30 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः त्रिंशः सर्गः

अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ ।

देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ।। 1.30.1 ।।

सुबाहुमारीचप्रभृतिदुष्टनिग्रहस्त्रिंशे अथ तावित्यादि । देशकालज्ञाविति हेतुगर्भम् । देशकालज्ञत्वादुचिते देशे उचिते काले चाब्रूताम् ।। 1.30.1 ।।

भगवन् श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।

संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम् ।। 1.30.2 ।।

भगवन्निति । संरक्षणीयौ निवारणीयौ । धातूनामनेकार्थत्वात् विपरीतलक्षणा वा । यद्वा इष्टप्राप्तिरनिष्टनिवृत्तिश्च रक्षणम् । अत्र अनिष्टनिवृत्तिः तत्क्षणं स कालः । नातिवर्तेत अज्ञातो नातिक्रामेत् ।। 1.30.2 ।।

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।

सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ।। 1.30.3 ।।

एवमिति । युयुत्सया योद्धुमिच्छया । प्रशशंसुः प्रोचुः ।। 1.30.3 ।।

अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।

दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ।। 1.30.4 ।।

अद्येति । रक्षतमिति लोण्मध्यमपुरुषद्विवचनम् । एतद्दिनमारभ्य षड्रात्रपर्यन्तं मुनिर्मौनित्वं गमिष्यति, अतो वयं वदाम इत्यर्थः ।। 1.30.4 ।।

तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।

अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ।। 1.30.5 ।।

ताविति । षडहोरात्रं षण्णामहोरात्राणां समाहारः षडहोरात्रम् तत् ।। 1.30.5 ।।

उपासाञ्चक्रतुर्वीरौ यत्तौ परमधन्विनौ ।

ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ।। 1.30.6 ।।

उपासाञ्चक्रतुरिति । उपासाञ्चक्रतुः ऊषतुः । यत्तौ सन्नद्धौ । परमं धनुर्ययोस्तौ परमधन्विनौ । व्रीह्यादित्वादिनिः ।। 1.30.6 ।।

अथ काले गते तस्मिन् षष्ठे ऽहनि समागते ।

सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ।। 1.30.7 ।।

अथेति । काले पञ्चदिनात्मके गते । तस्मिन् प्रधाने अहनि सुत्यादिने । समाहितः एकाग्रचित्तः । अत्राद्यप्रभृति षड्रात्रमित्युक्त्या पूर्वसर्गे तत्पूर्वदिने दीक्षाप्रवेशोक्त्या च सप्तरात्रनिर्वर्त्यः सत्रविशेषो ऽयमिति गम्यते ।। 1.30.7 ।।

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।

प्रजज्वाल ततो वेदिस्सोपाध्यायपुरोहिता ।। 1.30.8 ।।

रामस्येति । वेदिप्रज्वलनमुत्पातो राक्षसागमसूचकः । उपाध्यायः विश्वामित्रः । पुरोहिता ऋत्विजः ।। 1.30.8 ।।

सदर्भचमसस्रुक्का ससमित्कुसुमोच्चया ।

विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ।। 1.30.9 ।।

एतद्विवृणोति सदर्भेति । चमसं नाम पानपात्रम् । स्रुक् होमपात्रम् । उच्चयः समूहः । कुसुमोच्चयो ऽलङ्कारार्थः ।। 1.30.9 ।।

मन्त्रवच्च यथान्यायं यज्ञो ऽसौ सम्प्रवर्तते ।

आकाशे च महान् शब्दः प्रादुरासीद्भयानकः ।। 1.30.10 ।।

मन्त्रवदिति । ननु रक्षोघ्नमन्त्रजपे क्रियमाणे कथं राक्षसागमनप्रसक्तिः ? न कथञ्चित्, किन्तु दूरत एवाकाशे मेघवद्रुधिरं ववर्षुः । तदिदमाह आकाश इति । भयानकः भयङ्करः ।। 1.30.10 ।।

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।

तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ।। 1.30.11 ।।

आवार्येति । प्रावृषि वर्षाकाले निर्गतो मेघो यथातथाभ्यधावताम् ।। 1.30.11 ।।

मारीचश्च सुबाहुश्च तयोरनुचराश्च ये ।

आगम्य भीमसङ्काशा रुधिरौघमवासृजन् ।। 1.30.12 ।।

मारीच इति । भीमसङ्काशाः भयङ्कराः ।। 1.30.12 ।।

सा तेन रुधिरौघेण वेदिर्जज्वाल मण्डिता ।

सहसा ऽभिद्रुतो रामस्तानपश्यत्ततो दिवि ।। 1.30.13 ।।

सेति । अभिद्रुतः अभिमुखं धावन् ।। 1.30.13 ।।

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।

लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ।। 1.30.14 ।।

ताविति स्वष्टम् ।। 1.30.14 ।।

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।

मानवास्त्रसमाधूताननिलेन यथा घनान् ।। 1.30.15 ।।

पश्येति । पिशिताशनान् मांसभक्षकान् । एतद्विधूननार्थं मानवास्रं प्रयोक्ष्य इति भावः ।। 1.30.15 ।।

मानवं परमोदारमस्त्रं परमभास्वरम् ।

चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ।। 1.30.16 ।।

मानवमिति । अत्रादावित्युक्त्वेत्युपस्कार्यम् । ननु सर्वराक्षसेष्वस्त्रप्रयोगं प्रतिज्ञाय मारीचोरसि तत्प्रयोगः कथमिति चेन्न पूर्वश्लोके राक्षसशब्दस्य मारीचमात्रपरत्वात् ।। 1.30.16 ।।

स तेन परमास्त्रेण मानवेन समाहतः ।

सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ।। 1.30.17 ।।

स इति । सागरसम्प्लवे समुद्रपूरे । अत्र गायत्रीद्वितीयाक्षरं सः ।। 1.30.17 ।।

विचेतनं विघूर्णन्तं शीतेषु बलताडितम् ।

निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ।। 1.30.18 ।।

विचेतनमिति । शीतेषु शब्दो ऽवयववृत्त्या मानवास्त्रे वर्तते । दृश्य दृष्ट्वा । मारीचस्य प्राणरक्षणं भाविकार्यान्तरसाधनाय ।। 1.30.18 ।।

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।

राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ।। 1.30.19 ।।

इमानिति । वधप्रयोजकानि निर्घृणत्वादीनि ।। 1.30.19 ।।

सङ्गृह्यास्त्रं ततो रामो दिव्यमाग्नेयमद्भुतम् ।

सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ।। 1.30.20 ।।

सङ्गृह्येति । अद्भुतं यथातथा चिक्षेप ।। 1.30.20 ।।

शेषान् वायव्यमादाय निजघान महायशाः ।

राघवः परमोदारो मुनीनां मुदमावहन् ।। 1.30.21 ।।

शेषानिति । निजघान हिंसितवान् ।। 1.30.21 ।।

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।

ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ।। 1.30.22 ।।

स इति । पुरा विजये असुरविजये ।। 1.30.22 ।।

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।

निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ।। 1.30.23 ।।

अथेति । निरीतिकाः निर्बाधाः ।। 1.30.23 ।।

कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।

सिद्धाश्रममिदं सत्यं कृतं राम महायशः ।। 1.30.24 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ।। 30 ।।

कृतार्थ इति । गुरुवचः पितृवचः ।। 1.30.24 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिंशः सर्गः ।। 30 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.