पादुकासहस्रम् नादपद्धतिः

पादुकासहस्रम्

नादपद्धतिः

श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ! । मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम्।। 14.1
मुरभिन्मणिपादुके ! भवत्याः स्तुतिमाकर्णयतां मया निबद्धाम् । अवधीरयसीव मञ्जुनादैः अचमत्कारवचां सि दुर्जनानाम्।। 14.2
विहितेष्वभिवादनेषु वेदैः गमनोदीरितगर्भरत्ननादा । मधुरं मधुवैरिपादरक्षे ! भवती प्रत्यभिवादनं विधत्ते।। 14.3
स्वदते किमिहैव रङ्गनाथो मयि तिष्ठन् यदि वा पदे परस्मिन् । इति पृच्छसि देवि ! नूनमस्मान् मधुरैस्त्वं मणिपादुके निनादैः।। 14.4
अवरोधगतस्य रङ्गभर्तुः गतिषु व्यञ्जितगर्भरत्ननादा । प्रतिसल्लपसीव पादुके ! त्वं कमलानूपुरमञ्जुशिञ्जितानाम्।। 14.5
मुरभिच्चरणारविन्दरूपं महितानन्दमवाप्य पूरुषार्थम् । अनघैर्मणिपादुके ! निनादैः अहमन्नाद इतीव गायसि त्वम्।। 14.6
मधुवैरिपदाम्बुजं भजन्ती मणिपादावनि ! मञ्जुशिञ्जितेन । पठसीव मुहुः स्वयं प्रजानाम् अपरोपज्ञमरिष्टशान्तिमन्त्रम्।। 14.7
श्रुतिभिः परमं पदं मुरारेः अनिदङ्कारमनेवमित्युपात्तम् । इदमित्थमिति ब्रवीषि नूनं मणिपादावनि ! मञ्जुभिः प्रणादैः।। 14.8
मुनयः प्रणिधानसन्निरुद्धे हृदि रङ्गेश्वररत्नपादुके ! त्वाम् । विनिवेश्य विभावयन्त्यनन्याः प्रणवस्य प्रणिधिं तव प्रणादम्।। 14.9
मधुरं मणिपादुके ! प्रवृत्ते भवती रङ्गपतेर्विहारकाले । अभयार्थनया समभ्युपेतान् अविसं वादयतीव मञ्जुनादैः।। 14.10
श्रवसोर्मम पारणां दिशन्ती मणिपादावनि ! मञ्जुळैः प्रणादैः । रमया क्षमया च दत्तहस्तं समये रङ्गधुरीणमानयेथाः।। 14.11
अनुयाति नित्यममृतात्मिकां कलां तव रङ्गचन्द्रमणिपादु ! झङ्कृतम् । श्रवसा मुखेन परिभुज्य यत्क्षणात् अजरामरत्वमुपयान्ति साधवः।। 14.12
परुषैरजस्रमसतामनर्थकैः परिवादपैशुनविकत्थनादिभिः । मधुकैटभारिमणिपादुके ! मम श्रुतिदुष्कृतानि विनिवारय स्वनैः।। 14.13
पादुके ! परिजनस्य दूरतः सूचयन्ति खलु तावकाः स्वनाः । लीलया भुजगतल्पमुज्झतः श्रीमतस्त्रिचतुरान् पदक्रमान्।। 14.14
देवि ! दैत्यदमनाय सत्वरं प्रस्थितस्य मणिपादुके ! प्रभोः । विश्वमङ्गळविशेषसूचकं शाकुनं भवति तावकं रुतम्।। 14.15
दातुमर्हसि तदा मम श्रुतौ देवि ! रङ्गपरिरत्नपादुके ! । विह्वलस्य भवदीयशिञ्जितं स्वादु कर्णरसनारसायनम्।। 14.16
अहमुपरि समस्तदेवतानाम् उपरि ममैष विभाति वासुदेवः । तदिह परतरं न किञ्चिदस्मात् इति वदसीव पदावनि ! प्रणादैः।। 14.17
अवनतविबुधेन्द्रमौळिमाला मधुमदशिक्षितमन्थरप्रयाता । प्रथयसि परिरब्धशौरिपादा मणिकलहेन वियातजल्पितानि।। 14.18
आस्थानेषु त्रिदशमहितान् वर्तयित्वा विहारान् स्थाने स्थाने निजपरिजनं वारयित्वा यथार्हम् । वासागारं स्वयमुपसरन् पादुके ! मञ्जुनादाम् आपर्यङ्कान्न खलु भवतीं रङ्गनाथो जहाति।। 14.19
अन्तर्न्यस्तैर्मणिभिरुदितं पादुके ! रङ्गबन्धौ मन्दं मन्दं निहितचरणे मञ्जुळं ते निनादम् । पश्यन्त्यादिक्रमपरिणतेः प्राक्तनीं तां परायाः मन्ये मित्रावरुणविषयादुच्चरन्तीमवस्थाम्।। 14.20
प्रख्यातानां परिषदि सतां कारयित्वा प्रतिज्ञां प्रायेण त्वां प्रथितविभवां वर्णयन्ती मया त्वं । पादन्यासक्रममनुगुणं प्राप्य रङ्गाधिराजात् पद्यारम्भान् गणयसि परं पादुके ! स्वैर्निनादैः।। 14.21
विष्णोरस्मिन् पदसरसिजे वृत्तिभेदैर्विचित्रैः ऐदम्पर्यं निगमवचसामैककण्ठ्येन सिद्धम् । इत्थं पुं सामनिपुणधियां पादुके ! त्वं तदेव स्पृष्ट्वा सत्यं वदसि नियतं मञ्जुना शिञ्जितेन।। 14.22
आम्नायैस्त्वामनितरपरैः स्तोतुमभ्युद्यतानां मध्ये भक्त्या मधुविजयिनः पादुके ! मोहभाजाम् । शिक्षातत्त्वस्खलितवचसां शिक्षयस्येव पुं सां मात्रादीनि स्वयमनुपदं मञ्जुभिः स्वैर्निनादैः।। 14.23
लक्ष्मीकान्तं कमपि तरुणं रथ्यया निष्पतन्तं रागाद् द्रष्टुं त्वरितमनसां राजधानीवधूनाम् । प्रत्यादेशं भजति मधुरैः पादुके ! शिञ्जितैस्ते चेतोहारी कुसुमधनुषः शिञ्जिनीमञ्जुनादः।। 14.24
रङ्गाधीशे सह कमलया सादरं यायजूकैः सारं दिव्यं सवनहविषां भोक्तुमाहूयमाने । नेदीयोभिर्निगमवचसां नित्यमं हः प्रतीपैः प्रत्यालापं दिशति भवती पादुके ! शिञ्जितैः स्वैः।। 14.25
उपास्य नूनं मणिपादुके ! त्वां रङ्गेशपादाम्बुजराजहं सीम् । पत्युः प्रजानामलभन्त पूर्वं मञ्जु स्वनं वाहनराजहं साः।। 14.26
अनादिमायारजनीवशेन प्रस्वापभाजां प्रतिबोधनार्हाम् । पश्यामि नित्योदितवासरस्य प्रभातनान्दीमिव पादुके ! त्वाम्।। 14.27
शृणोतु रङ्गाधिपतिः प्रजानाम् आर्तध्वनिं क्वापि समुज्जिहानम् । इतीव मत्वा मणिपादुके ! त्वं मन्दप्रचारैः मृदुशिञ्जिताऽसि।। 14.28
अन्ते ममार्ति शमयिष्यतस्ताम् अग्रेसराण्यापततो मुरारेः । श्रमोपपन्नः शृणुयां भवत्याः शीतानि पादावनि ! शिञ्जितानि।। 14.29
स्वादूनि रङ्गेश्वरपादरक्षे ! श्रोत्रैः पिबन्तस्तव शिञ्जितानि । पचन्त्यविद्योपचितानशेषान् अन्तर्गतानात्मविदः कषायान्।। 14.30
अवैमि रङ्गाधिपतेः सकाशात् अवेक्षमाणेषु जनेषु रक्षाम् । उदारनादां मणिपादुके ! त्वाम् ओमित्यनुज्ञाक्षरमुद्गिरन्तीम्।। 14.31
मधुद्विषः स्वैरविहार हेतुः मञ्जुस्वनान् शिक्षयसीव मातः ! । पर्यन्तभाजोर्मणिपादरक्षे ! पद्माधरण्योर्मणिनूपुराणि।। 14.32
प्रास्थानिकेषु समयेषु समागतेषु प्राप्ता पदं परिचितं द्विजपुङ्गवेन । पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं पुण्याहघोषमिव गर्भमणिप्रणादैः।। 14.33
आर्तध्वनेरुचितमुत्तरमन्तकाले कर्णेषु मञ्जुनिनदेन करिष्यसीति । वासं भजन्ति कृतिनो मणिपादरक्षे ! पुण्येषु देवि ! पुळिनेषु मरुद्वृधायाः।। 14.34
दूत्ये बलेर्विमथने शकटस्य भङ्गे यात्रोत्सवेषु च विभोः प्रतिपन्नसख्या । वीरायितानि बिरुदोपहितानि नूनं मञ्जुस्वनैः प्रथयसे मणिपादुके ! त्वम्।। 14.35
स्तोतुं प्रवृत्तमपि मां निगमस्तुतां त्वां व्यासज्यमानकरणं विषयेष्वजस्रम् । अन्तर्मणिध्वनिभिरच्युतपादुके ! त्वं सम्बोधयस्यनुकलं सहजानुकम्पा।। 14.36
देवस्य दानवरिपोर्मणिपादरक्षे ! प्रस्थानमङ्गळविधौ प्रतिपन्ननादाम् । मा भैष्ट साधव इति स्वयमालपन्तीं जाने जगत्त्रितयरक्षणदीक्षितां त्वां।। 14.37
स्वच्छन्दविभ्रमगतौ मणिपादुके ! त्वं पादारविन्दमधिगम्य परस्य पुं सः । जातस्वना प्रतिपदं जपसीव सूक्तं विद्रावणं किमपि वैरिवरूथिनीनाम्।। 14.38
रक्षार्थमाश्रितजनस्य समुज्जिहाने रङ्गेश्वरे शरदि शेषभुजङ्गतल्पात् । नादास्तव श्रुतिसुखा मणिपादरक्षे ! प्रस्थानशङ्खनिनदात् प्रथमे भवन्ति।। 14.39
नित्यं पदाम्बुरुहयोरिह गोपिकां त्वां गोपीजनप्रियतमो मणिपादरक्षे । सम्पन्नघोषविभवां गतिभिर्निजाभिः प्रीत्येव न त्यजति रङ्गसमाश्रितोऽपि।। 14.40
प्रायः पदावनि ! विभोः प्रणतार्तिहन्तुः प्रस्थानमङ्गळविधौ प्रथमोद्यतानि । त्वच्छिञ्जितानि सपदि स्वयमारभन्ते कालोचितान् कनककाहळशङ्खनादान्।। 14.41
आम्रेडितश्रुतिगणैर्निनदैर्मणीनाम् आम्नायवेद्यमनुभावमभङ्गुरं ते । उद्गास्यतां नियतमिच्छसि सामगानां तानप्रदानमिव शौरिपदावनि ! त्वम्।। 14.42
रथ्यासु रङ्गनृपतेर्मणिपादरक्षे ! त्वद्गर्भरत्नजनितो मधुरः प्रणादः । सन्दर्शनोत्सुकधियां पुरसुन्दरीणां सं पद्यते श्रवणमोहनमन्त्रघोषः।। 14.43
आकस्मिकेषु समयेष्वपवार्य भृत्यान् अन्तः पुरं विशति रङ्गपतौ सलीलम् । व्यामोहनेन भवती सुदृशामधीते मञ्जुस्वनेन मदनोपनिषद्रहस्यम्।। 14.44
यात्राविहारसमयेषु समुत्थितं ते रङ्गाधिपस्य चरणावनि ! मञ्जु नादम् । पर्याकुलेन्द्रियमृगग्रहणाय पुं सां सम्मोहनं शबरगीतमिव प्रतीमः।। 14.45
प्रायेण सह्यदुहितुर्नदराजकन्या जामातुरागमनसूचनमीहमाना । मञ्जुप्रणादसुभगैर्मणिपादुके ! त्वाम् अन्तर्युतामकृत यौतकरत्नखण्डैः।। 14.46
नित्यं विहारसमये निगमानुयातैः विक्षेपताण्डवितगर्भमणिप्रसूतैः । नादैः स्वयं नरकमर्दनपादरक्षे ! नादावसाननिलयं वदसीव नाथम्।। 14.47
साधारणेषु युवयोर्मणिपादरक्षे ! देवस्य दानवरिपोस्त्रिषु विक्रमेषु । अद्यापि शिञ्जितमिषादनुवर्तमानं न्यूनाधिकत्वविषयं कलहं प्रतीमः।। 14.48
प्रायः पदावनि ! विभोः प्रणयापराधे मानग्रहं शमयितुं महिषीजनानाम् । उच्चारयन्ति निनदैस्तव गर्भरत्ना- न्युद्धातमक्षरमुपाश्रयभारतीनाम्।। 14.49
अन्तश्चरेषु पवनेषु जितेष्वभिज्ञाः प्रत्यङ्मुखीं परिणमय्य मनः प्रवृत्तिम् । आस्वादयन्ति सरसं मणिपादरक्षे ! नादावसानसमये भवतीनिनादम्।। 14.50
दाक्षिण्यमत्र नियतं नियता सुधाऽस्मिन् नित्युद्गतो नियतमच्युतपादरक्षे ! । प्रत्येकसं श्रितपदस्तुतये भवत्योः सङ्घर्षवाद इव मध्यमणिप्रणादः।। 14.51
सञ्चारकेळिकलहायितगर्भरत्ना सां सिद्धिकं सकलजन्तुषु सार्वभौमम् । रक्षार्थिनां प्रथयसीव पदावनि ! त्वं रङ्गेश्वरस्य निरवग्रहमानृशं स्यम्।। 14.52
प्राप्तुं परं पुरिशयं पुरुषं मुनीनाम् अभ्यस्यतामनुदिनं प्रणवं त्रिमात्रम् । श्रीरङ्गराजचरणावनि ! शिञ्जितं ते शङ्के समुन्नयनसामविशेषघोषम्।। 14.53
नित्यं समाहितधियामुपदर्शयन्ती नागेशयं किमपि धाम निजोर्ध्वभागे । हृत्कर्णिकामनुगता मणिपादुके ! त्वं मञ्जुस्वना स्फुरसि वाग्भ्रमरी परेव।। 14.54
मानेषु दानवरिपोर्मणिपादरक्षे ! त्वामाश्रितेषु निगमेष्ववधीरितेषु । मञ्जुस्वनैर्वदसि मैवमितीव मातः ! वेलां लिलङ्घयिषतो मनुजान्निरोद्धुम्।। 14.55
क्रन्दत्सु कातरतया करणव्यपाये रङ्गोपशल्यशयितेषु जनेष्वलक्ष्यम् । आसीदसि त्वरितमस्खलितानुकम्पा मातेव मञ्जुनिनदा मणिपादुके ! त्वम्।। 14.56
भास्वत्सुवर्णवपुषां मणिपादरक्षे ! पद्मासहायपदपद्मविभूषणानाम् । मञ्जीरशिञ्जितविकल्पितमञ्जुनादा मञ्जूषिकेव भवती निगमान्तवाचाम्।। 14.57
रङ्गेशपादकमलात् त्वदधीनवृत्तेः अन्येषु केषुचिदलक्ष्यमनन्यवेद्यम् । आम्नायगूढमबहिर्मणिभिः क्वणद्भिः नेदीयसां प्रथयसीव निजानुभावम्।। 14.58
कालोपपन्नकरणात्ययनिर्विचेष्टे जातश्रमे मयि जनार्दनपादरक्षे ! । आश्वासनाय पुरतः प्रसरन्तु मातः ! वार्ताहरास्तव रवाः शमितार्तयो मे।। 14.59
सं रक्षणाय समये जगतां त्रयाणां यात्रासु रङ्गनृपतेरुपतस्थुषीषु । सम्पत्स्यते श्रुतिसुखैर्मणिपादरक्षे ! मङ्गळ्यसूक्तिरनघा तव मञ्जुनादैः।। 14.60
गर्भोपलैर्गमनवेगवशाद्विलोलैः वाचालिता मधुभिदो मणिपादुके ! त्वम् । प्रस्तौषि भावितधियां पथि देवयाने प्रस्थानमङ्गळमृदङ्गविशेषघोषम्।। 14.61
पर्यङ्कमाश्रितवतो मणिपादुके ! त्वं पादं विहाय परिकल्पितमौनमुद्रा । श्रोतुं प्रभोरवसरं दिशसीव मातः ! नाभीसरोजशयितार्भकसामगीतिम्।। 14.62
भोगाय देवि ! भवती मणिपादरक्षे ! पद्मासहायमधिरोप्य भुजङ्गतल्पे । विश्वस्य गुप्तिमधिकृत्य विहारहीना वाचं यमा किमपि चिन्तयतीव कार्यम्।। 14.63
नित्यप्रबोधसुभगे पुरुषे परस्मिन् निद्रामुपेयुषि तदेकविहारशीला । मञ्जुस्वनं विजहती मणिपादुके ! त्वं सं वेशमिच्छसि परं चरणान्तिकस्था।। 14.64
लास्यं विहाय किमपि स्थितमाश्रयन्ती रङ्गेश्वरेण सहिता मणिमण्डपेषु । मञ्जुस्वनेषु विरतेष्वपि विश्वमेतत् मौनेन हन्त भवती मुखरीकरोति।। 14.65
विस्मापितेव भवती मणिपादरक्षे ! वैरोचनेर्वितरणेन तथाविधेन । एतावताऽलमिति देवि ! गृहीतपादा नाथं त्रिविक्रममवारयतेव नादैः।। 14.66
सामानि रङ्गनृपतिः सरसं च गीतं लीलागतेषु विनिवारयति स्वतन्त्रः । श्रोतुं तव श्रुतिसुखानि विशेषवेदी मञ्जूनि काञ्चनपदावनि ! शिञ्जितानि।। 14.67
तत्तादृशीं प्रथयता सुचिरां स्वरेखां वर्णाधिकेन मधुसूदनपादरक्षे ! । पश्यन्ति चित्तनिकषे विनिवेश्य सन्तो मञ्जुस्वनेन तव नैगमिकं सुवर्णम्।। 14.68
मुग्धस्य हन्त भवतीं स्तुवतो ममैता- न्याकर्ण्य नूनमयथायथजल्पितानि । इत्थं वद त्वमिति शिक्षयितुं प्रणादान् मञ्जूनुदीरयसि माधवपादुके ! त्वम्।। 14.69
आदौ सहस्रमिति यत्सहसा मयोक्तं तुष्ट् ऊषता निरवधिं महिमार्णवं ते । आम्रेडयस्यथ किमेतदमृष्यमाणा मञ्जुस्वनेन मधुजिन्मणिपादुके ! त्वम्।। 14.70
परिमितपरिबर्हं पादुके ! सञ्चरिष्णौ त्वयि विनिहितपादे लीलया रङ्गनाथे । नियमयति विपञ्चीं नित्यमेकान्तसेवी निशमयितुमुदारान्नारदस्ते निनादान्।। 14.71
विहरति विशिखायां रङ्गनाथे सलीलं गमनवशविलोलैर्गर्भरत्नैः क्वणन्त्याः । मणिवलयनिनादैर्मञ्जुळैस्ते दिशन्ति प्रतिवचनमुदारं पादुके ! पौरनार्यः।। 14.72
अनुकृतसवनीयस्तोत्रशस्त्रां निनादैः अनुगतनिगमां त्वामास्थितो रङ्गनाथः । अनितरविबुधार्हं हव्यमास्वादयिष्यन् विशति चरणरक्षे ! यज्ञवाटं द्विजानाम्।। 14.73
चरणकमलमेतद्रङ्गनाथस्य नित्यं शरणमिति जनानां दर्शयन्ती यथावत् । प्रतिपदमपि हृद्यं पादुके ! स्वादुभावात् अनुवदति परं ते नादमाम्नायपङ्क्तिः।। 14.74
रहितभुजगतल्पे त्वत्सनाथे प्रजानां प्रतिभयशमनाय प्रस्थिते रङ्गनाथे । प्रथममुदयमानः पादुके ! तूर्यघोषात् प्रतिफलति निनादः पाञ्चजन्ये त्वदीयः।। 14.75
वकुळधरतनुस्त्वं सं हितां यामपश्यः श्रुतिपरिषदि तस्याः सौरभं योजयन्ति । हरिचरणसरोजामोदसम्मोदितायाः प्रतिपदरमणीयाः पादुके ! ते निनादाः।। 14.76
दनुतनयनिहन्तुर्जैत्रयात्रानुकूले शरदुपगमकाले सह्यजामापतन्ति । श्रुतिमधुरमुदारं शिक्षितुं ते निनादं परिहृतनिजवासाः पादुके ! राजहं साः।। 14.77
विहरणसमयेषु प्रत्यहं रङ्गभर्तुः चरणनखमयूखैः सोत्तरीया विशुद्धैः । परिणमयसि नादं पादुके ! गर्भरत्नैः दमयितुमिव शिष्यान् दीर्घिकाराजहं सान्।। 14.78
परिषदि विरतायां पादुके ! रङ्गभर्तुः परिजनमपवार्य प्रस्थितस्यावरोधान् । मणिनिकरसमुद्यन्मञ्जुनादापदेशात् अभिलपसि यथार्हं नूनमालोकशब्दम्।। 14.79
गुरुजननियतं तद् गोपिकानां सहस्रं दिनकरतनयायाः सैकते दिव्यगोपः । वशमनयदयत्नात् वं शनादानुयातैः तव खलु पदरक्षे ! तादृशैर्मञ्जुनादैः।। 14.80
निजपदविनिवेशान्निर्विशेषप्रचारान् परिणमयति भक्तान् रङ्गनाथो यथा माम् । इति विहरणकाले मञ्जुशिञ्जाविशेषैः हितमुपदिशसीव प्राणिनां पादुके ! त्वम्।। 14.81
अयमयमिति तैस्तैः कल्पितानध्वभेदान् प्रतिपदमवलोक्य प्राणिनां व्याकुलनाम् । चटुलमणिकलापैः शौरिपादावनि ! त्वं मुखरयसि विहारैर्मुक्तिघण्ट् आपथाग्र्यम्।। 14.82
पदकमलमुदारं दर्शयन्ती मुरारेः कलमधुरनिनादा गर्भरत्नैर्विलोलैः । विषमविषयतृष्णाव्याकुलानि प्रजानाम् अभिमुखयसि नूनं पादुके ! मानसानि।। 14.83
मधुरिपुपदरक्षे ! मन्दबुद्धौ मयि त्वाम् अनवधिमहिमानं त्वत्प्रसादात् स्तुवाने । मणिनिकरसमुत्थैर्मञ्जुनादैः कवीनाम् उपरमयसि तां स्तान् नूनमुत्सेकवादान्।। 14.84
शरणमुपगते त्वां शार्ङ्गिणः पादरक्षे ! सकृदिति विधिसिद्धं त्यक्तुकामे विमोहात् । प्रचलितमणिजालव्यञ्जितैः शिञ्जितैः स्वैः अलमलमिति नूनं वारयस्यादरेण।। 14.85
विकलकरणवृत्तौ विह्वलाङ्गे विलक्षं विलपति मयि मोहात् बिभ्रती शौरिपादम् । परिसरमधिगन्तुं पश्य पादावनि ! त्वं प्रतिभयमखिलं मे भर्त्सयन्ती निनादैः।। 14.86
करणविगमकाले कालहुङ्कारशङ्की द्रुतपदमुपगच्छन् दत्तहस्तः प्रियाभ्याम् । परिणमयतु कर्णे रङ्गनाथः स्वयं नः प्रणवमिव भवत्याः पादुके ! मञ्जुनादम्।। 14.87
कमलवनसखीं तां कौमुदीमुद्वहन्तं सविधमुपनयन्ती तादृशं रङ्गचन्द्रम् । प्रळयदिनसमुत्थान् पादुके ! मामकीनान् प्रशमय परितापान् शीतलैः शिञ्जितैः स्वैः।। 14.88
प्रशमयतु भयं नः पश्चिमश्वासकाले रहसि विहरणं ते रङ्गनाथेन सार्धम् । नियतमनुविधत्ते पादुके ! यन्निनादो निखिलभुवनरक्षाघोषणाघोषलीलम्।। 14.89
त्रिकविनिहितहस्तं चिन्तयित्वा कृतान्तं गतवति हृदि मोहं गच्छता जीवितेन । परिकलयतु बोधं पादुके ! शिञ्जितं ते त्वरयितुमिव सज्जं त्वद्विधेयं मुकुन्दम्।। 14.90
उपघ्नं सं वित्तेरुपनिषदुपोद्धातवचनं तव श्रावं श्रावं श्रुतिसुभगमन्तर्मणिरवम् । विजृम्भन्ते नूनं मधुमथनपादावनि ! मम द्रवीभूतद्राक्षामधुरिमधुरीणाः फणितयः।। 14.91
विलासैः क्रीणन्तो निखिलजनचेतां सि विविधाः विहारास्ते रङ्गक्षितिरमणपादावनि ! मुहुः । विगाहन्तामन्तर्मम विलुठदन्तर्मणिशिला खलात्कारव्याजक्षरदमृतधाराधमनयः।। 14.92
श्रुतिश्रेणीस्थेयश्रुतिसुभगशिञ्जामुखरितां भजेम त्वां पद्मारमणचरणत्रायिणि ! परम् । न मुद्रानिद्राणद्रविणकणविश्राणनदशा विशालाहङ्कारं कमपि घनहुङ्कारपरुषम्।। 14.93
तवैतछ्रीरङ्गक्षितिपतिपदत्रायिणि ! नृणां भवत्यागश्चिन्तारणरणकभङ्गाय रणितम् । शरीरे स्वं भावं प्रथयति यदाकर्णनवशात् न नः कर्णे भावी यममहिषघण्टाघणघणः।। 14.94
परित्रस्ताः पुण्यद्रवपतनवेगात् प्रथमतः क्षरद्भिः श्रीरङ्गक्षितिरमणपादावनि ! तदा । विदामासुर्देवा बलिमथनसं रम्भमनघैः प्रणादैस्ते सद्यः पदकमलविक्रान्तिपिशुनैः।। 14.95
स्वेषु स्वेषु पदेषु किं नियमयस्यष्टौ दिशामीश्वरान् स्वैरालापकथाः प्रवर्तयसि किं त्रय्या सहासीनया । रङ्गेशस्य समस्तलोकमहितं प्राप्ता पदाम्भोरुहं मा भैषीरिति मामुदीरयसि वा मञ्जुस्वनैः पादुके !।। 14.96
रङ्गे देवि ! रथाङ्गपाणिचरणस्वच्छन्दलीलासखि ! स्तोकस्पन्दितरम्यविभ्रमगतिप्रस्तावकं तावकम् । कालोपागतकालकिङ्करचमूहुङ्कारपारम्परी- दुर्वारप्रतिवावदूकमनघं श्रोष्यामि शिञ्जारवम्।। 14.97
त्वच्छिञ्जारवशर्करारससदास्वादात् सतामुन्मदा मातर्माधवपादुके ! बहुविदां प्रायः श्रुतिर्मुह्यति । सारासारसकृद्विमर्शनपरिम्लानाक्षरग्रन्थिभिः ग्रन्थैस्त्वामिह वर्णयाम्यहमतस्त्रासत्रपावर्जितः।। 14.98
तवाम्ब ! किल खेलतां गतिवशेन गर्भाश्मनां रमारमणपादुके ! किमपि मञ्जुभिः शिञ्जितैः । पदस्तुतिविधायिभिस्त्वदनुभावसिद्धान्तिभिः सयूथ्यकलहायितं श्रुतिशतं समापद्यते।। 14.99
क्षिपति मणिपादरक्षे ! नादैर्नूनं समाश्रितत्राणे । रङ्गेश्वरस्य भवती रक्षापेक्षाप्रतीक्षणविळम्बम्।। 14.100

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.