पादुकासहस्रम् काञ्चनपद्धतिः

पादुकासहस्रम्

काञ्चनपद्धतिः

कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् । पदार्हां पादुकां शौरेः पद एव निवेशिताम्।। 22.1
मधुजित्तनुकान्तितस्कराणां जलदानामभयं विधातुकामा । चपलेव तदङ्घ्रिमाश्रयन्ती भवती काञ्चनपादुके ! विभाति।। 22.2
निकषीकृतरम्यकृष्णरत्ना भवती काञ्चनसं पदं व्यनक्ति । परिपुष्यति पादुके ! यदीक्षा सहसा नः समलोष्टकाञ्चनत्वम्।। 22.3
सुरभिर्निगमैः समग्रकामा कनकोत्कर्षवती पदावनि ! त्वम् । दिशसि प्रतिपन्नमाधवश्रीः अनिशोन्निद्रमशोकवैभवं नः।। 22.4
सति वर्णगुणे सुवर्णजातेः जगति ख्यातमसौरभादवर्णम् । श्रुतिसौरभशालिना स्वहेम्ना भवती शौरिपदावनि ! व्युदास्थत्।। 22.5
प्रतिपन्नमयूरकण्ठधाम्ना परिशुद्धेन पदावनि ! स्वकेन । कमलास्तनभूषणोचितं तत् भवती रत्नमलङ्करोति हेम्ना।। 22.6
कान्त्या परं पुरुषमाप्रणखात् सुवर्णं कर्तुं क्षमा त्वमसि काञ्चनपादरक्षे ! । अन्यादृशीं दिशसि या विनतस्य दूराद् आरग्वधस्तबकसम्पदमिन्दुमौळेः।। 22.7
चन्द्राकृतिः कथमकल्पयथास्तदानीं वैमानिकप्रणयिनीवदनाम्बुजानाम् । विक्रान्तिकालविततेन निजेन धाम्ना बालातपं बलिविमर्दनपादुके ! त्वम्।। 22.8
लेभे तदाप्रभृति नूनमियं भवत्याः कान्त्या कवेरतनया कनकापगात्वम् । यावन्मुकुन्दपदहेमपदावनि ! त्वं पुण्यं विभूषितवती पुळिनं तदीयम्।। 22.9
चित्रं सरोजनिलयासहितस्य शौरेः वासोचितानि चरणावनि ! सं विधित्सोः । सद्यो विकासमुपयान्ति समाधिभाजां चन्द्रातपेन तव मानसपङ्कजानि।। 22.10
त्वय्येव पादमधिरोप्य नवं प्रवाहं नाथे पदावनि ! निशामयितुं प्रवृत्ते । आत्मीयकाञ्चनरुचा भवती विधत्ते हेमारविन्दभरितामिव हेमसिन्धुम्।। 22.11
विहरति पुळिनेषु त्वत्सखे रङ्गनाथे कनकसरिदियं ते पादुके ! हेमधाम्ना । वहति सलिलकेळीस्रस्तचोळावरोध- स्तनकलशहरिद्रापङ्कपिङ्गामवस्थाम्।। 22.12
सुरभिनिगमगन्धा सौम्यपद्माकरस्था कनककमलिनीव प्रेक्ष्यसे पादुके ! त्वम् । भ्रमर इव सदा त्वां प्राप्तनानाविहारः शतमखमणिनीलः सेवते शार्ङ्गधन्वा।। 22.13
कनकरुचिरवर्णां पादुके ! सह्यसिन्धुः श्रियमिव महनीयां सिन्धुराजस्य पत्नी । स्वयमिह सविधस्था सौम्यजामातृयुक्ताम् उपचरति रसेन त्वामपत्याभिमानात्।। 22.14
अनुकलमुपजीव्या दृश्यसे निर्जराणां त्रिपुरमथनमौळौ शेखरत्वं दधासि । प्रतिपदमधिगम्य प्राप्तशृङ्गासि शौरेः तदपि चरणरक्षे ! पूर्णचन्द्राकृतिस्त्वम्।। 22.15
कनकमपि तृणं ते मन्वते वीतरागाः तृणमपि कनकं ते जानते त्वत्प्रकाशैः । मधुरिपुपदरक्षे ! यत् त्वदर्थोपनीतान् परिणमयसि हैमान् देवि ! दूर्वाङ्कुरादीन्।। 22.16
विशुद्धिमधिगच्छति ज्वलनसङ्गमात् काञ्चनं विदन्ति च जगन्ति तन्न खलु तद्विपर्यस्यति । कथं कनकपादुके ! कमललोचने साक्षिणि त्वयैव परिशुद्धता हुतभुजोऽपि जाघट्यते।। 22.17
तारासङ्गप्रथितविभवां चारुजाम्बूनदाभां त्वामारूढस्त्रिदशमहितां पादुके ! रङ्गनाथः । सञ्चारिण्यां सुरशिखरिणस्तस्थुषा मेखलायां धत्ते मत्तद्विरदपतिना साम्यकक्ष्यां समीक्ष्याम्।। 22.18
कनकरुचिरा काव्याख्याता शनैश्चरणोचिता श्रितगुरुबुधा भास्वद्रूपा द्विजाधिपसेविता । विहितविभवा नित्यं विष्णोः पदे मणिपादुके ! त्वमसि महती विश्वेषां नः शुभा ग्रहमण्डली।। 22.19
प्रज्वलितपञ्चहेतिर्हिरण्मयीं त्वां हिरण्यविलयार्हः । आवहतु जातवेदाः श्रियमिव नः पादुके ! नित्यम्।। 22.20

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.