63 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः

एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविदां वरः ।

मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टाः स स्वमाश्रमम् ।। 4.63.1 ।।

कन्दरात्तु विसर्पित्वा पर्वतस्य शनैःशनैः ।

अहं विन्ध्यं समारुह्य भवतः प्रतिपालये ।। 4.63.2 ।।

एतैरित्यादि ।। 4.63.1,2 ।।

अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम् ।

देशकालप्रतीक्षो ऽस्मि हृदि कृत्वा मुनेर्वचः ।। 4.63.3 ।।

अद्य त्विति । पूर्वं निशाकरमुनिप्रयाणानन्तरम् अष्टौ वर्षसहस्राणि व्यतीतानीत्युक्तवान् । अतः साग्रं वर्षशतं गतमित्येतदष्टवर्षसहस्रोपलक्षणम् ।। 4.63.3 ।।

महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे ।

मां निर्दहति सन्तापो वितर्कैर्बहुभिर्वृतम् ।। 4.63.4 ।।

उत्थितां मरणे बुद्धिं मुनिवाक्यैर्निवर्तये ।

बुद्धिर्या तेन मे दत्ता प्राणानां रक्षणाय तु ।

सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः ।। 4.63.5 ।।

बुध्यता च मया वीर्यं रावणस्य दुरात्मनः ।

पुत्रः सन्तर्जितो वाग्भिर्न त्राता मैथिली कथम् ।। 4.63.6 ।।

तस्या विलपितं श्रुत्वा तौ च सीताविनाकृतौ ।

न मे दशरथस्नेहात् पुत्रेणोत्पादितं प्रियम् ।। 4.63.7 ।।

तस्य त्वेवं ब्रुवाणस्य सम्पातेर्वानरैः सह ।

उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम् ।। 4.63.8 ।।

वितर्कैः विविधविचारैः ।। 4.63.48 ।।

स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः ।

प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत् ।। 4.63.9 ।।

ऋषेर्निशाकरस्यैव प्रभावादमितात्मनः ।

आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ ।। 4.63.10 ।।

यौवने वर्तमानस्य ममासीद्यः पराक्रमः ।

तमेवाद्यानुगच्छामि बलं पौरुषमेव च ।। 4.63.11 ।।

सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ ।

पक्षलाभो ममायं वः सिद्धिप्रत्ययकारकः ।। 4.63.12 ।।

इत्युक्त्वा स हरीन् सर्वान् सम्पातिः पतगोत्तमः ।

उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम् ।। 4.63.13 ।।

तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः ।

बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः ।। 4.63.14 ।।

अरुणच्छदैः अरुणबहिष्पत्रैः ।। 4.63.914 ।।

अथ पवनसमानविक्रमाः प्लवगवराः प्रतिलब्धपौरुषाः ।

अभिजिदभिमुखा दिशं ययुर्जनकसुतापरिमार्गणोन्मुखाः ।। 4.63.15 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिषष्टितमः सर्गः ।। 63 ।।

अथेति । अभिजिदभिमुखाः अभिजिन्मुहूर्तप्रतीक्षकाः ।। 4.63.15 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने त्रिषष्टितमः सर्गः ।। 63 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.