पादुकासहस्रम् प्रभावपद्धतिः

पादुकासहस्रम्

प्रभावपद्धतिः

वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनतिः नतानां यत्र चोन्नतिः।। 3.1
निश्शेषमम्बरतलं यदि पत्रिका स्यात् सप्तार्णवी यदि समेत्य मषी भवित्री । वक्ता सहस्रवदनः पुरुषः स्वयं चेत् लिख्येत रङ्गपतिपादुकयोः प्रभावः।। 3.2
वेदोपबृं ह्मणकुतूहलिना निबद्धं विश्वम्भराश्रुतिभवेन महर्षिणा यत् । व्यासेन यच्च मधुसूदनपादरक्षे ! द्वे चक्षुषी त्वदनुभावमवेक्षितुं नः।। 3.3
प्रत्यक्षयन्ति परिशुद्धधियो यथावत् रामायणे रघुपुरन्दरपादरक्षे ! । शश्वत्प्रपञ्चितमिदम् परयैव वृत्त्या सङ्क्षेपविस्तरदशासु तवानुभावम्।। 3.4
अल्पश्रुतैरपि जनैरनुमीयसे त्वं रङ्गेशपादु ! नियतं निगमोपगीता । सारं तदर्थमुपबृं हयितुं प्रणीतं रामायणं तव महिम्नि यतः प्रमाणम्।। 3.5
तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत् पादुके ! तत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् । यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव- स्पर्धादुर्धरपादबद्धफणितिर्वल्मीकजन्मा कविः।। 3.6
भक्तिप्रह्वपुरप्रभञ्जनजटावाट् ईसनीडस्फुर- च्चूडारग्वधवासनापरिमळस्त्याने स्तुमः पादुके । रङ्गक्षोणिभृदङ्घ्रिपद्मयुगळीपूर्णप्रपत्तेः फलं निश्चिन्वन्ति विपश्चितः शमधना नित्यं यदुत्तं सनम्।। 3.7
मातर्माधवपादुके ! तव गुणान् कः स्तोतुमस्तोकधीः कोट् ईरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् । अन्योन्यं क्षिपतामहं प्रथमिकासम्मर्दकोलाहलं विष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति।। 3.8
योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक- स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च । दूत्यादिष्वपि दुर्वचानि पदयोः कृत्यानि मत्वेव यत् धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे रङ्गिणः।। 3.9
वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयं यत्तद् भक्तिभरानतेन शिरसा यत्र क्वचित् बिभ्रति । द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर- त्रासोत्कम्पदशाविसं स्थुळधृतिस्त्रैविष्टपानांगणः।। 3.10
पद्माकान्तपदान्तरङ्गविभवोद्रिक्तं पदत्रं भजे यद्भक्त्या नमतां त्रिविष्टपसतां चूडापदेष्वर्पितम् । नित्यापीतनखेन्दुदीधितिसुधासन्दोहमुच्चैर्वम- त्यन्तर्नूनममान्तमन्तिकलसच्छेषापटच्छद्मना।। 3.11
तद्विष्णोः परमं पदत्रयुगळं त्रय्यन्तपर्यन्तगं चिन्तातीतविभूतिकं वितरतु श्रेयां सि भूयां सि नः । यत् विक्रान्तिदशासमुत्थितपदप्रस्यन्दिपाथस्विनी- सख्येनेव सदा नतस्य तनुते मौळौ स्थितिं शूलिनः।। 3.12
अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद् गम्यते क्लेशेनापि कियद् व्यलङ्घि रभसोत्तुङ्गैः प्लवङ्गेश्वरैः । विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरता किं तैः केशवपादुकागुणमहाम्भोधेः तटस्था वयम्।। 3.13
पदकमलरजोभिर्वासिते रङ्गभर्तुः परिचितनिगमान्ते पादुके धारयन्तः । अविदितपरिपाकं चन्द्रमुत्तं सयन्ते परिणतभुवनं तत् पद्ममध्यासते वा।। 3.14
सकृदपि किल मूर्ध्ना शार्ङ्गिणः पादुके ! त्वां मनुजमनुवहन्तं देहबन्धव्यपाये । उपचरति यथार्हं देववर्गस्त्वदीयः स तु नियमितभृत्यो जोषमास्ते कृतान्तः।। 3.15
पदसरसिजमेतत् पादुके ! रङ्गभर्तुः प्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना । तदिदमपरधा चेत् तिष्ठतस्तस्य नित्यं कथमिव विदितार्थाः त्वां भजन्ते महान्तः।। 3.16
श्रुतिशिरसि निगूढं कर्मणां चोदितानां त्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् । परिहसति मुरारेः पादुके ! बालिशानां पशुवधपरिशेषान् पण्डितो नामयज्ञान्।। 3.17
जनयितुमलमर्घ्यं दैत्यजित्पादरक्षे ! नमति महति देवे नाकसिन्धोर्विशीर्णाः । मुहुरहिपतिचूडामौळिरत्नाभिघातात् परिणतलघिमानः पाथसामूर्मयस्ते।। 3.18
पदसरसिजयोस्त्वं पादुके ! रङ्गभर्तुः मनसि मुनिजनानां मौळिदेशे श्रुतीनाम् । वचसि च सुकवीनां वर्तसे नित्यमेका तदिदमवगतं ते शाश्वतं वैश्वरूप्यम्।। 3.19
परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिं परिणमयसि शौरेः पादुके ! त्वं सुवर्णम् । कुहकजनविदूरे सत्पथे लब्धवृत्तेः क्व नु खलु विदितस्ते कोऽप्यसौ धातुवादः।। 3.20
बलिमथनविहारात् वर्धमानस्य विष्णोः अखिलमतिपतद्भिर्विक्रमैरप्रमेयः । अवधिमनधिगच्छन् पापराशिर्मदीयः समजनि पदरक्षे ! सावधिस्त्वन्महिम्ना।। 3.21
तटभुवि यमुनायास्तस्थुषी यन्निवेशात् वहति निगमशाखावैभवं नीपशाखा । पदकमलमिदं तत् पादुके ! रङ्गभर्तुः त्वयि भजति विभूतिं पश्य शाखानुशाखाम्।। 3.22
शिरसि विनिहितायां भक्तिनम्रे भवत्यां सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति । मधुरिपुपदरक्षे ! यद्वशेनैव तेषाम् अनितरसुलभं तद्धाम हस्तापचेयम्।। 3.23
सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके ! त्वाम् उपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः । नरकमिव महान्तो नाकमुल्लङ्घयन्तः परिषदि निविशन्ते प्राक्तनानां गुरूणाम्।। 3.24
शमदगुणदान्तोदन्तवैदेशिकानां शरणमशरणानां मादृशां माधवस्य । पदकमलमिदं ते पादुके ! रक्ष्यमासीत् अनुदयनिधनानामागमानां निधानम्।। 3.25
परिचितपदपद्मां पादुके ! रङ्गिणस्त्वां त्रिभुवनमहनीयां सादरं धारयन्तः । निजशिरसि निलीनं देवि ! मन्दारमाल्यं निगमपरिमळैस्ते वासयन्तीव देवाः।। 3.26
कनकसरिदनूपे कल्पवृक्षस्य भूष्णोः पदकिसलयलग्ना पादुके ! मञ्जरी त्वम् । परिणतिमधुराणां या फलानां सवित्री वहसि निगमबृन्दैः सम्पदं षट्पदानाम्।। 3.27
परिकलयसि चेन्मां पद्मवासानिषेव्ये पदकमलयुगे त्वं पादुके ! रङ्गभर्तुः । अविदितनिगमानां नूनमस्मादृशानाम् अघटितघटनी ते शक्तिराविष्कृता स्यात्।। 3.28
श्रुतिशतशिरश्चूडापीडौ निपीडयितुं क्षमे दुरितसरितामोघान् एतान् अमोघविसर्पिणः । क्रमपरिणमद्वेधः श्रेणीशिखामणिघट् टना- मसृणिततले रङ्गक्षोणीभृतो मणिपादुके।। 3.29
जगज्जननरक्षणक्षपणसङ्गिनो रङ्गिणः पवित्रतममाद्रिये भगवतः पदत्रद्वयम् । शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनं प्रधाव्य चरणं निजं प्रणिदधाति यत्र प्रभुः।। 3.30
यदध्वरभुजां शिरः पदयुगं च रङ्गेशितुः दृढं घटयितुं क्षमं भवति शेषशेषित्वतः । शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिन्धयम् कदध्वविहतिक्षमं किमपि तत् पदत्रद्वयम्।। 3.31
समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकी मुकुन्दमणिपादुके ! मुहुरुपासनावासना । उदर्कपरिकर्कशान् उपरिपर्वणा खर्वितान् अनर्थशतगर्भितान् अमरशम्भळीविभ्रमान्।। 3.32
विगाहन्ते रङ्गक्षितिपतिपदत्रायिणि ! सकृद्- वहन्तस्त्वामन्तर्विनिहितकुचेलव्यतिकराः । मदोद्दामस्तम्बेरमकरटनिर्यन्मधुझरी परीवाहप्रेङ्खद्भ्रमरमुखरामङ्गणभुवम्।। 3.33
अधिदैवतमापतत्सु कल्पे- ष्वधिकारं भजतां पितामहानाम् । अभिरक्षतु रङ्गभर्तुरेषा करुणा काचन पादुकामयी नः।। 3.34
ध्रुवमिन्द्रियनागशृङ्खला वा निरयद्वारनिवारणार्गळा वा । अनपायपदाधिरोहिणी वा मम रङ्गेशविहारपादुके ! त्वम्।। 3.35
शरणागतसार्थवाहशीलां श्रुतिसीमन्तपदप्रसाधनार्हाम् । अधिरङ्गमुपास्महे मुरारेः महनीयां तपनीयपादुके ! त्वाम्।। 3.36
इह ये भवतीं भजन्ति भक्त्या कृतिनः केशवपादुके ! नियुक्ताः । कथयाम्ब तिरोहितं तृतीयं नयनं त्रीणि मुखानि वा किमेषाम्।। 3.37
मधुवैरिपरिग्रहेषु नित्यं क्षमया त्वं मणिपादुके ! समेता । तदपि क्षमसे न किं परेषां त्रिदशाधीश्वरशेखरे निवेशम्।। 3.38
द्वितयं प्रतियन्ति रङ्गभर्तुः कतिचित् काञ्चनपादुके ! शरण्यम् । अभयान्वितमग्रिमं करं वा भवतीशेखरितं पदाम्बुजं वा।। 3.39
भरताश्वसनेषु पादशब्दं वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः । पठति त्वयि पादुके ! ततस्त्वं नियतं रामपदादभिन्नभूमा।। 3.40
मकुटेषु निविश्य दिक्पतीनां पदमेव प्रतिपद्य रङ्गभर्तुः । परिरक्षसि पादुके ! पदं त्वं क्व नु भिद्येत गरीयसां प्रभावः।। 3.41
जगतामभिरक्षणे त्रयाणाम् अधिकारं मणिपादुके ! वहन्त्योः । युवयोः परिकर्मकोटिलग्नं चरणद्वन्द्वमवैमि रङ्गभर्तुः।। 3.42
पदरक्षिणि ! वत्सला निकामं रघुवीरस्य पदाम्बुजादपि त्वम् । यदसौ भरतस्त्वयां शवत्त्वान्न पुनस्तादृशमन्वभूद्वियोगम्।। 3.43
अभिगम्य मुकुन्दपादुके ! त्वाम् अपनीतातपवारणैः शिरोभिः । हरितां पतयो दुरापमन्यै- रनघच्छायमवाप्नुवन्ति भोगम्।। 3.44
अपहाय सितासितान् उपायान् अरविन्देक्षणपादुके ! महान्तः । त्वदनन्यतया भजन्ति वृत्तिं त्वदसाधारणभोगसाभिलाषाः।। 3.45
प्रणमन्ति न वा विधेर्विपाकात् य इमे रङ्गनरेन्द्रपादुके ! त्वाम् । उपजातमनुत्तमाङ्गमेषां उभयेषामपि चित्रमुत्तमाङ्गम्।। 3.46
तव केशवपादुके ! प्रभावो मम दुष्कर्म च नन्वनन्तसारे । नियमेन तथाऽपि पश्चिमस्य प्रथमेनैव पराभवं प्रतीमः।। 3.47
अस्त्रभूषणतयैव केवलं विश्वमेतदखिलं बिभर्ति यः । अक्लमेन मणिपादुके ! त्वया सोऽपि शेखरतयैव धार्यते।। 3.48
रामपादसहधर्मचारिणीं पादुके ! निखिलपातकच्छिदम् । त्वामशेषजगतामधीश्वरीं भावयामि भरताधिदेवताम्।। 3.49
चूडाकपालव्यतिषङ्गदोषं विमोचयिष्यन्निव विष्णुपद्याः । कृतादरः केशवपादरक्षे ! बिभर्ति बालेन्दुविभूषणस्त्वाम्।। 3.50
त्वयैव नित्यं मणिपादरक्षे ! राजन्वती सृष्टिरियं प्रजानाम् । स्त्रीराज्यदोषप्रशमाय नूनं निर्दिश्यसे नाथविशेषणेन।। 3.51
बिभर्षि नित्यं मणिपादुके ! त्वं विश्वम्भरं धाम निजेन भूम्ना । तवानुभावश्चुळकीकृतोऽयं भक्तैरजस्रं भवतीं दधानैः।। 3.52
परस्य पुं सः पदसन्निकर्षे तुल्याधिकारां मणिपादुके ! त्वाम् । उत्तं सयन्ति स्वयमुत्तमाङ्गैः शेषासमं शेषगरुत्मदाद्याः।। 3.53
मुकुन्दपादाम्बुजधारिणि ! त्वां मोहादनुत्तं सयतां जनानाम् । मूर्ध्नि स्थिता दुर्लिपयो भवन्ति प्रशस्तवर्णावळयस्तदीयाः।। 3.54
भूमिः श्रुतीनां भुवनस्य धात्री गुणैरनन्ता विपुला विभूत्या । स्थिरा स्वयं पालयितुं क्षमा नः सर्वं सहा शौरिपदावनि ! त्वम्।। 3.55
स्थैर्यं कुलक्षोणिभृतां विधत्से शेषादयस्त्वां शिरसा वहन्ति । पदप्रसूता परमस्य पुं सः पृथ्वी महिम्ना मणिपादुके ! त्वम्।। 3.56
दैत्याधिपानां बलिनां किरीटा निक्षेपणं ते यदि नाभ्यनन्दन् । रङ्गेशपादावनि ! रङ्गधाम्नः सोपानतां प्राप्य वहन्त्यमी त्वाम्।। 3.57
शेषो गरुत्मान् मणिपादपीठी त्वं चेति पादावनि ! विश्वमान्याः । तुल्याधिकारा यदि किन्नु सन्तः त्वामेव नित्यं शिरसा वहन्ति।। 3.58
परस्य पुं सः परमं पदं तत् बिभर्षि नित्यं मणिपादुके ! त्वम् । अन्यादृशां व्योमसदां पदानि त्वय्यायतन्ते यदिदं न चित्रम्।। 3.59
पादौ मुरारेः शरणं प्रजानां तयोस्तदेवासि पदावनि ! त्वम् । शरण्यतायास्त्वमनन्यरक्षा सं दृश्यसे विश्रमभूमिरेका।। 3.60
अन्येषु पद्माकमलासनाद्यैः अङ्गेषु रङ्गाधिपतेः श्रितेषु । पदावनि ! त्वामधिगम्य जातं पदं मुरारेरधिदैवतं नः।। 3.61
क्षणं सरोजेक्षणपादुके ! यः कृतादरः किङ्कुरुते भवत्याः । अकिञ्चनस्यापि भवन्ति शीघ्रं भ्रूकिङ्करास्तस्य पुरन्दराद्याः।। 3.62
वहन्ति ये माधवपादुके ! त्वां उह्यन्त एते दिवि निर्विघाताः । हं सेन नित्यं शरदभ्रभासा कैलासगौरेण ककुद्मता वा।। 3.63
रुद्रं श्रितो देवगणः स रुद्रः पद्मासनं सोऽपि च पद्मनाभम् । स त्वामनन्तो न पुनस्त्वमन्यं क एष पादावनि ! ते प्रभावः।। 3.64
परस्य धाम्नः प्रतिपादनार्हां वदन्ति विद्यां मणिपादुके ! त्वाम् । यतस्तवैवाधिगमे प्रजानां दूरीभवत्युत्तरपूर्वमं हः।। 3.65
धन्या मुकुन्दस्य पदानुषङ्गात् धनीयता येन समर्चिता त्वम् । वासस्तदीयो मणिपादरक्षे ! लक्ष्म्याऽळकामप्यधरीकरोति।। 3.66
पदेन विष्णोः किमुतेतरेषां विसृज्य सङ्गं समुपासते त्वाम् । करोषि तान् किं त्वमपेतकामान् कालेन पादावनि ! सत्यकामान्।। 3.67
अभ्यासयोगेन निगृह्यमाणैः अन्तर्मुखैरात्मविदो मनोभिः । मातस्त्वया गुप्तपदं प्रभावात् अन्वेषयन्त्यागमिकं निधानम्।। 3.68
मूर्ध्ना दधानां मणिपादुके ! त्वामुत्तं सितं वा पुरुषं भवत्या । वदन्ति केचित् वयमामनामः त्वामेव साक्षादधिदैवतं नः।। 3.69
मूर्ध्ना सतामधस्ताद् उपरि च विष्णोः पदेन सङ्घटिताम् । अदवीयसीं विमुक्तेः पदवीमवयन्ति पादुके ! भवतीम्।। 3.70

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.