पादुकासहस्रम् अधिकारपरिग्रहपद्धतिः

पादुकासहस्रम्

अधिकारपरिग्रहपद्धतिः

अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः । अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम्।। 6.1
मोचितस्थिरचरान् अयत्नतः कोसलान् जनपदान् उपास्महे । येषु कां श्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका।। 6.2
साम्राज्यसम्पदिव दासजनोचिता त्वं रामेण सत्यवचसा भरताय दत्ता । स त्वां निवेश्य चरणावनि ! भद्रपीठे पृथ्वीं बुभोज बुभुजे च यशोविभूतिम्।। 6.3
भोगान् अनन्यमनसां मणिपादुके ! त्वं पुष्णासि हन्त भजतामनुषङ्गसिद्धान् । तेनैव नूनमभवत् भरतस्य साधोः अप्रार्थितं तदिह राज्यमवर्जनीयम्।। 6.4
रामप्रयाणजनितं व्यपनीय शोकं रत्नासने स्थितवती मणिपादरक्षे ! । पृथ्वीं निजेन यशसा विहितोत्तरीयाम् एकातपत्रतिलकां भवती वितेने।। 6.5
रामाज्ञया परवती परिगृह्य राज्यं रत्नासनं रघुकुलोचितमाश्रयन्ती । शुद्धां पदावनि ! पुनर्भवती वितेने स्वातन्त्र्यलेशकलुषां भरतस्य कीर्तिम्।। 6.6
पौलस्त्यवीरवदनस्तबकावसानात् पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः । रक्षाधुरं धृतवती मणिपादुके ! त्वं रामस्य मैथिलसुतासहिते प्रचारे।। 6.7
पादावनि ! प्रचलचामरबृन्दमध्ये भद्रासनास्तरगता भवती विरेजे । आकीर्णदिव्यसलिले कटके सुमेरोः अम्भोजिनीव कलहायितहं सयूथा।। 6.8
मान्ये रघूद्वहपदे मणिपादुके ! त्वां विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् । आलोलम् अक्षवलयी भरतो जटावान् आलम्ब्य चामरम् अनन्यमनाः सिषेवे।। 6.9
प्राप्ते दिवं दशरथे भरते विलक्षे पर्याकुलेषु भृशमुत्तरकोसलेषु । त्वं चेत् उपेक्षितवती क इवाभविष्यद् गोपायिता गुहसखस्य विभोः पदं तत्।। 6.10
भ्रातुर्यदम्ब ! विरहात् भरते विषण्णे दाक्षिण्यमाश्रितवती मणिपादुके ! त्वम् । आसीदशेषजगतां श्रवणामृतं तत् वाचालकाहळसहं बिरुदं तदा ते।। 6.11
राज्यं तदा दशरथादनु रामतः प्राक् बिभ्राणया चरणरक्षिणि ! वीतखेदम् । तुल्याधिकारभजनेन बभूव धन्यो वं शस्त्वयाऽम्ब ! मनुवं श महीपतीनाम्।। 6.12
वर्षाणि तानि वृषळो न तपां सि तेपे बालो न कश्चिदपि मृत्युवशं जगाम । राज्ये तवाम्ब ! रघुपुङ्गवपादरक्षे ! नैवापरं प्रतिविधेयमभूत् प्रसक्तम्।। 6.13
विश्वं त्वदाश्रितपदाम्बुजसम्भवायां यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ! । आसीदनन्यशरणा समये यथावत् साऽपि त्वया वसुमती विहितप्रतिष्ठा।। 6.14
प्रायेण रामविरहव्यथिता तदानीम् उत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः । तामेव देवि ! ननु जीवयितुं जलार्द्राम् अङ्गीचकार भवती भरतोपनीताम्।। 6.15
वीरव्रतप्रणयिनि प्रथमे रघूणां प्राप्ते चिराय भरते व्रतमासिधारम् । त्यक्त्वा पदावनि ! तदा विविधान् विहारान् एकासिकाव्रतमपूर्वमवर्तयस्त्वम्।। 6.16
काकुत्स्थपादविरहप्रतिपन्नमौनां निष्पन्दतामुपगतां मणिपादरक्षे ! । आश्वासयन्निव मुहुर्भरतस्तदानीं शीतैरवीजयत चामरमारुतैस्त्वाम्।। 6.17
यत्र क्वचिद्विहरतोऽपि पदारविन्दं रक्ष्यं मया रघुपतेरिति भावयन्त्या । निश्शेषमेव सहसा मणिपादरक्षे ! निष्कण्टकं जगदिदं विदधे भवत्या।। 6.18
रामं त्वया विरहितं भरतं च तेन त्रातुं पदावनि ! तदा यदभूत् प्रतीतम् । रामानुजस्य तव चाम्ब ! जगत् समस्तं जागर्ति तेन खलु जागरणव्रतेन।। 6.19
अन्तः पुरे परिजनैः समयोपयातैः अभ्यर्चिता भवसि या विनयोपपन्नैः । सा कोसलेश्वरपदावनि ! भूपतीनां सङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम्।। 6.20
प्राप्याधिकारमुचितं भुवनस्य गुप्त्यै भद्रासनं भरतवन्दितमाश्रयन्त्या । मध्येऽवतीर्णमिव माधवपादरक्षे ! मातस्त्वयाऽपि मनुवं शमहीपतीनाम्।। 6.21
राजासने रघुकुलोद्वहपादरक्षे ! नीराजनं समभवत् समयोचितं ते । श्लाघावशेन बहुशः परिघूर्णिताभिः सामन्तमौळिमणिमङ्गळदीपिकाभिः।। 6.22
पृथ्वीपतीनां युगपत् किरीटाः प्रत्यर्थिनां प्रणितुमर्थिनां च । प्रापुस्तदा राघवपादरक्षे ! त्वदीयमास्थानिकपादपीठम्।। 6.23
प्रणम्य रङ्गेश्वरपादरक्षे ! दूरोपनीतैरुपदाविशेषैः । सभाजयन्ति स्म तदा सभायाम् उच्चैस्तरामुत्तरकोसलास्त्वाम्।। 6.24
अपावृतद्वारमयन्त्रिताश्वं रङ्गेशपादावनि ! पूर्वमासीत् । त्वया यदृच्छासुखसुप्तपान्थं रामे वनस्थेऽपि पदं रघूणाम्।। 6.25
अनन्यभक्तिर्मणिपादुके ! त्वाम् अभ्यर्चयन् दाशरथिर्द्वितीयः । विकल्प्यमानः प्रथमेन कीर्त्या वन्द्यः स्वयं व्योमसदां बभूव।। 6.26
अरण्ययोग्यं पदमस्पृशन्ती रामस्य राजार्हपदे निविष्टा । आस्थाननित्यासिकया निरास्थः स्वर्गौकसां स्वैरगतेर्विघातम्।। 6.27
राजासने चेद्भवती निषण्णा रङ्गेशपादावनि ! तन्न चित्रम् । यत्राधिरूढाः क्रमशः पुरा त्वाम् उत्तं सयन्ते रघुसार्वभौमाः।। 6.28
भद्रासनं चेत् परिवृत्तमासीत् देवि ! क्षणं दक्षिणतोमुखं ते । कथं भवेत् काञ्चनपादरक्षे ! रामस्य रक्षोमृगयाविहारः।। 6.29
यावत् त्वया राघवपादरक्षे ! जिगीषिता राक्षसराजधानी । मालेव तावल्लुळिता मदान्धैः उद्यानशाखामृगयूथपैस्ते।। 6.30
महीक्षितां राघवपादरक्षे ! भद्रासनस्थां भवतीं स्पृशन्तः । पूर्वं तथात्वे नियतेऽपि भूयः कल्याणतामानशिरे किरीटाः।। 6.31
अनिच्छतः पाण्डरमातपत्रं पित्रा वितीर्णं मणिपादरक्षे ! । आसीत् त्वदर्थं विधृतेन तेन छाया समग्रा भरतस्य मौळौ।। 6.32
पादुके ! रघुपतौ यदृच्छया प्रस्थिते वनविहारकौतुकात् । आधिराज्यमधिगम्य ते युवाम् अक्षतं वसुमतीमरक्षतम्।। 6.33
रघुवीरपदानुषङ्गमात्रात् परिबर्हेषु निवेशिता यदि त्वम् । अधिकारदिने कथं पुनस्ते परिवारास्तव पादुके ! बभूवुः।। 6.34
पुरुषार्थचतुष्टयार्थिनीनां परिषत् ते महिता वसिष्ठमुख्यैः । क्रयविक्रयपट्टणं प्रजानाम् अभवत् काञ्चनपादुके ! तदानीम्।। 6.35
मनुजत्वतिरोहितेन शक्ये वपुषैकेन विरोधिनां निरासे । अभजत् भरतादिभेदमीशः स्वयमाराधयितुं पदावनि ! त्वाम्।। 6.36
मगधाङ्गकळिङ्गवङ्गमुख्यान् विमतान् रन्ध्रगवेषिणः ससैन्यान् । रघुपुङ्गवपादुके ! विजिग्ये भरतः शासनमुद्वहन् भवत्याः।। 6.37
अनितरवहनीयं मन्त्रिमुख्यैर्यदा तत् त्वयि विनिहितमासीत् सूर्यवं शाधिराज्यम् । रघुपतिपदरक्षे ! रत्नपीठे तदानीं श्रियमिव ददृशुस्त्वां सादरं लोकपालाः।। 6.38
परिहृतदण्डकाध्वगमनं पदरक्षिणि ! तत् परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् । रघुपतिरत्नपीठमधिरुह्य तदा विदधे व्यपगतवैरिभूपनिलयं वसुधावलयम्।। 6.39
प्राप्तोदया तदानीं किमपि तमस्तन्निराकरोत् भवती । तनुरिव मनुकुलजनुषां प्रसवित्री रत्नपादुके ! सवितुः।। 6.40

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.