35 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।

अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ।। 4.35.1 ।।

अथ पुनस्तारया लक्ष्मणसान्त्वनं पञ्चत्रिंशे तथा ब्रुवाणमित्यादि ।। 4.35.1 ।।

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।

हरीणामीश्वरः श्रोतुं तव वक्त्राद्विषेषतः ।। 4.35.2 ।।

वक्तव्यः, परुषमिति शेषः ।। 4.35.2 ।।

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः ।

नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ।। 4.35.3 ।।

जिह्मः कुटिलः ।। 4.35.3 ।।

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।

रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ।। 4.35.4 ।।

रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् ।

प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप ।। 4.35.5 ।।

सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।

प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ।। 4.35.6 ।।

विस्मृत इति कर्तरि निष्ठा । अन्यैर्दुष्करं तम् उपकारं न विस्मृत इति योजना ।। 4.35.46 ।।

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण ।

अहो ऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ।। 4.35.7 ।।

स हि प्राप्तं न जानीते कालं कालविदां वरः ।

विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ।। 4.35.8 ।।

विश्वामित्रो घृताच्यामासक्तो दश वर्षाणि अहो ऽमन्यत दिनममन्यत । घृताचीशब्देनात्र मेनकैवोच्यते । मेनकासङ्गस्य बालकाण्डे ऽभिधानात् ।। 4.35.7,8 ।।

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण ।

अवितृप्तस्य कामेषु कामं क्षन्तुमिहार्हसि ।। 4.35.9 ।।

देहेति । देहधर्मं गतस्य शरीरस्वभावं प्राप्तस्य । कामं कामवर्तनम् ।। 4.35.9 ।।

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण ।

निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ।। 4.35.10 ।।

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।

अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ।। 4.35.11 ।।

अपराधमङ्गीकृत्य सान्त्वयित्वा इदानीं विचार्यमाणे अपराध एव नास्तीत्याह न चेति निश्चियार्थं निश्चयरूपमर्थम्, सुग्रीवाभिप्रायमिति यावत् ।। 4.35.10,11 ।।

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।

महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम् ।। 4.35.12 ।।

संरम्भः अभिनिवेशः ।। 4.35.12 ।।

रुमां मां करिराज्यं च धनधान्यवसूनि च ।

रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ।। 4.35.13 ।।

धनधान्येत्यत्र धनशब्दो हस्तिरथाश्वादिपरः । वसुशब्दो रत्नपरः ।। 4.35.13 ।।

समानेष्यति सुग्रीवः सीतया सह राघवम् ।

शशाङ्कमिव रोहिण्या निहत्वा रावणं रणे ।। 4.35.14 ।।

शतकोटिसहस्राणि लङ्कायां किल राक्षसाः ।

अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ।। 4.35.15 ।।

अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः ।

न शक्यो रावणो हन्तुं येन सा मैथिली हृता ।। 4.35.16 ।।

समानेष्यतीति । समानेष्यति घटयिष्याति । निहत्वेत्यत्र ल्पबभाव आर्षः ।। 4.35.1416 ।।

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण ।

रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ।। 4.35.17 ।।

ते न शक्या इति च्छेदः । ते राक्षसाः हन्तुं न शक्याः । रावणो विशेषेणासहायेन सुग्रीवेण हन्तुं न शक्यः ।। 4.35.17 ।।

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः ।

आगमस्तु न मे व्यक्तः श्रवात्तस्माद् ब्रवीम्यहम् ।। 4.35.18 ।।

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः ।

आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ।। 4.35.19 ।।

तांश्च प्रतीक्षमाणो ऽयं विक्रान्तान् सुमहाबलान् ।

राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ।। 4.35.20 ।।

तर्हि रावणवृत्तान्तः सर्वो ऽप्याख्यायतामित्यत्राह एवमिति । आगमः स्वयमवगमः । श्रवात् श्रवणात् । अत्र सुग्रीवेण यद्धाय निर्गमकाले तारया अङ्गदोक्तरामसुग्रीवसख्यकरणे अभिहिते एतादृशो रावणः, सुग्रीवो दुर्बलः, तं कथं रामो ऽवलम्बत इति वालिनोक्तमिति ज्ञेयम् ।। 4.35.1820 ।।

कृता ऽत्र संस्था सौमित्रे सुग्रीवेण यथा पुरा ।

अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः ।। 4.35.21 ।।

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च ।

अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम ।

कोट्यो ऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ।। 4.35.22 ।।

कृतेति । अत्र सीतान्वेषणकार्यविषये सुग्रीवेण पुरा त्वदागमनात्पूर्वमेव संस्था व्यवस्था, त्रिपञ्चरात्रादूर्ध्वं नागन्तव्यमित्येवंरूपा यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने तैरागन्तव्यम् ।। 4.35.21,22 ।।

तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः ।

हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ।। 4.35.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ।। 35 ।।

तव हीति । हिशब्दः पादपूरणे । सर्वाः हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथमभयस्य शङ्किताः वालिवधजनितभयशङ्किताः सत्यः । रोषाद्धेतोः । क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्य शङ्किता इति कर्मणि षष्ठी । “न लोकाव्यय ” इत्यादिना षष्ठीप्रतिषेधे ऽपि तत्प्रयोग आर्षः ।। 4.35.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ।। 35 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.