पादुकासहस्रम् रेखापद्धतिः

पादुकासहस्रम्

रेखापद्धतिः

सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् । अलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम्।। 27.1
मणिमौळिनिघर्षणात् सुराणां वहसे काञ्चनपादुके ! विचित्रम् । कमलापतिपादपद्मयोगात् अपरं लक्षणमाधिराज्यसारम्।। 27.2
अभितो मणिपादुके ! स्फुरन्त्याः तव रेखाविततेस्तथाविधायाः । मुरवैरिपदारविन्दरूढैः अनुकल्पायितमाधिराज्यचिह्नैः।। 27.3
रेखया विनमतां दिवौकसां मौळिरत्नमकरीमुखोत्थया । पादुके ! वहसि नूनमद्भुतं शौरिपादपरिभोगलक्षणम्।। 27.4
त्रिदशमकुटरत्नोल्लेखरेखापदेशात् परिणमयसि पुं सां पादुके ! मूर्ध्नि लग्ना । नरकमथनसेवासं पदं साधयित्री नियतिविलिखितानां निष्कृतिं दुर्लिपीनाम्।। 27.5
पदकमलतलान्तः सं श्रितान्यातपत्र- ध्वजसरसिजमुख्यान्यैश्वरीलक्षणानि । अवगमयसि शौरेः पादुके ! मादृशानाम् उपरि परिणतैः स्वैर्देवि ! रेखाविशेषैः।। 27.6
स्नाता पदावनि चिरं परिभुज्य मुक्ता पादेन रङ्गनृपते शुभलक्षणेन । रेखान्तरैर्नवनवैरुपशोभसे त्वं सं स्कारचन्दनविलेपनपङ्कलग्नैः।। 27.7
भक्त्या मुहुः प्रणमतां त्रिदशेश्वराणां कोट् ईरकोटिकषणादुपजायमानैः । आभाति शौरिचरणादधिकानुभावा रेखाशतैस्तव पदावनि ! काऽपि रेखा।। 27.8
पादावनि ! प्रतिपदं परमस्य पुं सः पादारविन्दपरिभोगविशेषयोग्या । स्वाभाविकान् सुभगभक्तिविशेषदृश्यान् रेखात्मकान् वहसि पत्रलताविशेषान्।। 27.9
रेखापदेशतस्त्वं प्रशमयितुं प्रळयाविप्लवाशङ्काम् । वहसि मधुजित्पदावनि ! मन्ये निगमस्य मातृकालेख्यम्।। 27.10

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.