34 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः

तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम् ।

सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः ।। 4.34.1 ।।

अथ सुग्रीवं प्रति रामसन्देशकथनं चतुस्त्रिंशे तमप्रतिहतमित्यादि ।। 4.34.1 ।।

क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा ।

भ्रातुर्व्यसनसन्तप्तं दृष्ट्वा दशरथात्मजम् ।। 4.34.2 ।।

उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम् ।

महान्महेन्द्रस्य यथा स्वलङ्कृत इव ध्वजः ।। 4.34.3 ।।

क्रुद्धमित्यादि । महेन्द्रस्य ध्वज इव उत्पपात । स्वलङ्कृत इत्युभयविशेषणम् ।। 4.34.2,3 ।।

उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः ।

सुग्रीवं गगने पूर्णचन्द्रं तारागणा इव ।। 4.34.4 ।।

उत्पतन्तमिति । अनूत्पेतुः पश्चादुत्पेतुः ।। 4.34.4 ।।

संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः ।

बभूवावस्थितस्तत्र कल्पवृक्षो महानिव ।। 4.34.5 ।।

रुमाद्वितीयं सुग्रीवं नारीमध्यगतं स्थितम् ।

अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा ।। 4.34.6 ।।

सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः ।

कृतज्ञः सत्यवादी च राजा लोके महीयते ।। 4.34.7 ।।

संरक्तनयनः, मदेनेति शेषः ।। 4.34.57 ।।

यस्तु राजा स्थिते ऽधर्मे मित्राणामुपकारिणाम् ।

मिथ्या प्रतिज्ञां कुरुते को नृशंसतरस्ततः ।। 4.34.8 ।।

यस्त्विति । अधर्मे इति च्छेदः ।। 4.34.8 ।।

शतमश्वानृते हन्ति सहस्रं तु गवानृते ।

आत्मानं स्वजनं हन्ति पुरषः पुरुषानृते ।। 4.34.9 ।।

शतमिति । पुरुषः अश्वानृते अश्वविषयानृते शतं हन्ति, शताश्वहननदोषभाग् भवेदित्यर्थः । एवं गवानृते गोविषयानृते सहस्रं हन्ति सहस्रगोहननदोषभाग् भवेत् । पुरुषानृते आत्मनं स्वजनं हन्ति, आत्मस्वजनहननदोषभाग् भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोषभाग् भवेदिति भावः ।। 4.34.9 ।।

पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः ।

कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर ।। 4.34.10 ।।

पूर्वमिति । तन्मित्रकार्यं न प्रतिकरोति पुनर्न करोति ।। 4.34.10 ।।

गीतो ऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः ।

दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवङ्गम ।। 4.34.11 ।।

गीतो ऽयमिति । ब्रह्मणा स्वायम्भुवमनुना ।। 4.34.11 ।।

ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा ।

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ।। 4.34.12 ।।

अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर ।

पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ।। 4.34.13 ।।

निष्कृतिः प्रायश्चित्तम् ।। 4.34.12,13 ।।

ननु नाम कृतार्थेन त्वया रामस्य वानर ।

सीतया मार्गणे यत्नः कर्तव्यः कृतमिच्छता ।। 4.34.14 ।।

कृतमिच्छता उपकारं स्मरता ।। 4.34.14 ।।

स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्याप्रतिश्रवः ।

न त्वां रामो विजानीते सर्पं मण्डूकराविणम् ।। 4.34.15 ।।

महाभागेन रामेण पापः करुणवेदिना ।

हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना ।। 4.34.16 ।।

कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः ।

सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम् ।। 4.34.17 ।।

न च सङ्कुचितः पन्था येन वाली हतो गतः ।

समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ।। 4.34.18 ।।

स त्वमिति । मण्डूकराविणं मण्डूकग्रहणार्थं मण्डूकवद्रौति तमिव वञ्चकं त्वां न जानातीत्यर्थः ।। 4.34.1518 ।।

न नूनमिक्ष्वाकुवरस्य कार्मुकच्युतान् शरान् पश्यसि वज्रसन्निभान् ।

ततः सुखं नाम निषेवसे सुखी न रामकार्यं मनसा ऽप्यवेक्षसे ।। 4.34.19 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुस्त्रिंशः सर्गः ।। 34 ।।

रामस्य सन्दिष्टं वाक्यमभिधाय प्रकृतकार्योचितं स्ववाक्यमाह न नूनमिति । इक्ष्वाकुवरस्य कार्मुकच्युतान् बाणान् वज्रसन्निभान् न पश्यति नाद्राक्षीः नूनम् । ततो नाम तस्मात् खलु सुखं निषेवसे, सुखी सन् रामकार्यं मनसा ऽपि नावेक्षस इति योजना ।। 4.34.19 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चतुस्त्रिंशः सर्गः ।। 34 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.