37 Sarga अरण्यकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः ।

प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ।। 3.37.1 ।।

सीतापतित्वसम्भूतमप्रमेयं वहन्महः । समस्तापायरहितो रामो जयतु मे धनम् ।। तच्छ्रुत्वेत्यादि ।। 3.37.1 ।।

सुलभाः पुरुषा राजन् सततं प्रियवादिनः ।

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। 3.37.2 ।।

सततम् आपत्प्राप्तावपि । प्रियवादिनः स्वामिहिताहितविमर्शमुपेक्ष्य केवलं स्वप्रयोजनाय यथेच्छावादशीलाः पुरुषाः सुलभाः । राज्ञः अप्रियस्य तु अप्रियस्यापि तत्काले श्रवणकटुतया प्रतीयमानस्यापि । कालान्तरे पथ्यस्य हितस्य शुभोदर्कस्येत्यर्थः । वचनस्य वक्ता भृत्यः तथाविधवचनस्य श्रोता च पथ्यभक्षणवन्ममेदं हितमिति ग्रहीता राजा च दुर्लभः, अतो मयोच्यमानमप्रियमिव स्थितमपि परमहितमिति गृहाणेति भावः ।। 3.37.2 ।।

न नूनं बुद्ध्यसे रामं महावीर्यं गुणोन्नतम् ।

अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ।। 3.37.3 ।।

पथ्यवचनमेवाह न नूनमित्यादिना । अयुक्तचारः अनियोजितचारः चपलतया अयुक्तचारत्वाद्वा तद्वीर्यं सम्यक् न जानासीत्यर्थः ।। 3.37.3 ।।

अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।

अपि रामो न सङ्क्रुद्धः कुर्याल्लोकमराक्षसम् ।। 3.37.4 ।।

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा ।

अपि सीतानिमित्तं च न भवेद्व्यसनं मम ।। 3.37.5 ।।

अद्यैव निर्गत्य पुनरागमनान्नूनं न मे वचनं श्रोष्यतीति निश्चित्य रावणचापलेन सम्भाविताननर्थानाह अपीत्यादिना । अपिः सम्भावनायां काकुस्वरो ऽपि द्रष्टव्यः । एवमुत्तरवाक्येष्वपि स्वरपर्यवसानेनार्थपरिच्छेदः कार्यः । रक्षसां सजातीयानाम् । स्वस्ति भवेदिति । आर्षी षष्ठी । अकार्यनिवृत्त्यर्थं तातेति सम्बोधनम् ।। 3.37.4,5 ।।

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् ।

न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ।। 3.37.6 ।।

ईश्वरं स्वामिनम् । कामवृत्तं यथेच्छव्यापारम् । निरङ्कुशम् अमर्यादम् ।। 3.37.6 ।।

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः ।

आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ।। 3.37.7 ।।

य इत्यध्याहार्यम् । पापं दुष्टं मन्त्रितं विचारो यस्य सः ।। 3.37.7 ।।

न च पित्रा परित्यक्तो नामर्यादः कथञ्चन ।

न लुब्धो न च दुःशीलो न च क्षत्ित्रपांसनः ।। 3.37.8 ।।

न च धर्मगुणैर्हीनः कौसल्यानन्दिवर्धनः ।

न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ।। 3.37.9 ।।

पित्रा निरस्त इत्यादिना पूर्वं रावणोक्तदूषणानि परिहरति न चेत्यादिना । कौसल्यानन्दिवर्द्धन इति । आनन्दिरानन्दः “सर्वधातुभ्य इन्” इति इन् ।। 3.37.8,9 ।।

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।

करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ।। 3.37.10 ।।

कैकेय्या वञ्चितं पितरं दृष्ट्वा तं सत्यवादिनं करिष्यामीति स्वयं प्रव्रजितः गतः । तातेति सान्त्वोक्तिः ।। 3.37.10 ।।

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।

हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम् ।। 3.37.11 ।।

वनगमने हेत्वन्तरामह कैकेय्या इति । प्रियस्य कामः कामना स एवार्थो यस्मिन् कर्मणि ।। 3.37.11 ।।

न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः ।

अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि ।। 3.37.12 ।।

अनृतम् असत्यम् । दुःश्रुतं वैपरीत्येन श्रुतं च । भवान् वक्तुं नार्हसीत्यन्वयः ।। 3.37.12 ।।

रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः ।

राजा सर्वस्य लोकस्य देवानां मघवानिव ।। 3.37.13 ।।

रामः विग्रहवान् मूर्तो धर्म एव । तत्र दोषसम्भावना कथञ्चिदपि न कार्येति भावः । यथा

वासवो देवानां नायकस्तथा रामः सर्वेषां लोकानां नायक इत्यर्थः ।। 3.37.13 ।।

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।

इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ।। 3.37.14 ।।

स्वेन तेजसा पातिव्रत्य वैभवेन । प्रसभं बलात्कृत्य ।। 3.37.14 ।।

शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे ।

रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ।। 3.37.15 ।।

शरार्चिषमिति शरपदं खङ्गधाराया अप्युपलक्षणम् । चापखड्गेन्धनमिति रूपणात् । सहसा साहसेन ।। 3.37.15 ।।

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।

चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम् ।। 3.37.16 ।।

राज्यं सुखं च सन्त्यज्य जीवितं चेष्टमात्मनः ।

नात्यासादयितुं तात रामान्तकमिहार्हसि ।। 3.37.17 ।।

धनुरित्यादिश्लोकद्वयमेकान्वयम् । धनुरेव व्यादितदीप्तास्यं व्यादितं विवृतम् । अत्यासादयितुम् अत्यन्तमासन्नो भवितुम् ।। 3.37.16,17 ।।

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।

न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने ।। 3.37.18 ।।

तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।

प्राणेभ्यो ऽपि प्रियतरा भार्या नित्यमनुव्रता ।। 3.37.19 ।।

न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया ।

दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ।। 3.37.20 ।।

जनकात्मजा यस्य यत्सम्बन्धिनी । तत्तेजः तस्य तेजः । अप्रमेयम् अपिरच्छेद्यम् । “श्रद्धया देवो देवत्वमश्नुते” इत्युक्तरीत्या सीतासम्बन्धेन रामस्यातिशय उक्तः । वने सावधानतया रक्षणीयप्रदेशे रामचापाश्रयामिति रामवैभवोक्तिः । उभयथापि न हर्तुं शक्येत्यर्थः । जनकात्मजेति कुलप्रभावादपि न हर्तुं शक्येत्यर्थः ।। 3.37.1820 ।।

किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप ।

दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम् ।। 3.37.21 ।।

किमिति । व्यर्थमिममुद्योगं कृत्वा ते किं फलं प्राप्तव्यमित्यर्थः । तदन्तं दर्शनान्तम् ।। 3.37.21 ।।

जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।

यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ।। 3.37.22 ।।

न केवलं जीवितं सुखादिकं च दुर्लभमित्याह जीवितं चेति ।। 3.37.22 ।।

स सर्वैः सचिवैः सार्द्धं विभीषणपुरोगमैः ।

मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ।। 3.37.23 ।।

दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।

आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः ।

हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ।। 3.37.24 ।।

स इत्यादि सार्धश्लोकद्वयमेकान्वयम् । स त्वमित्यन्वयः । क्षमं साधु ।। 3.37.23,24 ।।

अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।

इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ।। 3.37.25 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तत्रिंशः सर्गः ।। 37 ।।

अधुना स्वबुद्धिं दर्शयति अहं त्विति । युक्तं यक्तिसहितम् ।। 3.37.25 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने सप्तत्रिंशः सर्गः ।। 37 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.