66 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।

जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत् ।। 4.66.1 ।।

वीर वानरलोकस्य सर्वशास्त्रविशारद ।

तूष्णीमेकान्तमाश्रित्य हनुमान् किं न जल्पसि ।। 4.66.2 ।।

हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि ।

रामलक्ष्मणयोश्चापि तेजसा च बलेन च ।। 4.66.3 ।।

अनेकेत्यादि ।। 4.66.13 ।।

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।

गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम् ।। 4.66.4 ।।

बहुशो हि मया दृष्टः सागरे स महाबलः ।

भुजगानुद्धरन् पक्षी महावेगो महायशाः ।। 4.66.5 ।।

अरिष्टनेमिनः काश्यपस्य । नकारान्तत्वमार्षम् ।। 4.66.4,5 ।।

पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।

विक्रमश्चापि वेगश्च न ते तेनावहीयते ।। 4.66.6 ।।

पक्षयोरिति । अत्र समानपदमध्याहार्यम् । विक्रमादिकं तेन गरुत्मना समानम् । नावहीयते न न्यूनं भवति । तेनेति पञ्चम्यर्ते तृतीया ।। 4.66.6 ।।

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव ।

विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ।। 4.66.7 ।।

विशिष्टं श्रेष्ठम् ।। 4.66.7 ।।

अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला ।

अञ्जनेति परिख्याता पत्नी केसरिणो हरेः ।। 4.66.8 ।।

विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।

अभिशापादभूत्तात वानरी कामरूपिणी ।। 4.66.9 ।।

दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः ।

कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी ।। 4.66.10 ।।

मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ।

विचित्रमाल्याभरणा महार्हक्षौमवासिनी ।

अचरत् पर्वतस्याग्रे प्रावृडम्बुदसन्निभे ।। 4.66.11 ।।

अप्सरेति निर्देश आर्षः ।। 4.66.811 ।।

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।

स्थितायाः पर्वतस्याग्रे मारुतो ऽपहरच्छनैः ।। 4.66.12 ।।

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।

स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ।। 4.66.13 ।।

तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ।

दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः ।। 4.66.14 ।।

रक्तदशं रक्ताग्रम् ।। 4.66.1214 ।।

स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ।

मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम् ।। 4.66.15 ।।

सा तु तत्रैव सम्भ्रान्ता सुवृत्ता वाक्यमब्रवीत् ।

एकपत्नीव्रतमिदं को नाशयितुमिच्छति ।

अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत ।। 4.66.16 ।।

स तामिति । तां गतात्मा तद्गतचित्तः । तां पर्यष्वजतेति सम्बन्धः ।। 4.66.15,16 ।।

न त्वां हिंसामि सुश्रोणि माभूत्ते सुभगे भयम् ।

मनसा ऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ।। 4.66.17 ।।

नेति । न हिंसामि पातिव्रत्यान्न प्रच्यावयामि ।। 4.66.17 ।।

वीर्यवान् बुद्धिसम्पन्नस्तव पुत्त्रो भविष्यति ।

महासत्त्वो महातेजा महाबलपराक्रमः ।

लङ्घने प्लवने चैव भविष्यति मया समः ।। 4.66.18 ।।

एवमुक्ता ततस्तुष्टा जननी ते महाकपे ।

गुहायां त्वं महाबाहो प्रजज्ञे प्लवगर्षभम् ।। 4.66.19 ।।

अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने ।

फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ।। 4.66.20 ।।

न केवलं पातिव्रत्यभङ्गाभावः, श्रेयो ऽपि भविष्यतीत्याह वीर्यवानिति ।। 4.66.1820 ।।

शतनि त्रीणि गत्वा ऽथ योजनानां महाकपे ।

तेजसा तस्य निर्धूतो न विषादं गतस्ततः ।। 4.66.21 ।।

तावदापततस्तूर्णमन्तरिक्षं महाकपे ।

क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता ।। 4.66.22 ।।

तदा शैलाग्रशिखरे वामो हनुरभज्यत ।

ततो हि नामधेयं ते हनुमानिति कीर्त्यते ।। 4.66.23 ।।

ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम् ।

त्रैलोक्ये भृशसङ्क्रुद्धो न ववौ वै प्रभञ्जनः ।। 4.66.24 ।।

सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षोभिते सति ।

प्रसादयन्ति सङ्क्रुद्धं मारुतं भुवनेश्वराः ।। 4.66.25 ।।

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।

अशस्त्रवध्यतां तात समरे सत्यविक्रम ।। 4.66.26 ।।

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।

सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ।। 4.66.27 ।।

स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो ।

स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ।। 4.66.28 ।।

मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।

[ ईदृशस्य हि ते तात वर्णयामः कथं बलम् ।

कार्यं च लोकसम्मान्यं कर्तुं शक्तस्त्वमेव हि ।

भवान् जीवातवे ऽस्माकमञ्जनागर्भसम्भवः ।]

त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ।। 4.66.29 ।।

वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम् ।

दाक्ष्यविक्रमसम्पन्नः पक्षिराज इवापरः ।। 4.66.30 ।।

शतानि त्रीण्येतदनेकशतयोजनानामुपलक्षणम् । “बहुयोजनसाहस्रं क्रामत्येषः” इत्युत्तरकाण्डे वक्ष्यमाणत्वात् ।। 4.66.2130 ।।

त्रिविक्रमे मया तात सशैलवनकानना ।

त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम् ।। 4.66.31 ।।

तथा चौषधयो ऽस्माभिः सञ्चिता देवशासनात् ।

निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ।। 4.66.32 ।।

स इदानीमहं वृद्धः परिहीनपराक्रमः ।

साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः ।। 4.66.33 ।।

तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि ।

त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहीनी ।। 4.66.34 ।।

उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम् ।

परा हि सर्वभूतानां हनुमन् या गतिस्तव ।। 4.66.35 ।।

विषण्णा हरयः सर्वे हनूमन् किमुपेक्षसे ।

विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव ।। 4.66.36 ।।

ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।

प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ।। 4.66.37 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्षष्ठितमः सर्गः ।। 66 ।।

त्रिविक्रम इति । पृथिवीत्यनेनाण्डकटाहमध्य उक्तः । तस्याः त्रिःसप्तकृत्वः क्रमणं मध्यप्रदेशे । यद्वा यावती महाबलिभूमिः तावती पृथिवी अत्र विवक्षिता । तस्याः प्रदक्षिणं तद्बहिःप्रदेशेन सङ्गच्छते । यद्वा क्रमणानन्तरं जाम्बवान् विजयघोषणार्थं पृथिवीमात्रप्रदक्षिणं कृतवानिति प्रसिद्धिः । अन्यत्सर्वमतिरोहितार्थम् ।। 4.66.3137 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने षट्षष्ठितमः सर्गः ।। 66 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.