62 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः

एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम् ।

अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ।। 4.62.1 ।।

पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः ।

प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ।। 4.62.2 ।।

पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् ।

दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ।। 4.62.3 ।।

राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ।।

तस्य पुत्रो महातेजा रामो नाम भविष्यति ।। 4.62.4 ।।

एवमुक्त्त्वेत्यादि ।। 4.62.14 ।।

अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति ।

अस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः ।। 4.62.5 ।।

नैर्र्ऋतो रावणो नाम तस्य भार्यां हरिष्यति ।

राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः ।। 4.62.6 ।।

अरण्यमिति । अस्मिन्नर्थे अरण्यगमने ।। 4.62.5,6 ।।

सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली ।

न भोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ।। 4.62.7 ।।

काम्यन्त इति कामैः अपेक्षणीयैः । प्रलोभ्यन्ती प्रलोभ्यमाना ।। 4.62.7 ।।

परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः ।

यदन्नममृतप्रख्यं सुराणामपि दुर्लभम् ।। 4.62.8 ।।

तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति ।

अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति ।। 4.62.9 ।।

यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।

देवत्वं गच्छतोर्वापि तयोरन्नमिदं त्विति ।। 4.62.10 ।।

एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवङ्गमाः ।

आख्येया राममहिषी त्वया तेभ्यो विहङ्गमाः ।। 4.62.11 ।।

सर्वथा हि न गन्तव्यमीदृशः क्क गमिष्यसि ।

देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ।। 4.62.12 ।।

नोत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम् ।

इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि ।। 4.62.13 ।।

परमान्नमिति । ज्ञात्वा, अनश(ना)नमिति शेषः ।। 4.62.813 ।।

त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः ।

ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ।। 4.62.14 ।।

इच्छाम्यहमपि द्रष्टुं भ्रातरौ रामलक्ष्मणौ ।

नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम् ।

महर्षिस्त्वब्रवीदेवं दृष्टतत्त्वार्थदर्शनः ।। 4.62.15 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ।। 62 ।।

त्वयापीति । नृपपुत्रयोः तत्प्रयोजनं त्वयापि कार्यं कर्तव्यम् । ब्राह्मणादीनां च कार्यमिति सम्बन्धः ।। 4.62.14,15 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। 62 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.