61 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।

अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।। 5.61.1 ।।

तत इत्यादि ।। 5.61.1 ।।

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।

महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।। 5.61.2 ।।

मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।

छादयन्त इवाकाशं महाकाया महाबलाः ।। 5.61.3 ।।

प्रीतिमन्त इत्यादि ।। 5.61.2,3 ।।

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।

हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ।। 5.61.4 ।।

सभाज्यमानं संपूज्यमानम् । वहन्त इव दृष्टिभिरिति । प्रीतिपूर्वकानिमिषदर्शनाद्दृष्टिष्वारोप्य नयन्त इवेत्युत्प्रेक्षा ।। 5.61.4 ।।

राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।

समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।। 5.61.5 ।।

अर्थनिर्वृत्तिम् अर्थसिद्धिम् । समाधाय निश्चित्य सङ्कल्प्य वा । समृद्धार्थाः सिद्धकार्याः । कर्मसिद्धिभिः कार्यसिद्धिभिः उन्नताः इतरेभ्य उत्कृष्टाः ।। 5.61.5 ।।

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।

सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।। 5.61.6 ।।

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।

नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।। 5.61.7 ।।

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।

अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।। 5.61.8 ।।

यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।

मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।। 5.61.9 ।।

रामप्रतीकारे रामप्रत्युपकारे । पुप्लुवुरिति पुर्वेण सम्बन्धः ।। 5.61.69 ।।

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।

वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ।। 5.61.10 ।।

परमोत्कटाः परमोत्सुकाः ।। 5.61.10 ।।

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।

कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ।। 5.61.11 ।।

मधुपिङ्गलाः मधुवत् पिङ्गलवर्णाः वानराः ।। 5.61.11 ।।

ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।

अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ।। 5.61.12 ।।

अनुमान्य अनुमतिं कारयित्वा । निसर्गं विसर्जनम्, अनुमतिमिति यावत् ।। 5.61.12 ।।

ततश्चानुमताः सर्वे सम्प्रहृष्टा वनौकसः ।

मुदिताः प्रेरिताश्चापि प्रनृत्यन्तो ऽभवंस्ततः ।। 5.61.13 ।।

ततश्चेति । पूर्वमेव सीतादर्शनात् प्रहृष्टाः ततः मधुवनभङ्गे अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ।। 5.61.13 ।।

गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।

पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।। 5.61.14 ।।

परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।

परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ।। 5.61.15 ।।

द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।

महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ।। 5.61.16 ।।

गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।

रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ।। 5.61.17 ।।

मधुवनभङ्गाभ्यनुज्ञानकृतं वानरहर्षविकारमेव वर्णयति सर्गशेषेण– गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् । पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित् ।। इति पाठः । प्रणमन्ति अवाक्छिरसः पतन्ति । पतन्ति ऊर्ध्वपादाः पृष्ठेन पतन्ति ।। 5.61.1417 ।।

समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।

न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।। 5.61.18 ।।

ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।

समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ।। 5.61.19 ।।

स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।

चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।। 5.61.20 ।।

उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।

समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ।। 5.61.21 ।।

स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।

प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ।। 5.61.22 ।।

समाकुलमिति । मधुप्रपानोत्कटसत्त्वचेष्टं मत्तचित्तचेष्टम् ।। 5.61.1822 ।।

नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।

मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ।। 5.61.23 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकषष्टितमः सर्गः ।। 5.61 ।।

नखैरिति । निर्विषयं निर्गतमधुमूलादिभोग्यवस्तुकं चक्रुरित्यर्थः ।। 5.61.23 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकषष्टितमः सर्गः ।। 5.61 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.