50 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः

सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान् कपिः ।

विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ।। 4.50.1 ।।

सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तथा ।

विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ।। 4.50.2 ।।

अथ ऋक्षबिले स्वयम्प्रभादर्शनं पञ्चाशे सहेत्यादि । नगेन्द्रस्य शार्दूलजुष्टेषु विषमेषु विषमप्रदेशु शिलाः महाप्रस्रवणेषु सरितश्च विचिनोतिस्मेति पूर्वेणान्वयः ।। 4.50.1,2 ।।

आसेदुस्तस्य शैलस्य कोटिं दक्षिणपश्चिमाम् ।

तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ।। 4.50.3 ।।

कालः सुग्रीवोक्तमासः । “मासः पूर्णो बिलस्थानाम्” इत्युत्तरत्राङ्गदवचनस्यबिल एवान्यो मासो गत इत्यर्थो वक्ष्यते ।। 4.50.3 ।।

स हि देशो दुरन्वेषो गुहागहनवान् महान् ।। 4.50.4 ।।

ननु विचेतव्यप्रदेशेषु बहुषु विद्यमानेषु कथमत्रैव मासं क्षपितवन्त इत्याशङ्क्याह स हीति ।। 4.50.4 ।।

तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ।

परस्परेण हनुमानन्योन्यस्याविदूरतः ।। 4.50.5 ।।

तत्रेति । सङ्गमय्येत्यध्याहार्यम् । वायुसुतः हनुमान् । अन्योन्यस्याविदूरतः परस्परेण सङ्गमय्य सर्वं पर्वतं विचिनोति स्मेति सम्बन्धः ।। 4.50.5 ।।

गजो गवाक्षो गवयः शरभो गन्धमादनः ।

मैन्दश्च द्विविदश्चैव सुषेणो जम्बवान्नलः ।। 4.50.6 ।।

अङ्गदो युवराजश्च तारश्च वनगोचरः ।

गिरिजालावृतान्देशान् मार्गित्वा दक्षिणां दिशम् ।

विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ।। 4.50.7 ।।

गज इत्यादि । चकाराद्धनूमांश्च । गजादयः गिरिजालावृतान् देशान्मार्गित्वा ततो दक्षिणां दिशं विचिन्वन्तः तत्र विवृतं विस्तृतं बिलं ददृशुरिति सम्बन्धः ।। 4.50.6,7 ।।

दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।

क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः ।

अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ।। 4.50.8 ।।

दानवेन मयेन । ऋक्षविलं नाम ऋक्षबिलमिति प्रसिद्धम् । महाबिलं ददृशुरिति पुनरुक्तिर्गुणान्तरविधानाय ।। 4.50.8 ।।

ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन् ।

जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ।। 4.50.9 ।।

निष्क्रमन् निरक्रमन् ।। 4.50.9 ।।

ततस्तद्विलमासाद्य सुगन्धि दुरतिक्रमम् ।

विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।। 4.50.10 ।।

दुरतिक्रमं दुष्प्रवेशम् ।। 4.50.10 ।।

सञ्जातपरिशङ्कास्ते तद्विलं प्लवगोत्तमाः ।

अभ्यपद्यन्नसंहृष्टास्तेजोवन्तो महाबलाः ।। 4.50.11 ।।

नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ।

दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ।। 4.50.12 ।।

सञ्जातपरिशङ्काः किमिदं पातालम् उतान्यन्मायामयमिति सन्दिहानाः । असंहृष्टाः सन्तः अभ्यपद्यन्नभ्यपद्यन्त । नानेतिश्लोको बिलविशेषणम् ।। 4.50.11,12 ।।

ततः पर्वतकूटाभो हनुमान् पवनात्मजः ।

अब्रवीतद्वानरान् सर्वान् कान्तारवनकोविदः ।। 4.50.13 ।।

कान्तारे दुर्गमार्गे वने कोविदः समर्थः ।। 4.50.13 ।।

गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम् ।

वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ।। 4.50.14 ।।

अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ।

जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वतः ।। 4.50.15 ।।

गिरिजालावृतान् देशान् दक्षिणां दिशम्, तादृशदेशरूपां दक्षिणां दिशमित्यर्थः ।। 4.50.14,15 ।।

नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ।

तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः ।। 4.50.16 ।।

नूनमिति । अस्तीति शेषः ।। 4.50.16 ।।

इत्युक्त्वा तद्विलं सर्वे विविशुस्तिमिरावृतम् ।

अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ।। 4.50.17 ।।

इत्युक्त्वेति । हनुमदुक्तप्रकारेण सर्वे ऽप्युक्त्वा विविशुः । तिमिरावृतं ददृशुश्च । अचन्द्रश्च । अचन्द्रसूर्यं चन्द्रसूर्यकिरणरहितम् ।। 4.50.17 ।।

निशाम्य तस्मात्सिंहांश्च तांस्तांश्च मृगपक्षिणः ।

प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।। 4.50.18 ।।

तस्मान्निर्गच्छतः सिंहान् तांस्तान् नानाप्रकारान् मृगपक्षिणश्च ।। 4.50.18 ।।

न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ।

वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।। 4.50.19 ।।

वर्तते अयत्नपूर्वं प्रवर्तत इत्यर्थः ।। 4.50.19 ।।

ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः ।

प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ।। 4.50.20 ।।

प्रकाशं निस्तमस्कम् ।। 4.50.20 ।।

ततस्तस्मिन् बिले दुर्गे नानापादपसङ्कुले ।

अन्योन्यं सम्परष्वज्य जग्मुर्योजनमन्तरम् ।। 4.50.21 ।।

सङ्ग्रहेणोक्तं प्रपञ्चयति ततस्तस्मिन्नित्यादि । अन्योन्यं सम्परिष्वज्य हस्तावलम्बनं कृत्वा ।। 4.50.21 ।।

ते नष्टसञ्ज्ञास्तृषिताः सम्भ्रान्ताः सलिलार्थिनः ।

परिपेतुर्बिले तस्मिन् कञ्चित्कालमतन्द्रिताः ।। 4.50.22 ।।

परितेतुः जग्मुः । कञ्चित्कालमित्यत्यन्तसंयोगे द्वितीया ।। 4.50.22 ।।

ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ।

आलोकं ददृशुर्वीरा निराशा जीविते तदा ।। 4.50.23 ।।

ततस्तं देशमागम्य सौम्यं वितिमिरं वनम् ।

ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ।। 4.50.24 ।।

सालांस्तालांश्च पुन्नागान् ककुभान् वञ्जुलान् धवान् ।

चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।। 4.50.25 ।।

आलोकं प्रकाशम् ।। 4.50.2325 ।।

स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ।

आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।। 4.50.26 ।।

तरुणादित्यसङ्काशान् वैडूर्यकृतवेदिकान् ।

विभ्राजमानान् वपुषा पादपांश्च हिरण्मयान् ।। 4.50.27 ।।

आपीडैः शेखरैः लताभिश्च, उपशोभितानिति शेषः । हेमाभरणभूषितान्

फलितहेमाभरणान् । पादपांश्च हिरण्मयान् रजतमयांश्च वृक्षान् ।। 4.50.26,27 ।।

नीलवैडूर्यवर्णाश्च पद्मिनीः पतगावृताः ।

महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः ।। 4.50.28 ।।

जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ।

नलिनीस्तत्र ददृशुः प्रसन्नसलिलावृताः ।। 4.50.29 ।।

नीलवैडूर्येत्यादिश्लोकद्वयमेकान्वयम् । उक्तविशेषणविशिष्टाः पद्मिनीः उक्तविशेषणयुक्ता नलिनीश्च ददृशुरित्यन्वयः । अतो न पुनरुक्तिः ।। 4.50.28,29 ।।

काञ्चनानि विमानानि राजतानि तथैव च ।

तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।। 4.50.30 ।।

हैमराजतभौमानि वैडूर्यमणिमन्ति च ।

ददृशुस्तत्र हरयो गुहमुख्यानि सर्वशः ।। 4.50.31 ।।

पुष्पितान् फलिनो वृक्षान् प्रवालमणिसन्निभान् ।

काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।। 4.50.32 ।।

मणिकाञ्चनचित्राणि शयनान्यासनानि च ।

महार्हाणि च यानानि ददृशुस्ते समन्ततः ।। 4.50.33 ।।

हैमराजतकांस्यानां भाजनानां च सञ्चयान् ।

अगरूणां च पानानि मधूनि रसवन्ति च ।। 4.50.34 ।।

शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ।

महार्हाणि च पानानि मधूनि रसवन्ति च । 4.50.35 ।।

दिव्यानामम्बराणां च महार्हाणां च सञ्चयान् ।

कम्बलानां च चित्राणामजिनानां च सञ्चयान् ।। 4.50.36 ।।

काञ्चनानीत्यादि । हैमराजतभौमानीति शेषः । गृहमुख्यविशेषणं वा ।। 4.50.3036 ।।

तत्र तत्र च विन्यस्तान् दीप्तान्वैश्वानरप्रभान् ।

ददृशुर्वानराः शुभ्रान् जातरूपस्य सञ्चयान् ।। 5.50.37 ।।

तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः ।

ददृशुर्वानराः शूराः स्त्रियं काञ्चिददूरतः ।। 4.50.38 ।।

तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् ।

तापसीं नियताहारां ज्वलन्तीमिव तेजसा ।। 4.50.39 ।।

शुभ्रान् निर्मलान् ।। 4.50.3739 ।।

विस्मिता हरयस्तत्र व्यवातिष्ठन्त सर्वशः ।

पप्रच्छ हनुमांस्तत्र का ऽसि त्वं कस्य वा बिलम् ।। 4.50.40 ।।

व्यवतिष्ठन्त दूरे स्थिता इत्यर्थः ।। 4.50.40 ।।

ततो हनूमान् गिरिसन्निकाशः कृताञ्जलिस्तामभिवाद्य वृद्धाम् ।

पप्रच्छ का त्वं भवनं बिलं च रत्नानि हेमानि वदस्व कस्य ।। 4.50.41 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चाशः सर्गः ।। 50 ।।

पप्रच्छेत्यर्धस्य विवरणम् ततो हनूमानिति । अस्मिन् सर्गे सार्धैकचत्वारिंशच्छ्लोकाः ।। 4.50.41 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चाशः सर्गः ।। 50 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.