पादुकासहस्रम् निर्यातनापद्धतिः

पादुकासहस्रम्

निर्यातनापद्धतिः

अभिषेकोत्सवात् तस्मात् यस्या निर्यातनोत्सवः । अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम्।। 8.1
उपास्य वर्षाणि चतुर्दश त्वाम् उत्तारिकामुत्तरकोसलस्थाः । सनन्दनाद्यैरपि दुर्विगाहं सान्तानिकं लोकमवापुरग्र्यम्।। 8.2
पादावनि ! प्रत्ययितो हनूमान् सीतामिव त्वां चिरविप्रयुक्ताम् । प्रणम्य पौलस्त्यरिपोरुदन्तं विज्ञापयामास विनीतवेषः।। 8.3
तवाभिषेकान्मणिपादरक्षे ! मूले निषेकादिव वृद्धियोग्यात् । जहुस्तदैव त्रिदशाङ्गनानां प्रम्लानतां पत्रलताङ्कुराणि।। 8.4
सर्वतस्त्वदभिषेकवासरे सम्यगुद्धृतसमस्तकण्टके । राघवस्य विपिनेषु पादुके ! यत्र कामगमता व्यवस्थिता।। 8.5
किं चतुर्दशभिरेव वत्सरैः नित्यमेव मणिपादुके युवाम् । पादयोस्त्रिभुवनाधिराजयोः यौवराज्यमधिगच्छतं स्वयम्।। 8.6
रामस्य राक्षसवधत्वरितस्य काले पादावनि ! प्रकटयन्निव पार्ष्णिगुप्तिम् । आचित्रकूटमधिगम्य शशं स वार्ताम् अव्याहतत्वदभिषेकमृदङ्गनादः।। 8.7
भद्राणि देवि ! जगतां प्रतिपादयिष्यन् प्रागेव येन भवतीं भरतोऽभ्यषिञ्चत् । मन्ये कपीश्वरविभीषणयोर्यथावत् सन्तन्यते स्म तत एव किलाभिषेकः।। 8.8
सं भिद्यमानतमसासरयूपनीतैः सं वर्धितस्तव शुभैरभिषेकतोयैः । मन्ये बभूव जलधिर्मणिपादरक्षे ! रामास्त्रपावकशिखाभिरशोषणीयः।। 8.9
पादावनि ! त्वदभिषेचनमङ्गलार्थं भेरीशतं भृशमताड्यत यत् प्रतीतैः । आकर्ण्य तस्य सहसा तुमुलं निनादं लङ्काकवाटनयनानि निमीलितानि।। 8.10
तापोद्गमस्त्वदभिषेकजलप्रवाहैः उत्सारितस्त्वरितमुत्तरकोसलेभ्यः । लेभे चिराय रघुपुङ्गवपादरक्षे ! लङ्कावरोधसुदृशां हृदयेषु वासम्।। 8.11
आवर्जितं विधिविदा मणिपादरक्षे ! पद्मासनप्रियसुतेन पुरोहितेन । आसीन्निदानम् अभिषेकजलं त्वदीयं नक्तञ्चरप्रणयिनीनयनोदकानाम्।। 8.12
देवि ! त्वया स्नपनसं पदि सं श्रितायां दग्धे पुरे दशमुखस्य वलीमुखेन । आसीत् ततः प्रभृति विश्वजनप्रतीतम् अद्भ्योऽग्निरित्यवितथं वचनं मुनीनाम्।। 8.13
आयोध्यकैस्त्वदभिषेकसमिद्धहर्षैः आध्मापिताः श्रुतिसुखं ननु ते तदानीम् । रामस्य राक्षसशिरोलवनेऽप्यशाम्यन् येषां ध्वनिर्विजयशं खरवो बभूव।। 8.14
प्रथयितुम् अभिषेकं पादुके ! तावकीनं दुरितशमनदक्षे दुन्दुभौ ताड्यमाने । सपदि परिगृहीतं साध्वसं देवि ! नूनं दशवदनवधूनां दक्षिणैर्नेत्रकोशैः।। 8.15
रघुपतिपदरक्षे ! रत्नपीठे यदा त्वाम् अखिलभुवनमान्याम् अभ्यषिञ्चत् वसिष्ठः । दशमुखमहिषीभिर्देवि ! बाष्पायिताभिः स्तनयुगमभिषेक्तुं तत्क्षणादन्वमं स्थाः।। 8.16
रामास्त्राणि निमित्तमात्रमिह ते लब्धाभिषेका स्वयं रक्षस्तत् क्षपयां चकार भवती भद्रासनस्थायिनी । यद्दोष्णाम् अतिवेलदर्पदवथुज्वालोष्मलानां तदा निष्पिष्टैः कलधौतशैलशिखरैः कर्पूरचूर्णायितम्।। 8.17
श्रुत्वैवं हनुमन्मुखाद् रघुपतेः प्रत्यागतिं तत्क्षणात् आसीदद्भरतानुवर्तनवशाद् आरूढकुम्भस्थलाम् । कालोन्निद्रकदुष्णदानमदिरामाद्यद्द्विरेफध्वनि- श्लाघाचाटुभिरस्तुतेव भवतीं शत्रुञ्जयः कुञ्जरः।। 8.18
प्रत्यागतस्य भवतीम् अवलोक्य भर्तुः पादारविन्दसविधे भरतोपनीताम् । पूर्वाभिषेकविभवाभ्युचितां सपर्यां मध्ये सताम् अकृत मैथिलराजकन्या।। 8.19
सं प्रेक्ष्य मैथिलसुता मणिपादरक्षे ! प्रत्युद्गतस्य भवतीं भरतस्य मौलौ । निर्दिश्य सा निभृतम् अञ्जलिना पुरस्तात् तारादिकाः प्रियसखीरशिषत् प्रणन्तुम्।। 8.20
तुल्येऽपि देवि ! रघुवीरपदाश्रयत्वे पूर्वाभिषेकमधिगम्य गरीयसी त्वम् । तेनैव खल्वभजतां मणिपादरक्षे ! रक्षः प्लवङ्गमपती भवतीं स्वमूर्ध्ना।। 8.21
निर्वृत्तराक्षसचमूमृगयाविहारो रङ्गेश्वरः स खलु राघववं शगोप्ता । वं शक्रमादुपनतं पदमाददानो मान्यं पुनस्त्वयि पदं निदधे स्वकीयम्।। 8.22
तत्तादृशोः चरणयोः प्रणिपत्य भर्तुः पौरास्त्वया विधृतयोः प्रतिपन्नसत्त्वाः । प्राप्ताभिषेकविभवामपि पादुके ! त्वाम् आनन्दबाष्पसलिलैः पुनरभ्यषिञ्चन्।। 8.23
मातस्त्वयैव समये विषमेऽपि सम्यक् राजन्वतीं वसुमतीं अवलोक्य रामः । सञ्जीवनाय भरतस्य समग्रभक्तेः सत्यप्रतिश्रवतयैव चकार राज्यम्।। 8.24
पादावनि ! प्रतिगतस्य पुरीमयोध्यां पौलस्त्यहन्तुरभिषेकजलार्द्रमूर्तेः । अं से यथार्हम् अधिवास्य निजैर्यशोभिः कस्तूरिकेव निहिता वसुधा त्वयैव।। 8.25
याऽसौ चतुर्दश समाः पतिविप्रयुक्ता विश्वं भरा भगवती विधृता भवत्या । विन्यस्य तां रघुपतेर्भुजशैलशृङ्गे भूयोऽपि तेन सहितां भवती बभार।। 8.26
निस्तीर्णदुः खजलधेरनघस्य देवि ! त्वत्सं प्रयुक्तरघुनाथपदान्वयेन । सद्यः सनन्दनमुखैरपि दुर्निरीक्षा साम्राज्यसं पदपरा भरतस्य जज्ञे।। 8.27
निर्गत्य देवि ! भरताञ्जलिपद्ममध्यात् भूयः समागतवती पुरुषोत्तमेन । पद्मेव भद्रमखिलं मणिपादरक्षे प्रादुश्चकार भवती जगतां त्रयाणाम्।। 8.28
रघुपतिमधिरोप्य स्वोचिते रत्नपीठे प्रगुणम् अभजथास्त्वं पादुके ! पादपीठम् । तदपि बहुमतिस्ते तादृशी नित्यमासीत् क्व नु खलु महितानां कल्प्यते तारतम्यम्।। 8.29
अनुवृत्तरामभावः शङ्के निर्विष्टचक्रवर्तिपदाम् । अधुनाऽपि रङ्गनाथः सचमत्कारं पदेन भजति त्वाम्।। 8.30

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.