55 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः

श्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम् ।

स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ।। 4.55.1 ।।

अथ हरीणां प्रायोपवेशः पञ्चपश्चाशे श्रुत्वेत्यादि ।। 4.55.1 ।।

स्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् ।

विक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ।। 4.55.2 ।।

स्थैर्यं स्थिरबुद्धिता । आत्ममनःशौचम् आत्मशुद्धिः मनसः शैचम्, अन्तःकरणशुद्धिश्चेत्यर्थः । धैर्यं गाम्भीर्यम् ।। 4.55.2 ।।

भ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् ।

धर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः ।

कथं स धर्मं जानीते येन भ्रात्रा महात्मना ।। 4.55.3 ।।

मनःशौचाभावमुपपादयति भ्रातुरिति । स कथं धर्मं जानीत इति वक्ष्यमाणमाकृष्यते । जीवत इत्यनेन भ्रातुर्मरणानन्तरं तद्भार्यापरिग्रहः कुलधर्म इत्यवगम्यते ।। 4.55.3 ।।

युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ।। 4.55.4 ।।

आनृशंस्याभावमुपपादयति युद्धायेति । युद्वायाभिनियुक्तेन, द्वारान्निर्गतस्य शत्रोः युद्धायवालिना नियुक्तेनेत्यर्थः ।। 4.55.4 ।।

सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः ।

विस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ।। 4.55.5 ।।

आर्जवाभावमुपपादयति सत्यादिति । पाणिगृहीतः पाणौ गृहीतः ।। 4.55.5 ।।

लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा ।

आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ।। 4.55.6 ।।

तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि ।

आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ।। 4.55.7 ।।

कथं तर्हि सेनामानीतवान् सुग्रीव इत्याशङ्क्याह लक्ष्मणस्येति । नाधर्मभयभीरुणा, भयशब्दो ऽत्र भयहेतुपरः, अधर्मरूपभयहेतोर्भीरुणा न च, किन्तु लक्ष्णस्य भयात् लक्ष्मणदण्डनिमित्तभयादित्यर्थः ।। 4.55.6,7 ।।

राज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणो ऽपि वा ।

कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ।। 4.55.8 ।।

तव यौवराज्यस्थापनं किं विस्मृतो ऽसीत्यत्राह राज्य इति । पुत्रः जनिष्यमाणः स्वपुत्रः ।। 4.55.8 ।।

भिन्नमन्त्रो ऽपराद्धश्च हीनशक्तिः कथं ह्यहम् ।

किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ।। 4.55.9 ।।

भिन्नमन्त्रः प्रकाशितविगृह्यावस्थानमन्त्रः । अपराद्धः कृतापराधः । यद्वा पितृहिंसनेन सञ्जातापराधः ।। 4.55.9 ।।

उपांशुदण्डेन हि मां बन्धनेनोपपादयेत् ।

शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ।। 4.55.10 ।।

उपांशुदण्डेन रहस्यदण्डरूपेण । उपपादयेत् प्रापयेत् ।। 4.55.10 ।।

बन्धनाद्वा ऽवसादान्मे श्रेयः प्रायोपवेशनम् ।

अनुजानीत मां सर्वे गृगं गच्छन्तु वानराः ।। 4.55.11 ।।

अहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् ।

इहैव प्रायमासिष्ये श्रेयो मरणमेव मे ।। 4.55.12 ।।

बन्धनाद्वा ऽवसादान्म इति । वेति प्रसिद्धौ । बन्धनरूपावसादात् ।। 4.55.11,12 ।।

अभिवादनपूर्वं तु राघवौ बलशालिनौ ।

अभिवादनपूर्वं तु राजा कुशलमेव च ।

वाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ।। 4.55.13 ।।

आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ।

मातरं चैव मे तारामाश्वासयितुमर्हथ ।। 4.55.14 ।।

अभिवादनेति । राघवौ कुशलं वाच्यावित्यनुषङ्गः ।। 4.55.13,14 ।।

प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ।

विनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ।। 4.55.15 ।।

एतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ।

विवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ।। 4.55.16 ।।

तपस्विनी शोचनीया ।। 4.55.15,16 ।।

तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ।

नयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ।। 4.55.17 ।।

सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ।

परिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ।। 4.55.18 ।।

तस्य संविशतस्तस्मिन् संविशति । संवेशः शयनम् ।। 4.55.17,18 ।।

मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ।

उपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् ।। 4.55.19 ।।

तत्र विन्ध्ये ।। 4.55.19 ।।

दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ।

मुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म ह ।। 4.55.20 ।।

उदक्तीरं समुद्रस्योत्तरतीरम् । एतत् प्रायोपवेशनं क्षममिति, मत्वेति शेषः ।। 4.55.20 ।।

रामस्य वनवासं च क्षयं दशरथस्य च ।

जनस्थानवधं चैव वधं चैव जटायुषः ।। 4.55.21 ।।

जनस्थानवधं जनस्थानस्थरक्षोवधम् ।। 4.55.21 ।।

हरणं चैव वैदेह्या वालिनश्च वधं रणे ।

रामकोपं च वदतां हरीणां भयमागतम् ।। 4.55.22 ।।

स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः ।

बभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ।। 4.55.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चपञ्चाशः सर्गः ।। 55 ।।

आगतं भयं प्रायोपवेशनरूपभयनिमित्तं च वदतां वदत्सु च स महीधरो भृशं सन्नादितनिर्दरान्तरो बभूवेत्युत्तरेणान्वयः । अस्मिन्सर्गे सार्धत्रयोविंशतिश्लोकाः ।। 4.55.22,23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ।। 55 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.