पादुकासहस्रम् यन्त्रिकापद्धतिः

पादुकासहस्रम्

यन्त्रिकापद्धतिः

उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम्।। 26.1
प्रसभं प्रतिरुध्य कण्टकादीन् भवती शौरिपदाम्बुजादधस्तात् । चरणावनि ! धारयत्यमुष्मिन् उचितच्छायमुपर्यपि प्रतीकम्।। 26.2
मुरभिन्मणिपादुके ! त्वदीयां अनघामङ्गुलियन्त्रिकामवैमि । स्वयमुन्नमितां प्रदेशिनीं ते परमं दैवतमेकमित्यृचन्तीम्।। 26.3
स्वदते मणिपादुके ! त्वदीया पदशाखायुगयन्त्रिका विचित्रा । परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्घमात्रा।। 26.4
अनुयातमनोरथा मुरारेः भवती केळिरथश्रियं दधाति । चरणावनि ! यन्त्रिका तवैषा तनुते कूबरसम्पदं पुरस्तात्।। 26.5
शङ्के भवत्याः सुभगं प्रतीकं रङ्गेशपादाङ्गुळिसङ्ग्रहार्थम् । त्राणाय पादावनि ! विष्टपानां आज्ञाकरीमङ्गुळिमुद्रिकां ते।। 26.6
अलङ्कृतं कर्णिकयोपरिष्टाद् उदग्रनाळं तव यन्त्रिकां शम् । पद्मापतेः पादसरोजलक्ष्म्याः प्रत्येमि पादावनि ! केळिपद्मम्।। 26.7
उपरि विनिहितस्य केशवाङ्घ्रेः उपरि पदावनि ! यन्त्रिकात्मिका त्वम् । इति तव महिमा लघूकरोति प्रणतसुरेश्वरशेखराधिरोहम्।। 26.8
नित्यं पदावनि ! निबद्धकिरीटशोभं पद्मालयापरिचितं पदमुद्वहन्त्याः । अङ्गीकरोति रुचिमङ्गुळियन्त्रिका ते साम्राज्यसं पदनुरूपमिवातपत्रम्।। 26.9
प्रथमा कलेव भवती चरणावनि ! भाति रङ्गचन्द्रमसः । शृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः।। 26.10

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.