51 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

एकपञ्चाशः सर्गः

(विश्वामित्रवृन्तातः)

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।

हृष्टरोमा महातेजाः शतानन्दो महातपाः ।। 1.51.1 ।।

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।

रामसन्दर्शनादेव परं विस्मयमागतः ।। 1.51.2 ।।

अथाचार्यवैभवस्य ज्ञेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गैः । तस्येत्यादिद्वौ । हृष्टरोमा सञ्जातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तो ऽभूदित्यर्थः ।। 1.51.1,2 ।।

स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ ।

शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ।। 1.51.3 ।।

स इति । निषण्णावित्यस्य विवरणं सुखासीनाविति ।। 1.51.3 ।।

अपि ते मुनिशार्दूल मम माता यशस्विनी ।

दर्शिता राजपुत्राय तपोदीर्घमुपागता ।। 1.51.4 ।।

स्वमातरि रामकृतानुग्रहस्य श्रुतस्य विस्मयावहतया पुनः पृच्छति–अपीत्यादि । अपिः प्रश्ने । ते त्वया । दीर्घं तप उपागता पूर्वोक्तभस्मशायित्वादिलक्षणं तपः प्राप्ता । अनेन पाषाणीभूयस्थितेति पक्षो न वाल्मीकेः ।। 1.51.4 ।।

अपि रामे महातेजा मम माता यशस्विनी ।

वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ।। 1.51.5 ।।

अपीति । रामे रामविषये । वन्यैः कन्दमूलफलादिभिः । अनेन पूर्वमपि वन्यैरेतस्य जीवनमिति गम्यते । सर्वदेहिनां पूजार्ह इत्यनेन परत्वं व्यञ्जितम् ।। 1.51.5 ।।

अपि रामाय कथितं यथावृत्तं पुरातनम् ।

मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ।। 1.51.6 ।।

अपीति । हे महातेजः विश्वामित्र मम मातुर्विषये दैवेन इन्द्रेण विधिना वा । दुरनुष्ठितं दुरनुष्ठानरूपम् । पुरातनं वृत्तं चरितम् । यथा यथावत् । कथितं चापि कथितं किम् ।। 1.51.6 ।।

अपि कौशिक भद्रं ते गुरुणा मम सङ्गता ।

माता मम मुनिश्रेष्ठ रामसन्दर्शनादितः ।। 1.51.7 ।।

अपीति । गुरुणा पित्रा । इतः अस्मादुपस्थिताद्रामसन्दर्शनात् । यद्वा रामसन्दर्शनादितः रामसन्दर्शनादिना । तृतीयार्थे तसिः । पूजा अपिशब्दार्थः ।। 1.51.7 ।।

अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।

इहागतो महातेजाः पूजां प्राप्तो महात्मनः ।। 1.51.8 ।।

अपीति । इह अस्मदाश्रमे । आगतः महातेजा गुरुः । महात्मनः रामात् पूजां अहल्यालाभरूपाम् ।

अपिप्राप्तः ।। 1.51.8 ।।

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।

इहागतेन रामेण प्रयतेनाभिवादितः ।। 1.51.9 ।।

अपीति । शान्तेन कोपरहितेन मनसोपलक्षितो गुरुः । इह अस्मदाश्रमे । आगतेन प्रयतेन मनःसक्तिरूपयत्नवता । रामेण अभिवादितः किम् ।। 1.51.9 ।।

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।

प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ।। 1.51.10 ।।

तच्छ्रुत्वेति ।। 1.51.10 ।।

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।

सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ।। 1.51.11 ।।

नेति । नातिक्रान्तं मया समयातिक्रमो न कृतः । समये यत्कर्तव्यं तत्कृतम् । तदेवाह सङ्गतेति । नातिक्रान्तमित्यस्य विवरणं यत्कर्तव्यमिति । तस्य विवरणं सङ्गतेति । भार्गवेण जमदग्निना । रेणुका परशुराममातेवेति भावः ।। 1.51.11 ।।

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।

शतानन्दो महातेजा रामं वचनमब्रवीत् ।। 1.51.12 ।।

तदिति ।। 1.51.12 ।।

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।

विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ।। 1.51.13 ।।

स्वागतमिति । दिष्ट्या दैवयोगेन ।। 1.51.13 ।।

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।

विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ।। 1.51.14 ।।

विश्वामित्रं स्तौति–अचिन्त्येत्यादि । तपसा ब्रह्मर्षिः तपसा प्राप्तब्रह्मर्षिभावः । परमां गतिं तव परमहितप्रदम् । वेत्सीत्यत्र काकुरनुसन्धेया ।। 1.51.14 ।।

नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश्चन ।

गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ।। 1.51.15 ।।

एतदेवाह–नास्तीति । धन्यत्वे हेतुः गोप्तेति । येन कुशिकपुत्रेण ।। 1.51.15 ।।

श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।

यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ।। 1.51.16 ।।

श्रूयतामिति । बलं तपोबलम् । यथा यादृश्ाम्, वृत्तं चरित्रं च । यथा यादृशं तथा तत्सर्वं मे मत्तः

शृणु ।। 1.51.16 ।।

राजाभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।

धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ।। 1.51.17 ।।

राजेति ।। 1.51.17 ।।

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।

कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ।। 1.51.18 ।।

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः ।

गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ।। 1.51.19 ।।

विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।

बहुवर्षसहस्राणि राजा राज्यमकारयत् ।। 1.51.20 ।।

कस्य राज्ञः पुत्र इत्यत्राह–प्रजापतीत्यादिश्लोकत्रयम् । पालयामासेत्यस्य विवरणं बह्विति ।। 1.51.1820 ।।

कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।

अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ।। 1.51.21 ।।

नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।

आश्रमान् क्रमशो राम विचरन्नाजगाम ह ।। 1.51.22 ।।

वसिष्ठस्याश्रमपदं नानावृक्षसुमाकुलम् ।

नानामृगगणाकीर्णं सिद्धचारणसेवितम् ।। 1.51.23 ।।

देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।

प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ।। 1.51.24 ।।

ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।

तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ।। 1.51.25 ।।

अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।

फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ।। 1.51.26 ।।

ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।

अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ।। 1.51.27 ।।

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।

ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ।। 1.51.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ।। 51 ।।

कदाचिदित्याद्यष्टौ श्लोकाः । वरूथिनीं चतुरङ्गबलम् । योजयित्वा उपस्थाप्य । प्रशान्तत्वविशेषणाय पुनर्हरिणोपादानम् । अब्भक्षैः अम्मात्रभक्षैः । दान्तैर्नियतमनस्कैः । वालखिल्याः ब्रह्मणो वालजा ऋषयः । वैखानसास्तन्नखजाः, “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः । वसिष्ठाश्रमवैभववर्णनम् एवम्भूतेनापि सम्मानितो विश्वामित्र इति तस्य वैभवकथनार्थम् ।। 1.51.2128 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकपञ्चाशः सर्गः ।। 51 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.