20 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः

स तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् ।

साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ।। 5.20.1।।

स तामित्यादि । साकारैः सेङ्गितैः । “आकाराविङ्गिताकृती ” इत्यमरः । न्यदर्शयत, स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ।। 5.20.1।।

मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् ।

अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ।। 5.20.2।।

अदर्शनं अदृश्यत्वम् ।। 5.20.2।।

कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये ।

सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ।। 5.20.3।।

मां दृष्ट्वा भीतिर्न कर्तव्येत्याह कामय इति ।। 5.20.3।।

नेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः ।

व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ।। 5.20.4।।

अन्ये च भयहेतवो ऽत्र न सन्तीत्याह– नेहेति ।। 5.20.4।।

स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः ।

गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ।। 5.20.5।।

एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि ।

काम कामः शरीरे मे यथाकामं प्रवर्तताम् ।। 5.20.6।।

परदारेच्छादोष इत्याशङ्क्याह स्वधर्म इति । संप्रमथ्य बलात्कृत्य । कामम् अत्यन्तम् । यथाकामं यथेच्छम् ।। 5.20.56।।

देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये ।

प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ।। 5.20.7।।

देवीति । प्रणयस्व स्नेहं कुरु ।। 5.20.7।।

एकवेणी धराशय्या ध्यानं मलिनमम्बरम् ।

अस्थाने ऽप्युपवासश्च नैतान्यौपयिकानि ते ।। 5.20.8।।

विचित्राणि च माल्यानि चन्दनान्यगुरूणि च ।

विविधानि च वासांसि दिव्यान्याभरणानि च ।। 5.20.9।।

महार्हाणि च पानानि शयनान्यासनानि च ।

गीतं नृत्त च वाद्यं च लभ मां प्राप्य मैथिलि ।। 5.20.10।

एकवेणीति । एकवेणी असीमन्तितवेणी । धराशश्या भूशयनम् । औपयिकानि युक्तानि । ” युक्तमौपयिकम्” इत्यमरः ।। 5.20.810।।

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।

मां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ।। 5.20.11।।

इदं ते चारु संजातं यौवनं व्यतिवर्तते ।

यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ।। 5.20.12।।

स्त्रीरत्नमिति । मां प्राप्य हीति । हिः पादपूरणे अप्योर्थो वा । हे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ।। 5.20.1112।।

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् ।

न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ।। 5.20.13।।

उपरतः निवृत्तः । अत्र इतिकरणं द्रष्टव्यम् । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतःपरं सातिशयं रूपं स्रष्टुं न शक्यत इति धिया सृष्टेरुपरत इति मन्य इत्यर्थः ।। 5.20.13।।

त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् ।

कः पुमानतिवर्तेत साक्षादपि पितामहः ।। 5.20.14।।

यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने ।

तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते ।। 5.20.15।।

भव मैथिलि भार्या मे मोहमेनं विसर्जय ।

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।

सर्वासामेव भद्रं ते ममाग्रमहिषी भव ।। 5.20.16।।

लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै ।

तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ।। 5.20.17।।

विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ।

जनकाय प्रदास्यामि तव हेतोर्विलासिनि ।। 5.20.18।।

नेह पश्यामि लोके ऽन्यं यो मे प्रतिबलो भवेत् ।

पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ।। 5.20.19।।

त्वामिति । कः अतिवर्तेत? न को ऽपीत्यर्थः ।। 5.20.1419।।

असकृत् संयुगे भग्ना मया विमृदितध्वजाः ।

अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ।। 5.20.20।।

असकृदिति । विमृदितध्वजाः भग्नव्यजाः । प्रत्यनीकेषु शत्रुषु मध्ये ।। 5.20.20।।

इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ।। 5.20.21।।

सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च ।

साधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा ।। 5.20.22।।

इच्छयेति । प्रतिकर्म अलङ्कारः । “प्रतिकर्म प्रसाधनम्” इत्यमरः । अवसज्यन्ताम् अर्प्यन्ताम् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयम् ।। 5.20.2122।।

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ।

भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ।। 5.20.23।।

प्रतिकर्मेति । दाक्षिण्येन सरलत्वेन । भुङ्क्ष्व अनुभव । “दक्षिणे सरलोदारौ”इत्यमरः ।। 5.20.23।।

यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ।

ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ।

मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ।। 5.20.24।।

ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ।। 5.20.25।।

यथेष्टमिति । ललस्व प्रीतिं कुरु । “लल ईप्सायाम्” इति धातुः ।। 5.20.2425।।

किं करिष्यसि रामेण सुभगे चीरवाससा ।

निक्षिप्त विजयो रामो गत श्रीर्वनगोचरः ।

व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ।। 5.20.26।।

एवमात्मानं प्रशस्य रामं निन्दति किं करिष्यसीत्यादिना । निक्षिप्तविजयः त्यक्तविजय इत्यर्थः । स्थण्डिलशायी भूतलशायी ।। 4.20.26।।

नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ।

पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ।। 5.20.27।।

नहीति । वाशब्दो ऽवधारणे, द्रष्टुमपि नोपलप्स्यत एवेत्यर्थः । दर्शनमात्रफलमपि दर्शनं (च) न प्राप्स्यतीत्यर्थः पुरो ऽग्रे बलाका येषां ते पुरोबलाकाः तैः । अनेन मेघानामतिविपुलतोच्यते । महामेघेष्वेव बलाकासञ्चारवर्णनात् ।। 5.20.27।।

न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः ।

हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ।। 5.20.28।।

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।

मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ।। 5.20.29।।

क्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम् ।

त्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ।। 5.20.30।।

न चापीति । हिरण्यकशिपुः कार्तिमिन्द्रहस्तगतामिवेति वैधर्म्यदृष्टान्तः । अत्र कीर्तिशब्देन भार्या लक्ष्यते । हिरण्यकशिपुरिन्द्रहस्तगतां भार्यां पुनः प्राप्तवानित्येतत् भागवते प्रसिद्धम् । “व्यलुम्पन् राजशिबिरममरा राज्यकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ।।”इत्यादिप्रह्लादवचनात्।। 5.20.2830 ।।

अन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः ।

यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ।। 5.20.31।।

मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ।

तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ।। 5.20.32।।

अन्तः पुरेति । ऐश्वर्यम् अन्तःपुरैश्वर्यम् । स्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः ।। 5.20.3132।।

यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ।

तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ।। 5.20.33।।

न रामस्तपसा देवि न बलेन न विक्रमैः ।

न धनेन मया तुल्यस्तेजसा यशसापि वा ।। 5.20.34।।

भुङ्क्ष्व स्वाधीनं कुरु ।। 5.20.3334।।

पिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च ।

मयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ।। 5.20.35।।

कुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि ।

कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ।। 5.20.36।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः ।। 5.20।।

पिब, मद्यमिति शेषः । विहर सञ्चर । विहारशब्दस्य सञ्चारे ऽपि प्रयोगात् ।। 5.20.3536।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने विंशः सर्गः ।। 5.20।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.