34 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः

ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः ।

अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ।। 3.34.1 ।।

परगोष्ठीप्रसिद्धानां गुणानामाकरो महान् । अनुजो यस्य सौमित्रिस्तमहं राममाश्रये ।। तत इति । सङ्क्रुद्धः शत्रुविषये ऽतीव क्रोधवान् ।। 3.34.1 ।।

कश्च रामः कथंवीर्यः किंरूपः किम्पराक्रमः ।

किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ।। 3.34.2 ।।

कथंवीर्यः कीदृशवीर्यः ।। 3.34.2 ।।

आयुधं किञ्च रामस्य निहता येन राक्षसाः ।

खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।। 3.34.3 ।।

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता ।

ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ।। 3.34.4 ।।

येन खरदूषणत्रिशिरःप्रभृतयो राक्षसा निहतास्तादृशं तदीयमायुधं किं किंरूपम् इति परिपप्रच्छेति पूर्वेणान्वयः ।। 3.34.3,4 ।।

दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।

कन्दर्पसमरूपश्च रामो दशरथात्मजः ।। 3.34.5 ।।

रामानुजपरवशहृदयापि तदग्रजकृतमहोन्मादहेतुभूतं रामलावण्यं सङ्ग्रहेणाभिधत्ते दीर्घबाहुरित्यादिना ।। 3.34.5 ।।

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ।

दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ।। 3.34.6 ।।

कनकाङ्गदं कनकमयपट्टबन्धम् ।। 3.34.6 ।।

नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान् ।

न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ।। 3.34.7 ।।

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।

इन्द्रेणोवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ।। 3.34.8 ।।

रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।

निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ।। 3.34.9 ।।

नाददानमिति अत्रादानमोचनविकर्षणानि लक्ष्यन्ते । वेगातिशयेनादानादिकं न पश्यामि, किन्तु हननमेवेति भावः । अश्मवृष्टिभिः करकामयवर्षैः ।। 3.34.79 ।।

अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।। 3.34.10 ।।

अर्धाधिकमुहूर्तेन घटिकात्रयेण ससैन्यः खरो हत इत्यर्थः ।। 3.34.10 ।।

एका कथञ्चिन्मुक्ताहं परिभूय महात्मना ।

स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ।। 3.34.11 ।।

एकेति । स्त्रीवधं शङ्कमानेन स्त्रीवधो भविष्यतीति शङ्कमानेनेत्यर्थः ।। 3.34.11 ।।

भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः ।

अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ।। 3.34.12 ।।

अनुरक्तः अनुरागवान् । भक्तः तत्कार्यभजनशीलः ।। 3.34.12 ।।

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।

रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ।। 3.34.13 ।।

दक्षिणो बाहुरित्यनेन सर्वकार्यधुरन्धरत्वमुक्तम् । प्राणत्वरूपणेन निरतिशयप्रेमास्पदत्वम् । अनुरक्त इत्यस्य दृष्टान्तो ऽयमिति न पुनरुक्तिः ।। 3.34.13 ।।

राम्सय तु विशालाक्षी पूर्णेन्दुसदृशानना ।

धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ।। 3.34.14 ।।

रामस्य प्रियास्तीत्यन्वयः ।। 3.34.14 ।।

सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।

देवतेव वनस्यास्य राजते श्रीरिवापरा ।। 3.34.15 ।।

तां वर्णाति सेत्यादिना । यशस्विनी उक्तरूपादिमत्त्वकीर्तिमती । वनस्य देवतेव स्थिता श्रीरिव राजते ।। 3.34.15 ।।

तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ।

सीता नाम वरारोहा वैदेही तनुमध्यमा ।। 3.34.16 ।।

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनवर्णतुल्या आभा यस्याः सा । वैदेही विदेहराजेन पुत्रीकृता ।। 3.34.16 ।।

नैव दैवी न गन्धर्वी न यक्षी न च किन्नरी ।

नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।। 3.34.17 ।।

एवंरूपा देवी च न दृष्टपूर्वा गन्द्रर्वी च न दृष्टपूर्वा किन्नरी च न दृष्टरूर्वा एवंरूपा नारी महीतले ऽपि न दृष्टपूर्वा इत्यन्वयः । उत्तरार्धे महीतल इत्यनेन पूर्वार्धे स्वर्गलोक इति सिद्धम् । देव्यादीनां तत्रैव वाससम्भवात् । यद्वा महीतल इति सर्वलोकोपलक्षणम् ।। 3.34.17 ।।

यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।

अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ।। 3.34.18 ।।

परिष्वङ्गं विना भार्यात्वेन स्थिता चेत् सः सर्वेषु लोकेषु सर्वानपि लोकान् । अतिजीवेत् अतीत्य जिवेत् । सर्वलोकोत्तीर्णपरमसुखमयजीवन इत्यर्थः । परिष्वङ्गाभावे ऽपि सदा सन्निधानादिसौक्यादिति भावः । भार्यात्वं विनापि यं सकृत् परिष्वजेत् सः पुरन्दरादपि पुरन्दरमपि अतिजीवेत् अतिशय्य जीवेत् ।। 3.34.18 ।।

सा सुशीला वपुःश्लाध्या रूपेणाप्रतिमा भुवि ।

तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ।। 3.34.19 ।।

सा सुशीलेति । वपुः श्लाध्या वपुषा श्लाध्या, सर्वानवद्याङ्गीत्यर्थः ।। 3.34.19 ।।

तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् ।

भार्यार्थे च तवानेतुमुद्यताहं वराननाम् ।

विरूपिता ऽस्मि क्रूरेण लक्ष्मणेन महाभुज ।। 3.34.20 ।।

तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ।

मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ।। 3.34.21 ।।

यदि तस्यामभिप्रायो भार्यार्थे तव जायते ।

शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ।। 3.34.22 ।।

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ।

वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ।। 3.34.23 ।।

तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ।

हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ।। 3.34.24 ।।

विस्तीर्णजघनां विशालजघनां तव चेत्यन्वयः ।। 3.34.2024 ।।

रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ।

क्रियतां निर्विशङ्केन वचनं मम रावण ।। 3.34.25 ।।

रोचत इति । ते तुभ्यम् । “रुच्यर्थानां प्रीयमाणः” इति चतुर्थी । निर्विशङ्केन त्वयेति शेषः ।। 3.34.25 ।।

विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ।

सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर ।। 3.34.26 ।।

विज्ञायेति । आत्मशक्तिं स्वबलम् । “शक्तिर्बले प्रभावादौ” इति विश्वः । विज्ञाय पर्यालोच्य । बलात् पौरुषेण सीता भार्यार्थे ह्रियताम् ।। 3.34.26 ।।

निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान् ।

खरं च बुध्वा निहतं च दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ।। 3.34.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुस्त्रिंशः सर्गः ।। 34 ।।

उक्तमर्थं सर्गान्ते पुनः सङ्गृह्णाति निशम्येति । प्रतिपत्तुं ज्ञातुम् ।। 3.34.27 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ।। 34 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.