पादुकासहस्रम् वैताळिकपद्धतिः

पादुकासहस्रम्

वैताळिकपद्धतिः

नमस्ते पादुके ! पुं सां सं सारार्णवसेतवे । यदारोहस्य वेदान्ता वन्दिवैतालिकाः स्वयम्।। 9.1
उचितमुपचरिष्यन् रङ्गनाथ ! प्रभाते विधिशिवसनकाद्यान् बाह्यकक्ष्यानिरुद्धान् । चरणकमलसेवासौख्यसाम्राज्यभाजां प्रथमविहितभागां पादुकाम् आद्रियेथाः।। 9.2
पद्माजुष्टं भजतु चरणं पादुका लब्धवारा प्रत्यासन्नास्तव परिजनाः प्रातरास्थानयोग्याः । अर्धोन्मेषादधिकसुभगाम् अर्धनिद्रानुषङ्गां नाभीपद्मे तव नयनयोर्नाथ ! पश्यन्तु शोभाम्।। 9.3
उपनमति मुहूर्तं शेषसिद्धान्तसिद्धं तदिह चरणरक्षा रङ्गनाथ त्वयैषा । मृदुपदमधिरूढा मञ्जुभिः शिञ्जितैः स्वैः उपदिशतु जनानाम् उत्सवारम्भवार्ताम्।। 9.4
रङ्गाधीश ! मरुद्गणस्य मकुटादाम्नायबृन्दस्य वा प्रत्यानीय समर्पिता विधिमुखैर्वारक्रमादागतैः । वाहारोहणसं भृतं श्रमभरं सम्यग्विनेतुं क्षमा लीलासञ्चरणप्रिया स्पृशतु ते पादाम्बुजं पादुका।। 9.5
वृत्तं क्रमेण बहुधा नियुतं विधीनाम् अर्धं द्वितीयमिदम् अङ्कुरितं तवाह्नः । नीलासखीभिरुपनीय निवेश्यमाना मङ्क्तुं प्रभो ! त्वरयते मणिपादुका त्वाम्।। 9.6
दिव्याप्सरोभिरुपदर्शितदीपवर्गे रङ्गाधिराज ! सुभगे रजनीमुखेऽस्मिन् । सं रक्षिणी चरणयोः सविलासवृत्तिः नीराजनासनमसौ नयतु स्वयं त्वाम्।। 9.7
आसनादुचितम् आसनान्तरं रङ्गनाथ ! यदि गन्तुमीहसे । सन्नतेन विधिना समर्पितां सप्रसादमधिरोह पादुकाम्।। 9.8
परिजनवनिताभिः प्रेषितः प्राञ्जलिस्त्वां प्रणमति मदनोऽयं देव ! शुद्धान्तदासः । फणिपतिशयनीयं प्रापयित्री सलीलं पदकमलमियं ते पादुका पर्युपास्ताम्।। 9.9
इति निगमवन्दिवचसा समये समये गृहीतसङ्केतः । अभिसरति रङ्गनाथः प्रतिपदभोगाय पादुके ! भवतीम्।। 9.10

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.