35 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चत्रिंशः सर्गः

ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् ।

सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः ।। 3.35.1 ।।

यद्वाहनस्य माहात्म्यं सर्वेषां विस्मयावहम् । अवतीर्णं रघोर्वंशे तमहं विष्णुमाश्रये ।। तत इति । रोमहर्षणं भयोत्पादकत्वेन रोमाञ्चकरम् । सचिवमुखेन कार्यं बुद्धा तानभ्यनुज्ञाय विसृज्य ।। 3.35.1 ।।

तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।

दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।। 3.35.2 ।।

इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।

स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ।। 3.35.3 ।।

तदित्यादिश्लोकद्वयमेकान्वयम् । अनुगम्य स्वयमनुसन्धाय, पर्यालोच्येत्यर्थः । यथावदुपलभ्य इदमित्थमिति निश्चित्य । पुनरपि दार्ढ्याय गुणदोषप्राबल्यदौर्बल्यविषयचिन्तां निर्णयान्तां दर्शयति दोषाणां चेति । इदमत्र सम्प्रधार्य स्वेन चिकीर्षितं सीतापहारलक्षणं कार्यं किं पौरुषेण सुकरम् आहोस्विच्चौर्येण कर्तव्यमिति । कतरस्मिन् पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तुमशक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तादात्विकदोषा न लक्ष्यन्ते सीतारहितेन तद्व्यसनिना रामेण कापि हानिर्न सम्भाव्यते तस्मादयमेव पक्षः सम्यगिति एवं निश्चित्य प्रावर्ततेत्यर्थः । स्थिरबुद्धिः निश्चलबुद्धिः । यानशालाम् अश्वशालाम् ।। 3.35.2,3 ।।

यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः ।

सूतं सञ्चोदयामास रथः संयोज्यतामिति ।। 3.35.4 ।।

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः ।

रथं संयोजयामास तस्याभिमतमुत्तमम् ।। 3.35.5 ।।

काञ्चनं रथमास्थाय कामगं रत्नभूषितम् ।

पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः ।। 3.35.6 ।।

मेघप्रतिमनादेन स तेन धनदामुजः ।

राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ।। 3.35.7 ।।

स श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः ।

स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ।। 3.35.8 ।।

विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः ।

त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ।। 3.35.9 ।।

यानशालामिति । प्रच्छन्न इति प्रकाशश्चेद्वृद्धा मन्दोदर्यादयश्च वारयिष्यन्तीति भावः । यद्वा पौरुषं विहाय चौर्यमार्गाश्रयणं लज्जावहमिति प्रच्छन्नमार्गाश्रयणम् । यद्वा तत इत्यादि सचिवान् तदानीं सभास्थितान् विसृज्य स्वयं कार्यं बुद्धेत्यर्थः । अत एव सचिवैः पर्यालोचनाभावात् प्रच्छन्न इत्युक्तम् । अत एव कुम्भकर्णादिभिरुच्यते सचिवैरमन्त्रयित्वा कृतस्य कथमिदानीं प्रतीकार इति । खरलक्षणं पूर्वमुक्तम् ।। 3.35.49 ।।

कामगं रथमास्थाय शुशुभे राक्षसेश्वरः ।

विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ।। 3.35.10 ।।

विद्युत्स्थाने आभरणानि, मेघस्थाने रावणः, बलाहकस्थाने अलङ्कृतरथः ।। 3.35.10 ।।

सशैलं सागरानूपं वीर्यवानवलोकयन् ।

नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ।। 3.35.11 ।।

सशैलं शैलसहितम् । सागरानूपं समुद्रतीरम् ।। 3.35.11 ।।

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः ।

विशालैराश्रमपदैर्वेदिमद्भिः समावृतम् ।। 3.35.12 ।।

मङ्गलतोयाभिः शुभजलाभिः । पद्मिनीभिरिति समावृतमित्यनुकर्षः ।। 3.35.12 ।।

कदल्याढकिसम्बाधं नालिकेरोपशोभितम् ।

सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम् ।। 3.35.13 ।।

आढाकिः सूपोपयुक्तधान्यस्तम्बः ।। 3.35.13 ।।

नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः ।

अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः ।। 3.35.14 ।।

अत्यन्तनियताहारैः शोभितं परमर्षिभिः ।

जितकामैश्च सिद्धैश्च चारणैरुपशोभितम् ।। 3.35.15 ।।

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।

क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः ।। 3.35.16 ।।

सुपर्णैः गरुडैः । अजैः अयोनिजैः । वैखानसैः ब्रह्मनखजैः । “ये नखास्ते वैखानसाः” इति श्रुतेः । माषैः माषगोत्रजैः । वालखिल्यैः ब्रह्मवालजैः । “ये वालास्ते वालखिल्याः” इति श्रुतेः । मरीचिपैः रविकिरणपानव्रतनिष्ठैः ।। 3.35.1416 ।।

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् ।

देवदानवसङ्घैश्च चरितं त्वमृताशिभिः ।। 3.35.17 ।।

अमृताशिभिः देवैश्चेति शेषः । यद्वा “ऋतामृताभ्यां जीवेत” इत्युक्तायाचितलब्धाशिभिः । “ऋतमुञ्छशिलं प्रोक्तममृतं स्यादयाचितम् ।” इति मनुः ।। 3.35.17 ।।

हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रणादितम् ।

वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा ।। 3.35.18 ।।

प्लवाः जलकुक्कुटाः मण्डूका इत्यप्याहुः । वैडूर्यप्रस्तरं वैडूर्यमयाः प्रस्तराः शिलाः यस्मिन् तम् । “पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्” इत्यमरः ।। 3.35.18 ।।

पाण्डराणि विशालानि दिव्यमाल्ययुतानि च ।

तूर्यगीताभिजुष्टानि विमानानि समन्ततः ।। 3.35.19 ।।

तपसा जितलोकानां कामगान्यभिसम्पतन् ।

गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः ।। 3.35.20 ।।

तपसा जितलोकानां पुरुषाणां विमानानीत्यन्वयः । अभिसम्पतन् मार्गवशात् प्राप्नुवन् । सशैलं नाना पुष्पफलैर्वृक्षैरनुकीर्णमित्यारम्य सागरतेजसा स्निग्धमित्यन्तविशेषणविशिष्टं सागरानूपमवलोकयन् पाण्डरत्वादिविशेषणविशिष्टानि । तपसा जितलोकानां विमानान्यभिसम्पतन् गन्धर्वाप्सरसो ददर्शेत्यन्वयः ।। 3.35.19,20 ।।

निर्यासरसमूलानां चन्दनानां सहस्रशः ।

वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च ।। 3.35.21 ।।

अगरूणां च मुख्यानां वनान्युपवनानि च ।

तक्कोलानां च जात्यनां फलानां च सुगन्धिनाम् ।। 3.35.22 ।।

पुष्पणि च तमालस्य गुल्मानि मरिचस्य च ।

मुक्तानां च समूहानि शुष्यमाणानि तीरतः ।। 3.35.23 ।।

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा ।

काञ्चनानि च शैलानि राजतानि च सर्वशः ।। 3.35.24 ।।

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च ।

धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि च ।। 3.35.25 ।।

हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।

तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ।

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् ।। 3.35.26 ।।

निर्यासरसमूलानामित्यादिसार्धश्लोकषट्कमेकान्वयम् । निर्यासरसमूलानां हिङ्गुरूपनिर्यासरसयुक्तमूलानां मूलाख्यौषधीविशेषाणाण् । मूलाख्यौषधीमूलाद्धिङ्गुरूपनिर्यासा उत्पद्यन्त इति प्रसिद्धिः । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि । तक्कोलानां गन्धद्रव्याणाम् । जात्यानां जातिभवानाम् । फलानां जातिफलानामित्यर्थः । सुगन्धिनाम् उपवनानीत्यन्वयः । गुल्मानि स्तम्बान् । मरिचस्य मरीचस्य । समूहानीति नपुंसकत्वमार्षम् । शुष्यमाणानि चिरसङ्गतत्वेनानार्द्राणीत्यर्थः । तीरतः तीरे । शैलानीति नपुंसकत्वमार्षम् । तथा प्रस्रवह्रदशब्दयोः । प्रस्तरं समूहं निचयं समूहम् । प्रस्रवाणि प्रस्रवणानि निर्झरानित्यर्थः । गाढानि निबिडानि । एवं बहुधा सागरानूपवर्णनं पुनर्बहुदूरमार्गगमनप्रयासेन मारीचोपदेशान्निवर्त्याध्यवसायविशेषं व्यञ्जयितुम् ।। 3.35.2126 ।।

तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम् ।

समन्ताद्यस्य ताः शाखाः शतयोजनमायताः ।। 3.35.27 ।।

यस्य वाहनप्रभावोप्यपरिच्छेद्यस्तेन रामेण विरुणद्धि रावणो मूढ इति परिहसन्नाह तत्रापश्यदित्यादिना । ताः प्रसिद्धाः ।। 3.35.27 ।।

यस्य हस्तिनमादाय महाकायं च कच्छपम् ।

भक्षार्थं गरुडः शाखामाजगाम महाबलः ।। 3.35.28 ।।

तस्य तां सहसा शाखां भारेण पतगोत्तमः ।

सुपर्णः पर्णबहुलां बभञ्ज च महाबलः ।। 3.35.29 ।।

यस्येति । गरुडः महाकायं महाप्रमाणम् । हस्तिनं गजं कच्छपं चादाय यस्य शाखामाजगामेत्यन्वयः । भारेण बभ़ञ्ज न तु यत्नेनेत्यर्थः । महागजकच्छपवहनात् भारेण शाखा भग्नाभूदित्यर्थः ।। 3.35.28,29 ।।

तत्र वैखानसा माषा वालखिल्या मरीचिपाः ।

अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः ।। 3.35.30 ।।

तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम् ।

जगामादाय वेगेन तौ चौभौ गजकच्छपौ ।। 3.35.31 ।।

तत्र शाखाया अधः प्रदेशे ये सङ्गताः मरीचिपाः रविकिरणपानव्रताः, धूम्राः धूमपाः तेषां दयार्थं शाखापातेन पीडा माभूदिति तदुनुग्रहार्थमित्यर्थः । एकपादेन आदाय अवष्टभ्येत्यर्थः । भक्षयित्वा आकाश एवेति शेषः ।। 3.35.30,31 ।।

एकपादेन धर्मात्मा भक्षयित्वा तदामिषम् ।

निषादविषयं हत्वा शाखया पतगोत्तमः ।। 3.35.32 ।।

प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन् ।। 3.35.33 ।।

[शाखानिपातभीतांश्च शाखां चोत्सृज्य सर्ववित् ।।]

आमिषं गजकच्छपरूपं मांसम् । निषादविषयं निषादग्रामं शाखया हत्वा तानपि भक्षयित्वा महामुनीन् वैखानसादीन् निषादविषयस्थब्राह्मणान् वा निषादैः पीड्यमानान्वा, तद्रक्षणार्थमेव तद्धननमिति भावः । तादृशशाखारूपप्रहरणलाभेन तदैव मुनिबाधकनिषाददैशं सर्वं हत्वा शिष्टपालनाद्दुष्टनिग्रहाच्चातुलं प्रहर्षं लेभ इति भावः ।। 3.35.32,33 ।।

स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः ।

अमृतानयनार्थं वै चकार मतिमान् मतिम् ।। 3.35.34 ।।

तेनैव भक्षणजन्येनेत्यर्थः ।। 3.35.34 ।।

अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम् ।

महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः ।। 3.35.35 ।।

अयोजालानि अयोनिर्मितजालकानि । निर्मथ्य ध्वंसयित्वा तदन्तर्वर्तिरत्नमयं गृहं भित्त्वा ततः तदन्तरे गुप्तममृतं महेन्द्रभवनादाजहार ।। 3.35.35 ।।

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् ।

नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः ।। 3.35.36 ।।

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः ।

ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे ।। 3.35.37 ।।

सुपर्णकृतलक्षणं सुपर्णेन गरुडेन कृतं भग्नैकशाखत्वरूपं लक्षणं चिह्नं यस्य ।। 3.35.36,37 ।।

तत्र कृष्णाजिनधरं जटावल्कलधारिणम् ।

ददर्श नियताहारं मारीचं नाम राक्षसम् ।। 3.35.38 ।।

तत्रेति । कृष्णाजिनेत्यादिना रामभक्ततया जनितवैराग्यचिह्नोक्तिः ।। 3.35.38 ।।

स रावणः समागम्य विधिवत्तेन रक्षसा ।

मारीचेनार्चितो राजा सर्वकामैरमानुषैः ।। 3.35.39 ।।

तं स्वयं पूजयित्वा तु भोजनेनोदकेन च ।

अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। 3.35.40 ।।

समागम्य मारीचं प्राप्य । सर्वकामैः सर्वभोग्यवस्तुभिः अर्चितो बभूव ।। 3.35.39,40 ।।

कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर ।

केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ।। 3.35.41 ।।

एवं तूर्णम् एकाकितया शीघ्रम् ।। 3.35.41 ।।

एवमुक्तो महातेजा मारीचेन स रावणः ।

तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। 3.35.42 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चत्रिंशः सर्गः ।। 35 ।।

एवमिति । इदम् उत्तरसर्गे वक्ष्यमाणम् ।। 3.35.42 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ।। 35 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.