09 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः

वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः ।

पितुर्बहुमतो नित्यं ममापि च तथा पुरा ।। 4.9.1 ।।

अथ वाल्यपराधवृत्तान्तो नवमे वाली नामेत्यादिषड्विंशतिः श्लोकाः ।। 4.9.1 ।।

पितर्युपरते ऽस्माकं ज्येष्ठो ऽयमिति मन्त्रिभिः ।

कपीनामीश्वरो राज्ये कृतः परमसम्मतः ।। 4.9.2 ।।

पितरीति । अयं ज्येष्ठः । अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः ।। 4.9.2 ।।

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।

अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ।। 4.9.3 ।।

पितृपैतामहं स्वपितुः ऋक्षरजसः पित्रा ब्रह्मणा तस्मै दत्तत्वात् ।। 4.9.3 ।।

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः ।

तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा ।। 4.9.4 ।।

दुन्दुभेः पूर्वजः अग्रजः । सुतः मयस्येति शेषः । वक्ष्यत्युत्तरकाण्डे मयः “मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ।” इति । तेन मायाविना तस्य वालिनः स्त्रीकृतं स्त्रीनिमित्तं महद्वैरमस्तीति पुरा विश्रुतम् ।। 4.9.4 ।।

स तु सुप्तजने रात्रै किष्किन्धाद्वारमागतः ।

नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ।। 4.9.5 ।।

सुप्तजने सुप्तः जनो यस्मिन् रात्र्यंशे स सुप्तजनः, अर्धरात्र इत्यर्थः ।। 4.9.5 ।।

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।

श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ।। 4.9.6 ।।

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।

वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ।। 4.9.7 ।।

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ।

ततो ऽहमपि सौहार्दान्निःसृतो वालिना सह ।। 4.9.8 ।।

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थिम् ।

असुरो जातसन्त्रासः प्रदुद्राव ततो भृशम् ।। 4.9.9 ।।

भैरवस्वनं भैरवस्वनरूपं नर्दितं गर्जितम् ।। 4.9.69 ।।

तस्मिन् द्रवति सन्त्रस्ते ह्यावां द्रुततरं गतौ ।

प्रकाशश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ।। 4.9.10 ।।

तस्मिन्निति । उद्गच्छता उदयमानेन ।। 4.9.10 ।।

स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।

प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ।। 4.9.11 ।।

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशंगतः ।

मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ।। 4.9.12 ।।

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।

यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ।। 4.9.13 ।।

आसाद्य बिलद्वारमिति शेषः ।। 4.9.1113 ।।

मया त्वेतद्वचः श्रुत्वा याचितः स परन्तपः ।

शापयित्वा तु मां पद्भ्यां प्रविवेश बिलं महत् ।। 4.9.14 ।।

याचितः सह प्रवेशनमिति शेषः । पद्भ्यां स्वपदाभ्याम् । “श्लाघह्नुस्थाशपां ज्ञीप्स्यमानः ।” इति चतुर्थी ।। 4.9.14 ।।

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।

स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ।। 4.9.15 ।।

तस्य प्रविष्टस्य तस्मिन् प्रविष्टे साग्रः सम्पूर्णः स कालः संवत्सरः । ममापि संवत्सरो गत इत्यर्थः ।। 4.9.15 ।।

अहं तु नष्टं ज्ञात्वा तं स्नेहादागतसम्भ्रमः ।

भ्रातरं न च पश्यामि पापाशङ्कि च मे मनः ।। 4.9.16 ।।

अहं तं नष्टं ज्ञात्वा साग्रसंवत्सरमदृष्टं बुद्ध्वा स्नेहादागतसम्भ्रमो ऽभवम् । भ्रातरं च न पश्यामि नापश्यम् । ततः मे मनः पापाशङ्कि तन्मरणाशङ्कि जातम् ।। 4.9.16 ।।

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् ।

सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ।। 4.9.17 ।।

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।

निरस्तस्य च सङ्ग्रामे क्रोशतो निस्वनो गुरोः ।। 4.9.18 ।।

रक्तं रक्तवर्णम् ।। 4.9.17,18 ।।

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।

पिधाय च बिलद्वारं शिलया गिरिमात्रया ।

शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ।। 4.9.19 ।।

चिह्नैः मरणकालिकस्वरैः ।। 4.9.19 ।।

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।

ततो ऽहं तैः समागम्य सम्मतैरभिषेचितः ।। 4.9.20 ।।

राज्यं प्रशासतस्तस्य न्यायतो मम राघव ।

आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ।। 4.9.21 ।।

अभिषिक्तं तु मां दृष्ट्वा वाली संरक्तलोचनः ।

मदीयान् मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ।। 4.9.22 ।।

तत्त्वं यथार्थं वालिमरणं गूहमानस्य प्रच्छादयतः मे मत्तः यत्नतः बहुयत्नेन स्वविषयशापादिना श्रुतमासीत् ।। 4.9.2022 ।।

निग्रहे ऽपि समर्थस्य तं पापं प्रति राघव ।

न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता ।। 4.9.23 ।।

पापम् अज्ञानकृतमिति सान्त्वनेपि धिक्करणात् पापिष्ठं तं प्रति निग्रहे समर्थस्य, प्रकृतिबलसम्पन्नत्वादिति भावः । यन्त्रिता नियमिता ।। 4.9.23 ।।

हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा ।

मानयंस्तं महात्मानं यथावच्चाभ्यवादयम् ।। 4.9.24 ।।

उक्ताश्च नाशिषस्तेन सन्तुष्टेनान्तरात्माना ।। 4.9.25 ।।

प्रविवेश पुरमित्युक्त्या मन्त्रिबन्धनादिकं पुराद्वहिरिति ज्ञेयम् ।। 4.9.24,25 ।।

नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो ।

अपि वाली मम क्रोधान्न प्रसादं चकार सः ।। 4.9.26 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः ।। 9 ।।

नत्वेति । मम क्रोधान्मयि कोपात् ।। 4.9.26 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने नवमः सर्गः ।। 9 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.