पादुकासहस्रम् समर्पणपद्धतिः

पादुकासहस्रम्

समर्पणपद्धतिः

भजामः पादुके ! याभ्यां भरतस्याग्रजस्तदा । प्रायः प्रतिप्रयाणाय प्रास्थानिकमकल्पयत्।। 4.1
राज्यं विहाय रघुवं शमहीपतीनां पौरां श्च पादरसिकान् पृथिवीं च रक्ताम् । त्वामेव हन्त चरणावनि ! सम्प्रयास्यन् आलम्बत प्रथममुत्तरकोसलेन्द्रः।। 4.2
प्राप्ते प्रयाणसमये मणिपादरक्षे ! पौरानवेक्ष्य भवती करुणप्रलापान् । मञ्जुप्रणादमुखरा विनिवर्तनार्थं रामं पदग्रहणपूर्वमयाचतेव।। 4.3
मत्वा तृणाय भरतो मणिपादरक्षे ! रामेण तां विरहितां रघुराजधानीम् । त्वामेव सप्रणयमुज्जयिनीमवन्तीम् मेने महोदयमयीं मधुरामयोध्याम्।। 4.4
रामात्मनः प्रतिपदं मणिपादरक्षे ! विश्वम्भरस्य वहनेन परीक्षितां त्वाम् । विश्वस्य देवि वहने विनिवेशयिष्यन् विस्रब्ध एव भरतो भवतीम् ययाचे।। 4.5
भक्त्या परं भवतु तद् भरतस्य साधोः त्वत्प्रार्थनं रघुपतौ मणिपादरक्षे ! । केनाशयेन स मुनिः परमार्थदर्शी भद्राय देवि ! जगतां भवतीमवादीत्।। 4.6
रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते राज्यापवादचकिते भरते तदानीम् । आश्वासयेत् क इव कोसलवासिनस्तान् सीतेव चेत् त्वमपि साहसवृत्तिरासीः।। 4.7
पादावनि ! प्रभवतो जगतां त्रयाणां रामादपि त्वमधिका नियतं प्रभावात् । नो चेत् कथन्नु भरतस्य तमेव लिप्सोः प्रत्यायनं परिपणं भवती भवित्री।। 4.8
मन्ये नियुज्य भवतीं मणिपादरक्षे ! पार्ष्णिग्रहस्य भरतस्य निवारणार्थम् । रत्नाकरं सपदि गोष्पदयन् विजिग्ये रामः क्षणेन रजनीचरराजधानीम्।। 4.9
पादावनि ! प्रभुतरानपराधवर्गान् सोढुम् क्षमा त्वमसि मूर्तिमती क्षमैव । यत् त्वां विहाय निहताः परिपन्थिनस्ते देवेन दाशरथिना दशकण्ठमुख्याः।। 4.10
वाक्ये गरीयसि पितुर्विहितेऽप्यतृप्त्या मातुर्मनोरथमशेषमवन्ध्ययिष्यन् । मन्ये तदा रघुपतिः भरतस्य तेने मातस्त्वयैव मणिमौलिनिवेशलक्ष्मीम्।। 4.11
पादाम्बुजाद्विगळितां परमस्य पुं सः त्वामादरेण विनिवेश्य जटाकलापे । अङ्गीचकार भरतो मणिपादरक्षे ! गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम्।। 4.12
अविकलमधिकर्तुं रक्षणे सप्तलोक्याः रघुपतिचरणेन न्यस्तदिव्यानुभावाम् । अभजत भरतस्त्वामञ्जसा पादरक्षे ! मणिमकुटनिवेशत्यागधन्येन मूर्ध्ना।। 4.13
इयमविकलयोगक्षेमसिद्ध्यै प्रजानाम् अलमिति भरतेन प्रार्थितामादरेण । रघुपतिरधिरोहन् अभ्यषिञ्चत् स्वयं त्वां चरणनखमणीनां चन्द्रिकानिर्झरेण।। 4.14
प्रणयिनि पदपद्मे गाढमाश्लिष्यति त्वां विधिसुतकथितं तद्वैभवं ते विदन्तः । अनुदिनमृषयस्त्वामर्चयन्त्यग्न्यगारे रघुपतिपदरक्षे ! रामगिर्याश्रमस्थाः।। 4.15
नियतमधिरुरोह त्वामनाधेयशक्तिं निजचरणसरोजे शक्तिमाधातुकामः । स कथमितरथा त्वां न्यस्य रामो विजह्रे दृषदुपचितभूमौ दण्डकारण्यभागे।। 4.16
रघुपतिपदपद्माद्रत्नपीठे निवेष्टुम् भरतशिरसि लग्नां प्रेक्ष्य पादावनि ! त्वाम् । परिणतपुरुषार्थः पौरवर्गः स्वयं ते विधिमभजत सर्वो वन्दिवैताळिकानाम्।। 4.17
अनन्यराजन्यनिदेशनिष्ठां चकार पृथ्वीं चतुरर्णवान्ताम् । भ्रातुर्यियासोः भरतस्तदा त्वां मूर्ध्ना वहन् मूर्तिमतीमिवाज्ञाम्।। 4.18
यद् भ्रात्रे भरताय रङ्गपतिना रामत्वमातस्थुषा नित्योपास्यनिजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितम् । योगक्षेमवहं समस्तजगतां यद्गीयते योगिभिः पादत्राणमिदं मितम्पचकथामह्नाय मेनिह्नुताम्।। 4.19
भरतस्येव ममापि प्रशमित विश्वापवाददुर्जाता । शेषेव शिरसि नित्यं विहरतु रघुवीरपादुके ! भवती।। 4.20

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.