52 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः

अथ तानब्रवीत्सर्वान् विक्रान्तात् हरिपुङ्गवान् ।

इदं वचनमेकाग्रा तापसी धर्मचारिणी ।। 4.52.1 ।।

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।

यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ।। 4.52.2 ।।

अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे अथेत्यादि ।। 4.52.1,2 ।।

तस्यास्तद्वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ।। 4.52.3 ।।

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ।

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।। 4.52.4 ।।

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।

तस्य भार्या जनस्थानाद् रावणेन हृता बलात् ।। 4.52.5 ।।

आर्जवेन अकपटेन ।। 4.52.35 ।।

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।

राजा वानरमुख्यानां येन प्रस्थापिता वयम् ।। 4.52.6 ।।

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् ।

सहैभिर्वानरैर्घोरैरङ्गदप्रमुखैर्वयम् ।। 4.52.7 ।।

रावणं सहिताः सर्वे राक्षसं कामरूपिणम् ।

सीतया सह वैदेह्या मार्गध्वमिति चोदिताः ।। 4.52.8 ।।

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् ।

बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः ।। 4.52.9 ।।

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।

नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ।। 4.52.10 ।।

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो वयं बिलम् ।

लतापादपसञ्छन्नं तिमिरेण समावृतम् ।। 4.52.11 ।।

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलविस्रवैः ।

कुरराः सारसाश्चैव निष्पतन्ति पतत्ित्रणः ।

साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः ।। 4.52.12 ।।

वीर इति । दक्षिणामाशां येन प्रस्थापिताः स राजा ऽस्तीति पूर्वेणान्वयः ।। 4.52.612 ।।

तेषामपि हि सर्वेषामनुमानमुपागतम् ।

गच्छाम प्रविशामेति भर्तृकार्यत्वरान्विताः ।। 4.52.13 ।।

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ।

इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ।। 4.52.14 ।।

अनुमानमुपागतं जलचरसत्त्वदर्शनेन जलबुद्धिर्जातेत्यर्थः । यद्वा तेषामपीति भर्तृकार्यत्वरान्विताः सन्तो गच्छामः, बिलद्वारमिति शेषः । बिलं प्रविशाम इति अनुमानम् अङ्गीकरणम् ।। 4.52.13,14 ।।

एतन्नः कार्यमेतेन कृत्येन वयमागताः ।

त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः ।। 4.52.15 ।।

आतिथ्यधर्मदत्तानि मूलानि च फलानि च ।

अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः ।। 4.52.16 ।।

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ।

ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ।। 4.52.17 ।।

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा ।

प्रत्युवाच ततः सर्वानिदं वानरयूथापान् ।। 4.52.18 ।।

परिद्यूनाः परिक्षीणाः ।। 4.52.1518 ।।

सर्वेषां परितुष्टा ऽस्मि वानराणां तरस्विनाम् ।

चरन्त्या मम धर्मेण न कार्यमिह केनचित् ।। 4.52.19 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विपञ्चाशः सर्गः ।। 52 ।।

सर्वेषामिति । सम्बन्धसामान्ये षष्ठी ।। 4.52.19 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने द्विपञ्चाशः सर्गः ।। 52 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.