पादुकासहस्रम् समाख्यापद्धतिः

पादुका-सहस्रम्

समाख्यापद्धतिः

वन्दे विष्णुपदासक्तं तमृषिं ताञ्च पादुकाम् । यथार्था शठजित्सं ज्ञा मच्चित्तविजयाद्ययोः।। 2.1
द्रमिडोपनिषन्निवेशशून्यान् अपि लक्ष्मीरमणाय रोचयिष्यन् । ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः।। 2.2
नियतं मणिपादुके ! दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंश- प्रतिपत्त्यै परमाततान रूपम्।। 2.3
मुनिना मणिपादुके ! त्वया च प्रथिताभ्यां शठकोपसं ज्ञयैव । द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः।। 2.4
आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः । मञ्जुप्रणादां मणिपादुके ! त्वाम् तदेकनामानमनुस्मरन्ति।। 2.5
यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः । तस्यापि नामोद्वहनात् त्वयाऽसौ लघूकृतोऽभूच्छठकोपसूरिः।। 2.6
शय्यात्मना मधुरिपोरसि शेषभूता पादाश्रयेण च पुनर्द्विगुणीकृतं तत् । भूयोऽपि भागवतशेषतया तदेव व्यङ्क्तुं पदावनि ! शठारिपदं बिभर्षि।। 2.7
पद्येन देवि ! शठकोपमुनिस्तवासीत् तस्यापि नामवहनान्मणिपादुके ! त्वम् । शेषी बभूव युवयोरपि शेषशायी शेषं त्वशेषमपि शेषपदे स्थितं वः।। 2.8
विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा । नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात्ते प्राचीनानां श्रुतिपरिषदां पादुके ! पूर्वगण्या।। 2.9
शठकोप इति समाख्या तव रङ्गधुरीणपादुके ! युक्ता । सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती।। 2.10

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.