पादुकासहस्रम् द्वन्द्वपद्धतिः

पादुकासहस्रम्

द्वन्द्वपद्धतिः

प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् । ओतं मितमिदं यस्मिन्ननन्तस्यापि तत्पदम्।। 24.1
मणिपादुकयोर्युगं मुरारेः मम नित्यं विदधातु मङ्गळानि । अधिकृत्य चराचरस्य रक्षां अनुकम्पाक्षमयोरिवावतारः।। 24.2
चरणौ मणिपादुके ! मुरारेः प्रणतान् पालयितुं प्रपद्यमानम् । विपदामिह दैवमानुषीणां प्रतिकारं युवयोर्द्वयं प्रतीमः।। 24.3
मुरभिन्मणिपादुके ! भवत्योः विहितो नूनमसौ मिथो विभागः । भजतामपरस्परप्रियाणां अविरोधाय सुरासुरेश्वराणाम्।। 24.4
अहितोन्मथनाय सं श्रितानाम् अलमालोकवशेन शब्दतो वा । करयोश्च रथाङ्गपाञ्चजन्यौ मधुहन्तुः पदयोश्च पादुके ये।। 24.5
अवधीरितसाधुपद्धतीनाम् अलसानां मधुवैरिपादुके द्वे । इतरेतरसाहचर्यमित्थं प्रतिपन्ने इव दैवपौरुषे नः।। 24.6
पार्श्वयोः सरसिजावसुन्धरे पादयोश्च मणिपादुके ! युवाम् । सन्निकर्षथ न चेन्मधुद्विषः किं करिष्यति कृतागसां गणः।। 24.7
पादुके ! भवभयप्रतीपयोः भावयामि युवयोः समागमम् । सक्तयोर्दनुजवैरिणः पदे विद्ययोरिव परावरात्मनोः।। 24.8
रङ्गसीमनि रथाङ्गलक्ष्मणः चिन्तयामि तपनीयपादुके ! । शापदोषशमनाय तत्पदे चक्रवाकमिथुनं कृतास्पदम्।। 24.9
मानयामि जगतस्तमोपहे माधवस्य मणिपादुके ! युवाम् । दक्षिणोत्तरगतिक्रमोचिते पद्धती इव मयूखमालिनः।। 24.10
रङ्गनाथपदयोरलङ्क्रिया राजते कनकपादुकाद्वयी । तद्विभूतियुगळीव तादृशी छन्दतः समविभागमाश्रिता।। 24.11
साक्षात्पदं मधुभिदः प्रतिपादयन्त्यौ मानोपपत्तिनियते मणिपादुके द्वे । अन्योन्यसङ्गतिवशादुपपन्नचर्याम् आज्ञां श्रुतिस्मृतिमयीमवधारयामि।। 24.12
विश्वोपकारमधिकृत्य विहारकाले- ष्वन्योन्यतः प्रथममेव परिस्फुरन्त्योः । दृष्टान्तयन्ति युवयोर्मणिपादरक्षे ! दिव्यं तदेव मिथुनं दिविषन्निषेव्यम्।। 24.13
द्वावेव यत्र चरणौ परमस्य पुं सः तत्र द्विधा स्थितवती मणिपादुके ! त्वम् । यत्रैव दर्शयति देवि ! सहस्रपात्त्वं तत्रापि नूनमसि दर्शिततावदात्मा।। 24.14
पर्यायतो गतिवशान्मणिपादरक्षे ! पूर्वापरत्वनियमं व्यतिवर्तयन्त्यौ । मन्ये युवां महति विष्णुपदे स्फुरन्त्यौ सन्ध्ये समस्तजगतामभिवन्दनीये।। 24.15
अश्रान्तसञ्चरणयोर्निजसम्प्रयोगाद् अम्लानतां चरणपङ्कजयोर्दिशन्त्यौ । मान्ये युवां रघुपतेर्मणिपादरक्षे ! विद्ये बलामतिबलां च विचिन्तयामि।। 24.16
अन्तर्मोहादविदितवतामात्मतत्त्वं यथावत् पद्यामित्थं परिचितवतां पादुके ! पापलोक्याम् । नित्यं भक्तेरनुगुणतया नाथ पादं भजन्त्यौ निष्ठे साक्षात् स्वयमिह युवां ज्ञानकर्मात्मिके नः।। 24.17
न्यस्तं विष्णोः पदमिह महत् स्वेन भूम्ना वहन्त्योः आम्नायाख्यामविहतगतिं वर्तयन्त्योर्निजाज्ञाम् । आसन्नानां प्रणयपदवीमात्मना पूरयन्त्योः द्वैराज्यश्रीर्भवति जगतामैकराज्ये भवत्योः।। 24.18
अप्राप्तानामुपजनयथः सम्पदां प्राप्तिमेवं सम्प्राप्तानां स्वयमिह पुनः पालनार्थं यतेथे । साक्षाद्रङ्गक्षितिपतिपदं पादुके ! साधयन्त्यौ योगक्षेमौ सुचरितवशान्मूर्तिमन्तौ युवां नः।। 24.19
बद्धहरिपादयुगळं युगळं तपनीयपादुके ! युवयोः । मोचयति सं श्रितानां पुण्या- पुण्यमयशृङ्खलायुगळम्।। 24.20

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.