पादुकासहस्रम् बहुरत्नपद्धतिः

पादुकासहस्रम्

बहुरत्नपद्धतिः

मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः । प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम्।। 16.1
मणिभिः सितरक्तपीतकृष्णैर्भवती काञ्चनपादुके ! विचित्रा । युगभेदविकल्पितं मुरारेः युगपद्दर्शयतीव वर्णभेदम्।। 16.2
नवरत्नविचित्रिता मुरारेः पदयोस्त्वं मणिपादुके ! विभासि । नवखण्डवती वसुन्धरेव प्रणयाज्जन्मभुवं समाश्रयन्ती।। 16.3
सहसा विनिवेद्य सापराधान् त्वदधीनस्वपदे मुकुन्दपादे । अरुणोपलसक्तमौक्तिकश्रीः स्मयमानेव विभासि पादुके ! त्वम्।। 16.4
बहुरत्नसमुद्भवं मयूखं तव मन्ये मणिपादुके ! मुरारेः । चरणोपगतं मयूरपिञ्छं मकुटारोहणसाहसं प्रमार्ष्टुम्।। 16.5
प्रभया हरिनीलमौक्तिकानां विकसन्त्या दिशसीव पादुके ! त्वम् । मधुभिच्चरणारविन्दलक्ष्म्याः स्रजमिन्दीवरपुण्डरीकबद्धाम्।। 16.6
तव माधवपादुके ! मणीनां प्रभया देवि ! सितासितारुणानाम् । वहते गिरिशस्य मौळिगङ्गा कुमुदेन्दीवरपद्मकाननानि।। 16.7
पृथग्विधानां द्युतिभिर्मणीनां त्वां पादुके ! लोहितशुक्लकृष्णाम् । विहारहेतोरिह रङ्गभर्तुः पादानुषक्तां प्रकृतिं प्रतीमः।। 16.8
तमालनीलद्युतिमिन्द्रनीलैः मुक्तानुविद्धां मणिपादुके ! त्वाम् । अवैमि रङ्गेश्वरकान्तिसिन्धोः वेलामविश्रान्तगतागतार्हाम्।। 16.9
अवैमि रङ्गेश्वरपादुकाभ्यां अकालकाल्यं विभवं विधातुम् । वज्रेन्द्रनीलव्यपदेशदृश्यं बन्दीकृतं नूनमहस्त्रियामम्।। 16.10
पदस्य गोप्त्री भवती मुरारेः मणिस्पृशा मौक्तिकरत्नभासा । अन्तर्दृशं साञ्जनया मुनीनां अनक्ति कर्पूरशलाकयेव।। 16.11
मुक्तामयूखप्रकरैः सुभद्रा कृष्णा महेन्द्रोपलरश्मिजालैः । मान्या मुरारेर्मणिपादुके ! त्वं विहारयुक्ता विजयं वृणोषि।। 16.12
विचित्रवर्णां मणिपादुके ! त्वां छन्दोमयीं सामनिबद्धगीतिम् । मुनीन्द्रजुष्ट् आं द्विपदां मुरारेः प्रत्यायिकां काञ्चिदृचं प्रतीमः।। 16.13
प्रसेदुषी गोत्रभिदः प्रणामैः पुष्णासि रङ्गेश्वरपादुके ! त्वम् । मणिप्रभासं वलनापदेशात् प्रायस्तदर्हाणि शरासनानि।। 16.14
शोणाश्मनां तव हरिन्मणिरश्मिभिन्नं बालातपं बलिविमर्दनपादरक्षे ! । श्यामीकृतं शुकशकुन्तगणप्रवेशात् शङ्के सतां किमपि शालिवनं विपक्वम्।। 16.15
सं भिद्यमानमणिविद्रुममौक्तिकश्रीः सैरन्ध्रिकेव भवती मणिपादरक्षे ! । प्रस्तौति रङ्गनृपतेश्चरणारविन्दे कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम्।। 16.16
आतन्वतीमसुरमर्दनपादरक्षे ! शुद्धान्तपक्ष्मळदृशां मदनेन्द्रजालम् । वैहारिकीं विविधरत्नमयूखलक्षात् मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम्।। 16.17
रत्नैर्व्यवस्थितसितासितशोणवर्णैः आलोकवद्भिरजहत् श्रुतिसन्निकर्षैः । द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ सन्दृश्यसे जननि ! सम्भृतनेत्रपङ्क्तिः।। 16.18
गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्ष्यात् दूर्वामधूकरचितं दुरितोपशान्त्यै । मातः ! स्वयं वहसि मुग्धधियां प्रजानां मङ्गळ्यमाल्यमिव माधवपादुके ! त्वम्।। 16.19
रङ्गाधिराजपदरक्षिणि ! राजते ते वज्रोपसङ्घटितमौक्तिकविद्रुमश्रीः । सक्ता चिरं मनसि सं यमिनां निवासात् सूर्येन्दुवह्निमयमण्डलवासनेव।। 16.20
आसक्तवासवशिलाशकलास्त्वदीयाः पद्मासहायपदरक्षिणि ! पद्मरागाः । प्रत्यक्षयन्ति कमपि भ्रमराभिलीनं पादारविन्दमकरन्दरसप्रवाहम्।। 16.21
अन्तः पुराणि समयेष्वभिगन्तुमेका रङ्गेशितुर्ज्ञपयसीव पदावनि ! त्वम् । मुक्तां शुजालमिळनाद्रुचिरैः प्रवाळैः बिम्बाधरं स्मितविशेषयुतं प्रियाणाम्।। 16.22
रङ्गेश्वरस्य मृगयोश्चरणावसक्तां रक्षः कपीन्द्रमकुटेषु निवेशयोग्याम् । मन्ये पदावनि ! निबद्धविचित्ररत्नां मायामृगस्य रचितामिव चर्मणा त्वाम्।। 16.23
बध्नासि रङ्गपतिविभ्रमपादुके ! त्वं मायाकिरातमकुटे नवबर्हमालाम् । आकृष्टवासवधनुश्शकलैर्मणीनाम् अन्योन्यसङ्घटितकर्बुरितैर्मयूखैः।। 16.24
अन्योन्यबन्धुरहरिन्मणिपद्मरागा रङ्गेश्वरस्य चरणावनि ! राजसे त्वम् । आत्मोपमानविभवाच्चरितार्थयन्ती शैलात्मजागिरिशयोरिव मूर्तिमेकाम्।। 16.25
तापत्रयप्रशमनाय समाश्रितानां सन्दर्शितारुणसितासितरत्नपङ्क्तिः । पुष्णासि रङ्गनृपतेर्मणिपादुके ! त्वं प्रायः सरोजकुमुदोत्पलकाननानि।। 16.26
देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः शौरेः पदाम्बुजरुचिं तव पद्मरागाः । अन्योन्यलब्धपरभागतया त्वमीषाम् आभाति कान्तिरपरा मणिपादरक्षे !।। 16.27
आकीर्णमौक्तिकहरिन्मणिपद्मरागाम् अम्भोजलोचनपदावनि ! भावये त्वाम् । तत्पादविश्रमजुषां श्रुतिसुन्दरीणां वर्णोपधानमिव मौळिनिवेशयोग्यम्।। 16.28
आसन्नवासवशिलाशकलास्त्वदीयाः पद्मेक्षणस्य पदरक्षिणि ! पद्मरागाः । सम्भावयन्ति समये क्वचिदुष्णभानोः सद्यः प्रसूतयमुनासुभगामवस्थाम्।। 16.29
मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः पङ्क्ती दृढे परमपूरुषपादरक्षे ! । मन्ये समाश्रितजनस्य तवानुभावात् उन्मोचिते सुकृतदुष्कृतशृङ्खले द्वे।। 16.30
उद्गीर्णगाढतमसो हरिनीलभङ्गाः ताराविशेषरुचिराणि च मौक्तिकानि । त्वत्सङ्गमात् सरसिजेक्षणपादरक्षे ! सं योजयन्ति निशया भवमौळिचन्द्रम्।। 16.31
विष्णोः पदेन घटिता मणिपादुके ! त्वं व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः । कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा कादम्बिनीव परितः स्फुटवारिबिन्दुः।। 16.32
भासा स्वया भगवतो मणिपादरक्षे ! मुक्तान्विता मरतकोपलपद्धतिस्ते । नित्यावगाहनसहं सकलस्य जन्तोः गङ्गान्वितं जनयतीव समुद्रमन्यम्।। 16.33
सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्ष्यात् त्वां नित्यमाश्रितवती मणिपादरक्षे ! । आदौ जनार्दनपदे क्षणमात्रलग्नाम् आसन्नमौक्तिकरुचा हसतीव गङ्गाम्।। 16.34
पर्यन्तसन्घटितभासुरपद्मरागाः पद्मोदरभ्रमरकान्तिमुषस्त्वदीयाः । त्वत्सं श्रयेण चरणावनि ! शक्रनीलाः पीताम्बरेण पुरुषेण तुलां लभन्ते।। 16.35
शङ्के पदावनि ! सदा परिचिन्वती त्वं रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् । अग्रे महोभिररुणोपलमौक्तिकानां प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम्।। 16.36
निर्गच्छता चरणरक्षिणि ! नीयमाना रङ्गेश्वरेण भवती रणदीक्षितेन । सूते सुरारिसुभटीनयनाम्बुजानां ज्यौत्स्नीं निशामिव सितासितरत्नभासा।। 16.37
मरकतहरिताङ्गी मेदुरा पद्मरागैः अभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः । कलयसि पदरक्षे ! कृष्णमेघप्रचारात् कनकसरिदनूपे शाद्वलं सेन्द्रकोपम्।। 16.38
विरचितसुरसिन्धोः विष्णुपादारविन्दात् समधिकमनुभावं पादुके ! दर्शयन्ती । वलभिदुपलमुक्तापद्मरागप्रकाशैः परिणमयसि नूनं प्राप्तशोणं प्रयागम्।। 16.39
विविधमणिमयूखैर्व्यक्तपक्षां विचित्रैः जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् । अनिशमविकलानां पादुके ! रङ्गभर्तुः चरणनखमणीनां चन्द्रिकामापिबन्तीम्।। 16.40
चरणकमलसेवासङ्गिनां रङ्गभर्तुः विनयगरिमभाजां वर्जितैरातपत्रैः । पुनरपि पदरक्षे ! पुष्यसि त्वं सुराणां बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम्।। 16.41
मरकतरुचिपत्रा मौक्तिकस्मेरपुष्पा स्फुटकिसलयशोभा भासुरैः पद्मरागैः । फलमखिलमुदारा रङ्गनाथस्य पादे कलयसि भवती नः कल्पवल्लीव काचित्।। 16.42
बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादात् निजशिरसि गिरीशो निक्षिपन् पादुके ! त्वाम् । स्मरति लळितमन्तर्लाळनीयं भवान्याः तरळघनकलापं षण्मुखस्यौपवाह्यम्।। 16.43
विविधमणिसमुत्थैः व्यक्तमापादयन्तीं दिवसरजनिसन्ध्यायौगपद्यं मयूखैः । उपनिषदुपगीतां पादुके ! रङ्गिणस्त्वाम् अघटितघटनार्हां शक्तिमालोचयामः।। 16.44
सकलमिदमवन्ध्ये शासने स्थापयन्ती मुरमथनपदस्था मौक्तिकादिप्रकारा । प्रकटयसि विशुद्धश्यामरक्तादिरूपान् फलपरिणतिभेदान् प्राणिनां पादुके ! त्वम्।। 16.45
प्रदिशति मुदमक्ष्णोः पादुके ! देहभाजां शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा । परिसरनिहितैस्ते पद्मरागप्रदीपैः घनतरपरिणद्धा कज्जळश्यामिकेव।। 16.46
कलयाऽपि हानिरहितेषु सदा तव मौक्तिकेषु परितः प्रथते । उपरज्यमानहरिणाङ्कतुला हरिपादुके ! हरिशिलामहसा।। 16.47
मरकतपत्रळा रुचिरविद्रुमपल्लविता पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः । उपवनदेवतेव चरणावनि ! रङ्गपतेः अभिलषतो विहारमभिगम्य पदं स्पृशसि।। 16.48
सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि ! त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे । प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते नवाम्भस्स्वाच्छन्द्यं नमदमरकोटीरमकरः।। 16.49
जनयसि पदावनि ! त्वं मुक्ताशोणमणिशक्रनीलरुचा । नखरुचिसन्ततिरुचिरां नन्दकनिस्त्रिं शसम्पदं शौरेः।। 16.50

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.