पादुकासहस्रम् सञ्चारपद्धतिः

पादुकासहस्रम्

सञ्चारपद्धतिः

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् । इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम्।। 11.1
शरदः शतमम्ब ! पादुके ! स्यां समयाहूतपितामहस्तुतानि । मणिमण्टपिकासु रङ्गभर्तुः त्वदधीनानि गतागतानि पश्यन्।। 11.2
त्वदधीनपरिक्रमो मुकुन्दः तदधीनस्तव पादुके ! विहारः । इतरेतरपारतन्त्र्यमित्थं युवयोः सिद्धमनन्यतन्त्रभूम्नोः।। 11.3
रजसा तमसा च दुष्टसत्त्वे गहने चेतसि मामके मुकुन्दः । उचितं मृगयाविहारमिच्छन् भवतीमादृत पादुके ! पदाभ्याम्।। 11.4
क्षमया जगतामपि त्रयाणाम् अवने देवि ! पदावनि ! त्वयैव । अभिगम्यतमोऽपि सं श्रितानाम् अभिगन्ता भवति स्वयं मुकुन्दः।। 11.5
शिरसा भवतीं दधाति कश्चित् विधृतः कोऽपि पदस्पृशा भवत्या । उभयोर्मधुवैरिपादरक्षे ! त्वदधीनां गतिमामनन्ति सन्तः।। 11.6
स्पृशतः शिरसा पदेन च त्वां गतिमुद्दिश्य मुकुन्दपादुके ! द्वौ । अवरोहति पश्चिमः पदात् स्वात् अधिरोहत्यनघस्तदेव पूर्वः।। 11.7
समयेष्वपदिश्य जैत्रयात्रां विविधान्तः पुरवागुराव्यतीतः । नियतं मणिपादुके ! भवत्या रमते वर्त्मनि रङ्गसार्वभौमः।। 11.8
निजसं हननप्रसक्तलास्यं चरति त्वामधिरुह्य रङ्गनाथः । पदरक्षिणि ! पावनत्वमास्तां रसिकास्वादमतः परं न विद्मः।। 11.9
पदयोरनयोः परस्य पुं सः त्वदनुग्राह्यविहारपद्धतेर्वा । शिरसो मणिपादुके ! श्रुतीनां मनसो वा मम भूषणं त्वमेका।। 11.10
कृपया मधुवैरिपादरक्षे ! कठिने चेतसि मामके विहर्तुम् । मकुटेषु दिवौकसां विधत्ते भवती रत्नविसं स्थुलेषु योग्याम्।। 11.11
चरणद्वयमर्भकस्य शौरेः शरदम्भोरुहचातुरीधुरीणम् । शकटासुरताडनेऽपि गुप्तं तव शक्त्या किल पादुके ! तदासीत्।। 11.12
उत्तस्थुषो रङ्गशयस्य शेषात् आस्थानसिं हासनमारुरुक्षोः । मध्येनिशान्तं मणिपादुके ! त्वां लीलापदन्याससखीं प्रपद्ये।। 11.13
प्राप्ताधिकाराः पतयः प्रजानाम् उत्तं सितामुत्तमपादुके ! त्वाम् । रङ्गेशितुः स्वैरविहारकाले सं योजयन्त्यङ्घ्रिसरोजयुग्मे।। 11.14
त्वयाऽनुबद्धां मणिपादरक्षे लीलागतिं रङ्गशयस्य पुं सः । निशामयन्तो न पुनर्भजन्ते सं सारकान्तारगतागतानि।। 11.15
व्यूहानुपूर्वीरुचिरान् विहारान् पदक्रमेण प्रतिपद्यमाना । बिभर्षि नित्यम् मणिपादुके ! त्वं मुरद्विषो मूर्तिरिव त्रिलोकीम्।। 11.16
पदेषु मन्देषु महत्स्वपि त्वं नीरन्ध्रसं श्लेषवती मुरारेः । प्रत्यायनार्थं किल पादुके ! नः स्वाभाविकं दर्शयसि प्रभावम्।। 11.17
कृपाविशेषात् क्षमया समेतां प्रवर्तमानां जगतो विभूत्यै । अवैमि नित्यं मणिपादुके ! त्वाम् आकस्मिकीं रङ्गपतेः प्रसत्तिम्।। 11.18
उपागतानामुपतापशान्त्यै सुखावगाहां गतिमुद्वहन्तीम् । पश्यन्ति शौरेः पदवाहिनीं त्वां निम्नेषु तुङ्गेषु च निर्विशेषाम्।। 11.19
सह प्रयाता सततं प्रयाणे प्राप्तासने सं श्रितपादपीठा । अलङ्घनीया सहजेन भूम्ना छायेव शौरेर्मणिपादुके ! त्वम्।। 11.20
पदस्पृशा रङ्गपतिर्भवत्या विचक्रमे विश्वमिदं क्षणेन । तदस्य मन्ये मणिपादरक्षे ! त्वयैव विख्यातमुरुक्रमत्वम्।। 11.21
सञ्चारयन्ती पदमन्वतिष्ठः सहायकृत्यं मणिपादरक्षे ! । मातस्त्वमेका मनुवं शगोप्तुः गोपायतो गौतमधर्मदारान्।। 11.22
त्वत्तस्त्रिविष्टपचरानसपत्नयिष्यन् आरुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन । शुद्धान्तभूमिषु पुनर्मणिपादरक्षे ! विश्राम्यति त्वयि विहारवशेन शौरिः।। 11.23
विक्रम्य भूमिमखिलां बलिना प्रदिष्टां देवे पदावनि ! दिवं परिमातुकामे । आसीदतो दिनकरस्य करोपतापात् सं रक्षितुं पदसरोजमुपर्यभूस्त्वम्।। 11.24
त्वत्सङ्गमान्ननु सकृद्विधिसं प्रयुक्ता शुद्धिं परामधिजगाम शिवत्वहेतुम् । रङ्गाधिराजपदरक्षिणि ! कीदृशी सा गङ्गा बभूव भवदीयगतागतेन।। 11.25
वृद्धिं गवां जनयितुं भजता विहारान् कृष्णेन रङ्गरसिकेन कृताश्रयायाः । सञ्चारतस्तव तदा मणिपादरक्षे ! बृन्दावनं सपदि नन्दनतुल्यमासीत्।। 11.26
मातः ! त्रयीमयतया चरणप्रमाणे द्वे विक्रमेषु विविधेषु सहायभूते । नाथस्य साधुपरिरक्षणकर्मणि त्वं दुष्कृद्विनाशनदशासु विहङ्गराजः।। 11.27
पादावनि ! क्वचन विक्रमणे भुजानां पञ्चायुधी कररुहैर्भजते विकल्पम् । नित्यम् त्वमेव नियता पदयोर्मुरारेः तेनासि नूनमविकल्पसमाधियोग्या।। 11.28
अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्तिः मातस्त्वया निरवधिर्निधिरप्रमेयः । रथ्यान्तरेषु चरणावनि ! रङ्गसङ्गी वात्सल्यनिघ्नमनसा जनसात्कृतोऽसौ।। 11.29
सं पद्यते समुचितं क्रममाश्रयन्त्या सद्वर्त्मना भगवतोऽपि गतिर्भवत्या । ईष्टे पदावनि ! पुनः क इवेतरेषां व्यावर्तनस्य विषमादपथप्रचारात्।। 11.30
रङ्गेश्वरेण सह लास्यविशेषभाजो लीलोचितेषु तव रत्नशिलातलेषु । मध्ये स्थितानि कतिचिन्मणिपादरक्षे ! सभ्यान् विशेषमनुयोक्तुमिति प्रतीमः।। 11.31
नित्यं पदावनि ! निवेश्य पदं भवत्यां निष्पन्दकल्पपरिमेयपरिच्छदानि । शृङ्गारशीतळतराणि भवन्ति काले रङ्गेश्वरस्य ललितानि गतागतानि।। 11.32
भोगार्चनानि कृतिभिः परिकल्पितानि प्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः । पश्यत्सु नित्यमितरेषु परिच्छदेषु प्रत्यासनं भजति काञ्चनपादुके ! त्वाम्।। 11.33
अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गैः आविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा । न्यस्यन्ति रङ्गरसिकस्य विहारकाले वारक्रमेण कृतिनो मणिपादुके ! त्वाम्।। 11.34
रङ्गेश्वरे समधिरूढविहङ्गराजे मातङ्गराजविधृतां मणिपादुके ! त्वाम् । अन्वासते विधृतचारुसितातपत्राः स्वर्गौकसः सुभगचामरलोलहस्ताः।। 11.35
विष्णोः पदं गतिवशादपरित्यजन्तीं लोकेषु नित्यविषमेषु समप्रचाराम् । अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रैः गङ्गा कथं नु गरुडध्वजपादुके ! त्वाम्।। 11.36
भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातुः गुप्त्यै गवां विहरतो वहतश्च दूत्यम् । तत्तादृशानि चरणावनि ! रङ्गभर्तुः त्वत्सङ्गमेन सुभगानि विचेष्टितानि।। 11.37
निर्व्यज्यमाननवताळलयप्रथिम्ना निर्यन्त्रणेन निजसञ्चरणक्रमेण । मृद्नासि रङ्गनृपतेर्मणिपादुके ! त्वं दुः खात्मकान् प्रणमतां दुरितप्ररोहान्।। 11.38
नित्यं य एव जगतो मणिपादरक्षे ! सत्तास्थितिप्रयतनेषु परं निदानम् । सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिः का वा कथा तदितरेषु मितम्पचेषु।। 11.39
निर्विष्टनागशयनेन परेण पुं सा न्यस्ते पदे त्वयि पदावनि ! लोकहेतोः । स्वर्गौकसां त्वदनुधावनतत्पराणां सद्यः पदानि विपदामपदं भवन्ति।। 11.40
शरदुपगमकाले सन्त्यजन् योगनिद्रां शरणमुपगतानां त्राणहेतोः प्रयास्यन् । जलधिदुहितुरङ्कान्मन्दमादाय देवि ! त्वयि खलु निदधाति स्वं पदं रङ्गनाथः।। 11.41
स्पृशसि पदसरोजं पादुके ! निर्विघातं प्रविशसि च समस्तां देवि ! शुद्धान्तकक्ष्याम् । अपरमपि मुरारेः पूर्वमाभीरकन्या- स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम्।। 11.42
प्रतिभवनमनन्ये पादुके ! त्वत्प्रभावात् विविधवपुषि देवे विभ्रमद्यूतकाले । अभिलषितसपत्नीगेहयात्राविघातं ग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम्।। 11.43
तटभुवि यमुनायाश्छन्नवृत्तौ मुकुन्दे मुहुरधिगमहेतोर्मुह्यतां यौवतानाम् । शमयितुमलमासीच्छङ्खचक्रादिचिह्ना प्रतिपदविचिकित्सां पादुके ! पद्धतिस्ते।। 11.44
अधिगतबहुशाखान् मञ्जुवाचः शुकादीन् सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् । प्रकटितगुणजालं पादुके ! रङ्गबन्धोः उपनिषदटवीषु क्रीडितं त्वत्सनाथम्।। 11.45
मुनिपरिषदि गीतं गौतमीरक्षणं ते मुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः । उषसि निजकुलायादुत्थिता दण्डकेषु स्वयमपि पदरक्षे ! स्वैरमाम्रेडयन्ति।। 11.46
यमनियमविशुद्धैर्यं न पश्यन्ति चित्तैः श्रुतिषु चुळकमात्रं दृश्यते यस्य भूमा । सुलभनिखिलभावं मां सदृष्टेर्जनस्य स्वयमुपहरसि त्वं पादुके ! तं पुमां सम्।। 11.47
निधिमिव निरपायं त्वामनादृत्य मोहात् अहमिह मम दोषं भावयन् क्षुद्रमर्थम् । मयि सति करुणायाः पूर्णपात्रे त्वया किं परमुपगमनीयः पादुके ! रङ्गनाथः।। 11.48
कमपि कनकसिन्धोः सैकते सञ्चरन्तं कलशजलधिकन्यामेदिनीदत्तहस्तम् । अनिशमनुभवेयं पादुके ! त्वय्यधीनं सुचरितपरिपाकं सूरिभिः सेवनीयम्।। 11.49
परिसरमुपयाता पादुके ! पश्य मातः करणविलयखेदात् कान्दिशीके विवेके । पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रे पुनरुदरनिवासक्लेशविच्छेदनं नः।। 11.50
सा मे भूयात् सपदि भवती पादुके ! तापशान्त्यै यामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः । सौदामन्या सह कमलया सह्यजावृद्धिहेतुः काले काले चरति करुणावर्षुकः कृष्णमेघः।। 11.51
सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणां शङ्के मातः ! समधिकगुणं सैकतं सह्यजायाः । पूर्वं पूर्वं चिरपरिचितं पादुके ! यत् त्यजन्त्या नीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ।। 11.52
अग्रे देवि ! त्वयि सुमनसामग्रिमैरन्तरङ्गैः विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् । दत्ते पादं दरमुकुळितं त्वत्प्रभावातिशङ्की देवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः।। 11.53
पौरोदन्तान् परिकलयितुं पादुके ! सञ्चरिष्णोः व्यक्ताव्यक्ता वशिकविशिखावर्तिनी रङ्गभर्तुः । वेलातीतश्रुतिपरिमळैर्व्यक्तिमभ्येति काल्ये विन्यासैस्ते विबुधपरिषन्मौळिविन्यासदृश्यैः।। 11.54
आसं स्कारात् द्विजपरिषदा नित्यमभ्यस्यमाना श्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना । रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रं गायत्रीव त्रिचतुरपदा गण्यसे पादुके ! त्वम्।। 11.55
भवतीं परस्य पुरुषस्य रङ्गिणो महिमानमेव मणिपादु ! मन्महे । कथमन्यथा स्वमहिमप्रतिष्ठितः प्रतितिष्ठति त्वयि पदात्पदं प्रभुः।। 11.56
तिथिरष्टमी यदवतारवैभवात् प्रथमा तिथिस्त्रिजगतामजायत । मणिपादुके ! तमुपनीय वीथिका- स्वतिथीकरोषि तदनन्यचक्षुषाम्।। 11.57
अपारप्रख्यातेरशरणशरण्यत्वयशसा ननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् । यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर- प्रतोळीपर्यन्ते निधिरनघवाचां निरवधिः।। 11.58
तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गशृङ्गारिणो वाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके ! । लीलापङ्कजहल्लकोत्पलगळन्माध्वीकसेकोत्थिता यत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम्।। 11.59
सम्भवतु पादरक्षे ! सत्यसुपर्णादिरौपवाह्यगणः । यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती।। 11.60

********

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.