पादुकासहस्रम् मुक्तापद्धतिः

पादुकासहस्रम्

मुक्तापद्धतिः

बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च । प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका।। 18.1
तव रङ्गधुरीणपादरक्षे ! विमला मौक्तिकपद्धतिर्विभाति । सुहृदि त्वयि साधितापवर्गैः समये सङ्क्रमितेव साधुकृत्या।। 18.2
शरणागतसस्यमालिनीयं तव मुक्तामणिरश्मिनिर्झरौघैः । ननु रङ्गधुरीणपादरक्षे ! जगतीं नित्यमदैवमातृकाऽभूत्।। 18.3
अधिविष्णुपदं परिस्फुरन्ती नवमुक्तामणिनिर्मलप्रकाशा । परिपुष्यसि मङ्गळानि पुं सां प्रतिपच्चन्द्रकलेव पादुके ! त्वम्।। 18.4
निहिता नवमौक्तिकावळिस्त्वाम् अभितः काञ्चनपादुके ! मुरारेः । नखचन्द्रमसां पदाश्रितानां प्रतिमाचन्द्रपरम्परेव भाति।। 18.5
समतामुपैति वपुषाऽपि सदा भवदीयमौक्तिकमहश्छुरिता । हरिपादुके ! हरिपदोद्भवया कनकापगा सुरपुरापगया।। 18.6
तव रङ्गचन्द्रतपनीयपादुके ! विमला समुद्वहति मौक्तिकावळिः । चरणारविन्दनखचन्द्रमण्डल- प्रणयोपयातनवतारकारुचिम्।। 18.7
चन्द्रचूडमकुटेन लाळिता चारुमौक्तिकमयूखपाण्डरा । रङ्गनाथपदपद्मसङ्गिनी लक्ष्यसे सुरधुनीव पादुके !।। 18.8
ये भजन्ति भवतीं तवैव ते मौक्तिकद्युतिविकल्पगङ्गया । वर्धयन्ति मधुवैरिपादुके ! मौळिचन्द्रशकलस्य चन्द्रिकाम्।। 18.9
मुक्तामयूखैर्नियतं त्वदीयैः आपूरयिष्यन्नवतं सचन्द्रम् । बिभर्ति रङ्गेश्वरपादरक्षे ! देवो महान् दर्शितसन्नतिस्त्वाम्।। 18.10
परिष्कृता मौक्तिकरश्मिजालैः पदस्य गोप्त्री भवती मुरारेः । भवत्यनेकोर्मिसमाकुलानां पुं सां तमः सागरपोतपात्री।। 18.11
रङ्गेशपादप्रतिपन्नभोगां रत्नानुविद्धैर्महितां शिरोभिः । मुक्तावदातां मणिपादुके ! त्वां मूर्तिं भुजङ्गाधिपतेः प्रतीमः।। 18.12
मुकुन्दपादावनि ! मौक्तिकैस्ते ज्योत्स्नामयं विश्वमिदं दिवाऽपि । वैमानिकानां न भजन्ति येन व्याकोचतामञ्जलिपद्मकोशाः।। 18.13
समाश्रितानामनघां विशुद्धिं त्रासव्यपायं च वितन्वती त्वम् । सायुज्यमापादयसि स्वकीयैः मुक्ताफलैर्माधवपादुके ! नः।। 18.14
अवैमि पादावनि ! मौक्तिकानां कीर्णामुदग्रैः किरणप्ररोहैः । यात्रोत्सवार्थं विहितां मुरारेः अभङ्गुरामङ्कुरपालिकां त्वाम्।। 18.15
शिवत्वहेतुं सकलस्य जन्तोः स्रोतोविशेषैः सुभगामसङ्ख्यैः । मुक्तामयूखैः सुरसिन्धुमन्यां पुष्णासि रङ्गेश्वरपादुके ! त्वम्।। 18.16
रङ्गे शयानस्य पदावनि ! त्वां लावण्यसिन्धोः सविधे निषण्णाम् । परिस्फुरन्मौक्तिकजालदृश्यां प्रसूतिभिन्नां प्रतियन्ति शुक्तिम्।। 18.17
अवैमि रङ्गेश्वरपादरक्षे ! मुक्ताफलानि त्वयि निस्तुलानि । तेनैव कल्पान्तरतारकाणाम् उप्तानि बीजानि जगद्विधात्रा।। 18.18
विक्रम्यमाणमभवत् क्षणमन्तरिक्षं मायाविना भगवता मणिपादरक्षे ! । व्योमापगाविपुलबुद्बुददर्शनीयैः मुक्ताफलैस्तव शुभैः पुनरुक्ततारम्।। 18.19
लक्ष्मीविहाररसिकेन पदावनि ! त्वं रक्षाविधौ भगवता जगतो नियुक्ता । सत्त्वं तदर्हमिव दर्शयसि प्रभूतं मुक्तामयूखनिकरेण विसृत्वरेण।। 18.20
पादार्पणेन भवतीं प्रतिपद्यमाने श्रीरङ्गचन्द्रमसि सम्भृतमौक्तिकश्रीः । अङ्गीकरोषि चरणावनि ! कान्तिमग्र्याम् उद्भिद्यमानकुमुदेव कुमुद्वती त्वम्।। 18.21
त्रय्यन्तहर्म्यतलवर्णसुधायितेन ज्योत्स्नाविकल्पितरुचा मणिपादुके ! त्वम् । मुक्तामयी मुरभिदङ्घ्रिसरोजभाजां वर्णेन ते शमयसीव सतामवर्णम्।। 18.22
वैकुण्ठपादनखवासनयेव नित्यं पादावनि ! प्रसुवते तव मौक्तिकानि । अच्छिन्नतापशमनाय समाश्रितानाम् आलोकमण्डलमिषादमृतप्रवाहम्।। 18.23
रामानुवृत्तिजटिले भरतस्य मौळौ रङ्गाधिराजपदपङ्कजरक्षिणि ! त्वम् । एकातपत्रितजगत्त्रितया द्वितीयं मुक्तां शुभिः कृतवती नवमातपत्रम्।। 18.24
पादावनि ! स्फुटमयूखमधुप्रवाहा मुग्धा परिस्फुरति मौक्तिकपद्धतिस्ते । रूढस्य रङ्गपतिपादसरोजमध्ये रेखात्मनः सुरतरोरिव पुष्पपङ्क्तिः।। 18.25
आम्रेडितैः पदनखेन्दुरुचा मनोज्ञैः मुक्तां शुभिर्मुरभिदो मणिपादुके ! त्वम् । स्वाभाविकीं सकलजन्तुषु सार्वभौमीं प्रायः प्रसत्तिममलां प्रकटीकरोषि।। 18.26
निस्सीमपङ्कमलिनं हृदयं मदीयं नाथस्य रङ्गवसतेरधिरोढुमिच्छोः । मातस्तवैव सहसा मणिपादरक्षे ! मुक्तां शवः स्फटिकसौधतुलां नयन्ति।। 18.27
श्यामा तनुर्भगवतः प्रतिपन्नतारा त्वं चन्द्रिका विमलमौक्तिकदर्शनीया । स्थाने तदेतदुभयं मणिपादरक्षे ! बोधं क्षणान्नयति बुद्धिकुमुद्वतीं नः।। 18.28
उद्गाढपङ्कशमनैर्मणिपादरक्षे ! मुक्तां शुभिर्मुरभिदो नखरश्मिभिन्नैः । चूडापदेषु निहिता त्रिदशेश्वराणां तीर्थोदकैः स्नपयसीव पदार्थिनस्तान्।। 18.29
रङ्गेशपादनखचन्द्रसुधानुलेपं सम्प्राप्य सिद्धगुळिका इव तावकीनाः । सं सारसञ्ज्वरजुषां मणिपादरक्षे ! सञ्जीवनाय जगतां प्रभवन्ति मुक्ताः।। 18.30
भावोत्तरैरधिगता भरतप्रधानैः प्रत्युप्तमौक्तिकमिषेण विकीर्णपुष्पा । रङ्गेश्वरस्य नियतं त्वयि लास्यभाजो रङ्गस्थलीव लळिता मणिपादुके ! त्वम्।। 18.31
मन्ये मुकुन्दचरणावनि ! मौळिदेशे विन्यस्य देवि ! भवतीं विनतस्य शम्भोः । आपादयन्त्यधिकृताः प्रतिपन्नतारं चूडातुषारकिरणं तव मौक्तिकौघैः।। 18.32
पद्मापतेर्विहरतः प्रियमाचरन्ती मुक्तामयूखनिवहैः पुरतो विकीर्णैः । कन्दानि काञ्चनपदावनि ! पद्मिनीनां मन्ये विनिक्षिपसि मन्दिरदीर्घिकासु।। 18.33
आशास्य नूनमनघां मणिपादरक्षे ! चन्द्रस्य वारिधिसुतासहजस्य वृद्धिम् । धात्रीं मुकुन्दपदयोरनपायिनीं त्वां ज्योत्स्ना समाश्रयति मौक्तिकपङ्क्तिलक्ष्यात्।। 18.34
ये नाम केऽपि भवतीं विनयावनम्रैः उत्तं सयन्ति कृतिनः क्षणमुत्तमाङ्गैः । इच्छन्ति रङ्गनृपतेर्मणिपादरक्षे ! त्वन्मौक्तिकौघनियतामिह ते विशुद्धिम्।। 18.35
अनुदिनलळितानामङ्गुलीपल्लवानां जनितमुकुळशोभैर्देवि ! मुक्ताफलैस्त्वम् । प्रकटयसि जनानां पादुके ! रङ्गभर्तुः पदसरसिजरेखा पाञ्चजन्यप्रसूतिम्।। 18.36
बलिविमथनवेलाव्यापिनस्तस्य विष्णोः पदसरसिजमाध्वी पावनी देवि ! नूनम् । जननसमयलग्नां जाह्नवी तावकानां वहति चरणरक्षे ! वासनां मौक्तिकानाम्।। 18.37
मधुरिपुपदमित्रैर्वैरमिन्दोः सरोजैः शमयितुमिव ताराः सेवमानाश्चिरं त्वाम् । प्रचुरकिरणपूराः पादुके ! सं श्रितानां कलिकलुषमशेषं क्षाळयन्तीव मुक्ताः।। 18.38
मुकुळितपरितापां प्राणिनां मौक्तिकैः स्वैः अमृतमिव दुहानामाद्रिये पादुके ! त्वाम् । विषधरफणपङ्क्तिर्यत्प्रभावेन मन्ये लळितनटनयोग्यं रङ्गमासीन्मुरारेः।। 18.39
सकृदपि विनतानां त्रासमुन्मूलयन्तीं त्रिभुवनमहनीयां त्वामुपाश्रित्य नूनम् । न जहति निजकान्तिं पादुके ! रङ्गभर्तुः चरणनखमणीनां सन्निधौ मौक्तिकानि।। 18.40
भुवनमिदमशेषं बिभ्रतो रङ्गभर्तुः पदकमलमिदं ते पादुके ! धारयन्त्याः । चिरविहरणखेदात् सम्भृतानां भजन्ति श्रमजलकणिकानां सम्पदं मौक्तिकानि।। 18.41
प्रकटितयशसां ते पादुके ! रङ्गभर्तुः द्विगुणितनखचन्द्रज्योतिषां मौक्तिकानाम् । करणविलयवेळाकातरस्यास्य जन्तोः शमयति परितापं शाश्वती चन्द्रिकेयम्।। 18.42
दिव्यं धाम स्थिरमभियतां देवि ! मुक्तामणीनां मध्ये कश्चिद्भवति मधुजित्पादुके ! तावकानाम् । न्यस्तो नित्यं निजगुणगणव्यक्तिहेतोर्भवत्याम् आत्मज्योतिश्शमिततमसां योगिनामन्तरात्मा।। 18.43
शुद्धे नित्यं स्थिरपरिणतां देवि ! विष्णोः पदे त्वाम् आस्थानीं ताममितविभवां पादुके ! तर्कयामि । आलोकैः स्वैर्भुवनमखिलं दीपवत् व्याप्य कामं मुक्ताः शुद्धिं यदुपसदनात् बिभ्रति त्रासहीनाः।। 18.44
प्राप्ता शौरेश्चरणकमलं पादुके ! भक्तिभाजां प्रत्यादेष्टुं किमपि वृजिनं प्रापिता मौळिभागम् । देवेन त्वं दशशतदृशा दन्तिराजस्य धत्से मूर्ध्नि न्यस्ता मुखपटरुचिं मौक्तिकानां प्रभाभिः।। 18.45
तव हरिपादुके ! पृथुळमौक्तिकरत्नभुवः प्रचलदमर्त्यसिन्धुलहरीसहधर्मचराः । पदमजरामरं विदधते कथमम्ब ! सतां प्रणतसुरेन्द्रमौळिपलितङ्करणाः किरणाः।। 18.46
कपर्दे कस्यापि क्षितिधरपदत्रायिणि ! तथा मुहुर्गङ्गामन्यां क्षरति तव मुक्तामणिमहः । मुधारम्भः कुम्भस्थलमनुकलं सिञ्चति यथा निरालम्बो लम्बोदरकळभशुण्डालचुळकः।। 18.47
मुकुन्दपदरक्षिणि ! प्रगुणदीप्तयस्तावकाः क्षरन्त्यमृतनिर्झरं कमपि मौक्तिकग्रन्थयः । मनागपि मनीषिणो यदनुषङ्गिणस्तत्क्षणात् जरामरणदन्तुरं जहति हन्त तापत्रयम्।। 18.48
देवः श्रीपदलाक्षया तिलकितस्तिष्ठत्युपर्येव ते गौरीपादसरोजयावकधनी मूले समालक्ष्यते । इत्थं जल्पति दुर्मदान्मुरभिदः शुद्धान्तचेटीजने प्रायस्त्वं मणिपादुके ! प्रहसिता मुक्तामयूखच्छलात्।। 18.49
रङ्गेशचरणरक्षा सा मे विदधातु शाश्वतीं शुद्धिम् । यन्मौक्तिकप्रभाभिः श्वेतद्वीपमिव सह्यजाद्वीपम्।। 18.50

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.