47 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

सप्तचत्वारिंशः सर्गः

सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।

सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ।। 1.47.1 ।।

सप्तधेत्यादि । दुराधर्षं दुर्जयम् ।। 1.47.1 ।।

ममापराधाद् गर्भो ऽयं सप्तधा विफलीकृतः ।

नापराधो ऽस्ति देवेश तवात्र बलसूदन ।। 1.47.2 ।।

ममेति । अपराधात् प्रमादात् । विफलीकृतः शकलीकृतः ।। 1.47.2 ।।

प्रियं तु कर्तुमिच्छामि मम गर्भविपर्यये ।

मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ।। 1.47.3 ।।

प्रियं त्विति । गर्भविपर्यये उपहतगर्भविषये । प्रियं श्रेयः कर्तुमिच्छामि । तदेव श्रेय आह–मरुतामिति । सप्तानां मरुतां वातस्कन्धानाम् इमे सप्तभागाः स्थानपालाः लोकपालाः भवन्तु । सप्तमरुतश्चोक्ताः– “गगनस्पर्शनो वायुरनिलश्च तथापरः । प्राणः प्राणेश्वरो जीव इत्येते सप्त मारुताः ।।” इति । विष्णुपुराणे तु “आवहप्रवहसंवहोद्वहविवहपरिवहपरावहाः सप्तमारुताः” इत्युक्तम् ।। 1.47.3 ।।

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक ।

मारुता इति विख्याता दिव्यरूपा ममात्मजाः ।। 1.47.4 ।।

वातेति । वातस्कन्धाः वातस्कन्धाभिमानिदेवताः । मरुदभिमानिदेवतात्वान्मारुता इति विख्याताः । त्वत्कृतेन मारुद इत्युच्चारणेन इति विख्याताः । पृषोदरादित्वाद्वर्णव्यत्यय इत्याहुः ।। 1.47.4 ।।

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः ।

दिवि वायुरिति ख्यातस्तृतीयो ऽपि महायशाः ।। 1.47.5 ।।

सप्तमरुतः कुत्र वर्त्तन्ते तेषां स्थानपालनं च कथमित्यत्राह–ब्रह्मेति । दिवि अन्तरिक्षे विष्णुपदाख्ये विष्णुलोके । चरत्वित्यनुषङ्गः ।। 1.47.5 ।।

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।

सञ्चरिष्यन्तु भद्रं ते देवभूता ममात्मजाः ।

त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः ।। 1.47.6 ।।

चत्वार इति सार्धश्लोकः ।। 1.47.6 ।।

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरन्दरः ।

उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः ।। 1.47.7 ।।

तस्या इति । दितिगर्भखण्डनेन सहस्राक्षत्वादीनि सिद्धानीति भावः ।। 1.47.7 ।।

सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।

विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः ।। 1.47.8 ।।

सर्वमिति । यथोक्तमित्यस्य विवरणं विचरिष्यन्तीति ।। 1.47.8 ।।

एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।

जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम् ।। 1.47.9 ।।

एवमिति । नः अस्माभिरित्यर्थः । “क्तस्य च वर्तमाने” इति षष्ठी ।। 1.47.9 ।।

एष देशस्स काकुत्स्थ महेन्द्राध्युषितः पुरा ।

दितिं यत्र तपस्सिद्धामेवं परिचचार सः ।। 1.47.10 ।।

प्रकृतमुपसंहरति–एष इति । स एष इत्यन्वयः । सः इन्द्रः ।। 1.47.10 ।।

इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ।

अलम्बुसायामुत्पन्नो विशाल इति विश्रुतः ।। 1.47.11 ।।

तेन चासीदिह स्थाने विशालेति पुरी कृता ।

विशालस्य सुतो राम हेमचन्द्रो महाबलः ।। 1.47.12 ।।

सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ।

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः ।। 1.47.13 ।।

अथ कतरो राजवंश इति द्वितीयप्रश्नस्योत्तरमाह–इक्ष्वाकोरित्यादिना ।। 1.47.1113 ।।

धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ।

सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।। 1.47.14 ।।

कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ।

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।। 1.47.15 ।।

धूम्रेति । सृञ्जयः समपद्यत सृञ्जयनामा आसीत् ।। 1.47.14,15 ।।

सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ।। 1.47.16 ।।

सोमदत्तस्येति अर्द्धमेकम् ।। 1.47.16 ।।

तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।

आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ।। 1.47.17 ।।

“उपान्वध्याङ्वसः” इत्याधारस्य कर्मत्वम् ।। 1.47.17 ।।

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।

दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ।। 1.47.18 ।।

कथं कतिपयैरेव पुरुषैरिदानीमिक्ष्वाकुवंश इत्यत्राह–इक्ष्वाकोरिति । विशाला निवास एषां ते वैशालिकाः । कुमुदादित्वात् ठक् । विशालप्रार्थनमिक्ष्वाकुप्रसादनिमित्तम् ।। 1.47.18 ।।

इहाद्य रजनीं राम सुखं वत्स्यामहे वयम् ।

श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ।। 1.47.19 ।।

इहेति । वत्स्यामहे । आर्षमात्मनेपदम् ।। 1.47.19 ।।

सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।

श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ।। 1.47.20 ।।

सुमतिरिति । प्रत्युद्गच्छत् प्रत्युदगच्छत् ।। 1.47.20 ।।

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।

प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ।। 1.47.21 ।।

पूजां चेति ।। 1.47.21 ।।

धन्यो ऽस्म्यनुगृहीतो ऽस्मि यस्य मे विषयं मुनिः ।

सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ।। 1.47.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ।। 47 ।।

धन्य इति । विषयं स्थानं दर्शनं च प्राप्त इत्यनुषङ्गः । मया सदृश इति शेषः ।। 1.47.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ।। 47 ।। 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.