57 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।

निहत्य रामो मारीचं तूर्णं पथि निवर्तते ।। 3.57.1 ।।

एवमियता ग्रन्थसन्दर्भेण सीताहरणवृत्तान्तमुपवर्ण्य अथ रामस्य मृगानुसरणकथाशेषं दर्शयितुमारभते राक्षसमित्यादि । निवर्तते न्यवर्तत ।। 3.57.1 ।।

तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मौथिलीम् ।

क्रूरस्वनो ऽथ गोमायुर्विननादास्य पृष्ठतः ।। 3.57.2 ।।

तस्येति । द्रष्टुकामस्य तदर्थं सत्वरमाणस्येति सम्बन्धः । गोमायुः क्रोष्टा । एकस्य गोमायोः पृष्ठतः क्रूरस्वरकरणं दुर्निमित्तमिति भावः ।। 3.57.2 ।।

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।

चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ।। 3.57.3 ।।

भयङ्करत्वेन रोमहर्षणमित्युच्यते । पूर्वमेव मारीचस्वरेण परिशङ्कितः सञ्जातशङ्कः स रामः तस्य गोमायोः स्वरम् आज्ञाय श्रुत्वा चिन्तयामास ।। 3.57.3 ।।

अशुभं बत मन्ये ऽहं गोमायुर्वाश्यते यथा ।

स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ।। 3.57.4 ।।

चिन्तामेवाह अशुभमित्यादिना । गोमायुः यथा येन प्रकारेण वाश्यते शब्दायते तेन प्रकारेणाशुभं मन्ये । अपि सम्भावनायाम् ।। 3.57.4 ।।

मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम् ।

विक्रुष्टं मृगरुपेण लक्ष्मणः शृणुयाद्यदि ।। 3.57.5 ।।

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलम् ।

तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ।। 3.57.6 ।।

मारीचेनेत्यादिश्लौकद्वयमेकान्वयम् । मृगरूपेण मारीचेन मामकं मदीयं स्वरं विज्ञाय मामकं स्वरम् आलम्ब्य अनुसृत्य । विक्रुष्टं हा सीते लक्ष्मणेत्याह्वानेनोद्घोषितं स्वरम्, लक्ष्मणः शृणुयाद्यदि तदा स सौमित्रिर्मामकं स्वरं श्रुत्वा तं स्वरं श्रुतवत्या तया सीतया च प्रेषितः सन् इह देशे मत्सकाशं मत्समीपम् एष्यति ।। 3.57.5,6 ।।

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ।

काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ।। 3.57.7 ।।

दूरं नीत्वा तु मारीचो राक्षसो ऽभूच्छराहतः ।

हा लक्ष्मण हतो ऽस्मीति यद्वाक्यं व्याजहार च ।। 3.57.8 ।।

राक्षसैरित्यादिश्लोकद्वयमेकान्वयम् । यद्यस्मान्मारीचः काञ्चनः मृगो भूत्वा मामाश्रमाद्व्यपनीय दूरं नीत्वा मया हतः सन् राक्षसो ऽभूत् लक्ष्मण हतो ऽस्मीति वाक्यं व्याजहार च तस्मात्क्वचित्सहितै राक्षसैः सीताया वधः ईप्सितः । नूनम् ।। 3.57.7,8 ।।

अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने ।

जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः ।। 3.57.9 ।।

जनस्थाननिमित्तं जनस्थानवासनिमित्तेन । निमित्तकारण हेतूनां सर्वासामिष्टिः ।। 3.57.9 ।।

निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च ।

इत्येवं चिन्तयन् रामः शृत्वा गोमायुनिःस्वनम् ।। 3.57.10 ।।

[निवर्तमानस्त्वरितो जगामाश्रममात्मवान् ।]

आत्मनश्चापनयनान्मृगरूपेण रक्षसा ।

आजगम जनस्थानं राघवः परिशङ्कितः ।। 3.57.11 ।।

निमित्तानीत्यदिश्लोकद्वयमेकान्वयम् । गोमायुनिःस्वनं श्रुत्वा मृगरूपेण रक्षसा ऽ ऽत्मनः अपनयनात् आश्रमादपकर्षणच्च परिशङ्कितः सन् जनस्थानम् आजगाम ।। 3.57.10,11 ।।

तं दीनमनसो दीनमासेदुर्मृगपक्षिणः ।

सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ।। 3.57.12 ।।

सव्यं कृत्वा अप्रदक्षिणं कृत्वा आसेदुः ।। 3.57.12 ।।

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।

न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ।। 3.57.13 ।।

त्वरितः मानसिकत्वरासहितः । जवेन कायिकत्वरया ।। 3.57.13 ।।

स तु सीतां वरारोहां लक्ष्मणं च महाबलम् ।

आजगाम जनस्थानं चिन्तयन्नेव राघवः ।।

ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ।। 3.57.14 ।।

सीतां लक्ष्मणं च चिन्तयन्नेवाजगाम । तत इत्यर्धमेकं वाक्यम् ।। 3.57.14 ।।

ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः ।

विषण्णः सुविषण्णेन दुःखितो दुःखभागिना ।। 3.57.15 ।।

ततो दर्शनानन्तरम् । अविदूरे समीपे समीयाय सङ्गतः । दुःखभागिनेत्यत्र “सम्पृच” इत्यादिसूत्रेण घिनुण् प्रत्ययः ।। 3.57.15 ।।

सञ्जगर्हे ऽथ तं भ्राता ज्येष्ठो लक्ष्मणमागतम् ।

विहाय सीतां विजने वने राक्षससेविते ।। 3.57.16 ।।

सञ्जगर्ह इति । विजने स्वजनरहिते ।। 3.57.16 ।।

गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ।

उवाच मधुरोदर्कमिदं परुषमार्तिमत् ।। 3.57.17 ।।

गृहीत्वेति । सव्यं करं गृहीत्वा लक्ष्मणमुवाच । कथम्, परुषम् अथ मधुरोदर्कं मधुरोत्तरम् । आर्तिमत् आर्तियुक्तम् । सर्वमिदं क्रियाविशेषणम् । अहो इत्यादि परुषम्, लक्ष्मणेत्यादि मधुरम् ।। 3.57.17 ।।

अहो लक्ष्मण गह्यं ते कृतं यस्त्वं विहाय ताम् ।

सीतामिहागतः सौम्य कञ्चित् स्वस्ति भवेदिह ।। 3.57.18 ।।

ते त्वया इत्युवाचेत्यन्वयः ।। 3.57.18 ।।

न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा ।

विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ।। 3.57.19 ।।

नेति । केनापि हेतुना विनष्टा वा राक्षसैर्भक्षिता वा ।। 3.57.19 ।।

अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ।। 3.57.20 ।।

उक्तार्थे हेतुमाह अशुभानीत्यर्धेन । भूयिष्ठं बहुलं यथा तथा ।। 3.57.20 ।।

अपि लक्ष्मण सीतायाः सामग्य्रं प्राप्नुयावहे ।

जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै ।। 3.57.21 ।।

अपीति । अपिः प्रश्ने । सामग्र्यम् अक्षतत्वं क्षेममिति यावत् । हे लक्ष्मणेति सम्बन्धः ।। 3.57.21 ।।

यथा वै मृगसङ्घाश्च गोमायुश्चैव भैरवम् ।

वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ।। 3.57.22 ।।

सामग्य्रप्राप्तिसंशये कारणमाह यथेति । प्रदीप्तां दिशं सूर्याधिष्ठिता तत्पार्श्वद्वयदिशौ च

प्रदीप्ता तामभिमुखं वाश्यन्ते नदन्ति । तेन वायसादिपक्षिणां शृगालादीनां कृष्णसारादिमृगाणां च सूर्याधिष्ठितदिशि कूजनं दुःखसूचकमित्युक्तम् ।। 3.57.22 ।।

अपि स्वस्ति भवेत्तस्या राजपुत्र्या महाबल ।। 3.57.23 ।।

चिन्तातिशयेन पुनरप्याह अपि स्वस्तीति । अर्धमेकान्वयम् ।। 3.57.23 ।।

इदं हि रक्षो मृगसन्निकाशं प्रलोभ्य मां दूरमनुप्रयान्तम् ।

हतं कथञ्चिन्महता श्रमेण स राक्षसो ऽभून्म्रियमाण एव ।। 3.57.24 ।।

लक्ष्मणाय दर्शयति इदमिति । मृगसन्निकाशं पूर्वं मृगवद्भातम् । इदं रक्षः महता श्रमेण उपलक्षितं मां प्रलोभ्य कथञ्चिद्धतम् । कथञ्चिदित्यनेन चिरं लक्ष्यवधाप्राप्तिर्द्योत्यते । मृगत्वं कुतो गतमित्यत्राह स इति । म्रियमाणः सन् राक्षस एवाभूदित्यर्थः ।। 3.57.24 ।।

मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् ।

असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ।। 3.57.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तपञ्चाशः सर्गः ।। 57 ।।

निमित्तान्तरेणापि सीताहानिमनुमिनोति मनश्चेति । इह सीतावियोगविषये । अप्रहृष्टं विकारं स्फुरणम् । नास्तीति, आश्रम इति शेषः ।। 3.57.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ।। 57 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.