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ।

अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ।। 3.45.10 ।।

देवि देवमनुष्येषु गन्धर्वेषु पतत्ित्रषु ।

राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।। 3.45.11 ।।

दानवेषु च घोरेषु न स विद्येत शोभने ।

यो रामं प्रतियुद्ध्येत समरे वासवोपमम् ।। 3.45.12 ।।

त्वद्रक्षणं विहाय कथं गमिष्यामीत्यत्राह किं हीति । यो रामः प्रधानं यस्य सः यत्प्रधानः त्वमिहागतः तस्मिन् रामे । संशयं प्राणसंशयमापन्ने सति इहाश्रमपदे तिष्ठत्या मया किं कार्यम् । न किमपीत्यर्थः ।। 3.45.812 ।।

अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ।

न त्वामस्मिन्वने हातुमुत्सहे राघवं विना ।। 3.45.13 ।।

अवध्य इति । एवम् उक्तप्रकारं परुषभाषणम् । राघवं विना स्थितां त्वामित्यन्वयः ।। 3.45.13 ।।

अनिवार्यं बलं तस्य बलैर्बलवतामपि ।

त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैरपि सामरैः ।। 3.45.14 ।।

समुद्युक्तैः सन्नाहवद्भिः । सेश्वरैः सेन्द्रैः ।। 3.45.14 ।।

हृदयं निर्वृतं ते ऽस्तु सन्तापस्त्यज्यतामयम् ।

आगमिष्यति ते भार्ता शीघ्रं हत्वा मृगोत्तमम् ।। 3.45.15 ।।

निर्वृतं निर्दुःखम् ।। 3.45.15 ।।

न च तस्य स्वरो व्यक्तं मायया केनचित्कृतः ।

गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः ।। 3.45.16 ।।

न चेति । तस्य रामस्य नायं स्वरः, अपितु केनचिदन्येन मायया विचित्रशक्त्या कृतः । वस्तुतस्तु मारीचस्यैवेयं मायेत्याह गन्धर्वेति । तस्य रक्षसः । मृगीभूतस्य रक्षसः सा स्वरः, मायापेक्षया स्त्रीत्वम् । गन्धर्वनगरप्रख्या गन्धर्वनगरतुल्या माया । यद्वा सा मृगरूपम् । गन्धर्वनगरं नाम मेघादावारोपित्तं प्रासादवनादिकं तत्कदाचिद् दृश्यते तद्यथा व्यामोहजनकं तथा चित्रवस्तुरूपा परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसः मारीचस्यास्ति यया मुह्यसीत्यर्थः । “गन्धर्वनगरं प्रोक्तमिन्द्रजालं मनीषिभिः” इत्यप्याहुः ।। 3.45.16 ।।

न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ।

रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ।। 3.45.17 ।।

न्यासेति । न्यासभूतासि निक्षेपरूपासि । केन निक्षिप्तेत्यत आह रामेण मयि न्यस्तेति ।। 3.45.17 ।।

कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः ।

खरस्य निधनादेव जनस्थानवधं प्रति ।। 3.45.18 ।।

कृतवैरा इति । खरस्य स्वामिनो निधनात् जनस्थाने वधो यः तं प्रति वयमेतैर्निशाचरैः कृतवैराः, एते अस्मासु वैरमाचरितवन्त इत्यर्थः ।। 3.45.18 ।।

राक्षसा विविधा वाचो विसृजन्ति महावने ।

हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ।। 3.45.19 ।।

लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना ।

अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ।। 3.45.20 ।।

किं तत इत्यत्राह राक्षसा इति । वाचो विसृजन्ति अस्मन्मोहनार्थमिति शेषः ।। 3.45.19,20 ।।

अनार्याकरुणारम्भ नृशंस कुलपांसन ।

अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।। 3.45.21 ।।

रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ।। 3.45.22 ।।

अनार्य दुःशील अकरुणारम्भ दयाप्रसक्तिरहित तत्र युक्तिमाह रामस्येति । तेन अनार्यत्वादिकारणेन रामस्य व्यसनं दृष्ट्वा एतानि पूर्वोक्तवचनानि प्रभाषसे ।। 3.45.21,22 ।।

नैतच्चित्रं सपत्नेषु पापं लक्ष्ण यद्भवेत् ।

त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ।। 3.45.23 ।।

प्रच्छन्नचारिषु त्वद्विधेषु सपत्नेषु पापं भवेदिति यत् एतन्न चित्रम्, नृशंसत्वादिकारणेन हेतुत्वेनोपात्तम् ।। 3.45.23 ।।

सुदुष्टस्त्वं वने राममेकमेको ऽनुगच्छसि ।

मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ।। 3.45.24 ।।

सुदुष्ट इति । प्रुयक्तः प्रेषितः ।। 3.45.24 ।।

तन्न सिद्ध्यति सौमित्रे तव वा भरतस्य वा ।

कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम् ।

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ।। 3.45.25 ।।

समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः ।

रामं विना क्षणमपि नहि जीवामि भूतले ।। 3.45.26 ।।

तन्न सिद्ध्यतीति । पृथग्जनं क्षुद्रपुरुषम् ।। 3.45.25,26 ।।

इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ।

अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः ।। 3.45.27 ।।

इत्युक्तः परुषं वाक्यमिति । “अप्रधाने दुहादीनाम्” इति कर्मण्यप्रधाने द्वितीया । सीतापारुष्येण प्रतिपारुष्यादिराहित्यं सूचयति विजितेन्द्रिय इति ।। 3.45.27 ।।

उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ।

वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ।। 3.45.28 ।।

स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते ।

विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ।। 3.45.29 ।।

न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ।

श्रोत्रयोरुभयोर्मे ऽद्य तप्तनाराचसन्निभम् ।। 3.45.30 ।।

उत्तरमिति । अप्रतिरूपम् अत्यन्तानुचितम् । विमुक्तधर्माः परित्यक्तविनयादिधर्माः । चपलाः चञ्चलचित्ताः । तीक्ष्णाः क्रूरहृदयाः । भेदकराः परस्परस्नेहकार्यविच्छेदकराः ।। 3.45.2830 ।।

उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः ।

न्यायवादी यथा ऽन्यायमुक्तो ऽहं परुषं त्वया ।। 3.45.31 ।।

उपशृण्वन्त्विति । मे साक्षिभूताः वनेचराः । न्यायवादी अहं त्वया अन्यायं परुषं यथा उक्तः तथा उपशृण्वन्तु ।। 3.45.31 ।।

धिक् त्वामद्य प्रणश्य त्वं यन्मामैवं विशङ्कसे ।

स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ।। 3.45.32 ।।

गमिष्ये यत्र काकुत्स्थः स्वस्ति ते ऽस्तु वरानने ।

रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ।। 3.45.33 ।।

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।

अपि त्वां सह रामेण पश्येयं पुनरागतः ।। 3.45.34 ।।

[न वेत्येतन्न जानामि वैदेहि जनकात्मजे ।]

लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा ।

प्रयुवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता ।। 3.45.35 ।।

धिक्त्वामिति “उभवर्तसोः” इत्यादिना धिग्योगेद्वीतीया ।। 3.45.3235 ।।

गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण ।

आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहमात्मनः ।। 3.45.36 ।।

पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।

न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे ।। 3.45.37 ।।

आबन्धिष्ये उद्बन्धनं करिष्यामि । विषमे भृग्वादिविषमस्थले । पातेनेति शेषः । स्पृशे स्पृशामि ।। 3.45.36,37 ।।

इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता ।

पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ।। 3.45.38 ।।

आक्रुश्य विनिन्द्य ।। 3.45.38 ।।

तामार्त्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।

आश्वासयामास न चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता ।। 3.45.39 ।।

तामिति । भर्तुर्भ्रातरं न किञ्चिदुवाचेति आश्वासनव्याजेन गमनविलम्बं करोतीति कोपेनेति शेषः ।। 3.45.39 ।।

ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य च ।

अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान् ।। 3.45.40 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चचत्वारिंशः सर्गः ।। 45 ।।

किञ्चिदिति कोपमिश्रत्वात् किञ्चित्प्रणामः । बहुशो ऽन्वीक्षमाण इति कथमेनामेकाकिनीं त्यक्त्वा गमिष्यामीत्यनुशयेन बहुशो ऽन्वीक्षणम् । आत्मवान् धैर्यवान् । अस्मिन् सर्गे सार्धचत्वारिंशच्छ्लोकाः ।। 3.45.40 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ।। 45 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.