67 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः

एवमुक्तस्तु हनुमान् राघवेण महात्मना ।

सीताया भाषितं सर्वं न्यवेदयत राघवे ।। 5.67.1 ।।

इदमुक्तवती देवी जानकी पुरुषर्षभ ।

पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ।। 5.67.2 ।।

एवमित्यादि ।। 5.67.1,2 ।।

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता ।

वायसः सहसोत्पत्य विरराद स्तनान्तरे ।। 5.67.3 ।।

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज ।

पुनश्च किल पक्षी स देव्या जनयति व्यथाम् ।। 5.67.4 ।।

पुनः पुनरुपागम्य विरराद भृशं किल ।

ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः ।। 5.67.5 ।।

वायसेन च तेनैव सततं बाध्यमानया ।

बोधितः किल देव्या त्वं सुखसुप्तः परन्तप ।। 5.67.6 ।।

पूर्वं सङ्कुचितं विस्तृणीते सुखेत्यादिना । उभावपि पर्यायेण सुप्ताविति त्वया सार्धमित्युक्तम् ।। 5.67.36 ।।

तां तु दृष्ट्वा महाबाहो दारितां च स्तनान्तरे ।

आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः ।। 5.67.7 ।।

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् ।

कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ।। 5.67.8 ।।

निरीक्षमाणः सहसा वायसं समवैक्षथाः ।

नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम् ।। 5.67.9 ।।

सुतः किल स शक्रस्य वायसः पततां वरः ।

धरान्तरचरः शीघ्रं पवनस्य गतौ समः ।। 5.67.10 ।।

ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः ।

वायसे त्वं कृथाः क्रूरां मतिं मतिमतां वर ।। 5.67.11 ।।

स दर्भं संस्तराद् गृह्य ब्रह्मास्त्रेण ह्ययोजयः ।

स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् ।। 5.67.12 ।।

क्षिप्तवांस्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।

ततस्तु वायसं दीप्तः स दर्भो ऽनुजगाम ह ।। 5.67.13 ।।

स पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः ।

त्रिल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति ।। 5.67.14 ।।

पुनरेवागतस्त्रस्तस्त्वकाशमरिन्दम ।

स तं निपतितं भूमौ शरण्यः शरणागतम् ।। 5.67.15 ।।

वधार्हमपि काकुत्स्थ कृपया पर्यपालयः ।। 5.67.16 ।।

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव ।

भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।। 5.67.17 ।।

राम त्वां स नमस्कृत्य राज्ञे दशरथाय च ।

विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् ।। 5.67.18 ।।

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि ।

किमर्थमस्त्रं रक्षस्सु न योजयति राघवः ।। 5.67.19 ।।

तां त्वित्यादि । दारितां विदारिताम् ।। 5.67.719 ।।

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः ।

न च सर्वे रणे शक्ता रामं प्रतिसमासितुम् ।। 5.67.20 ।।

तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः ।

क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः ।। 5.67.21 ।।

भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परन्तपः ।

स किमर्थं नरवरो न मां रक्षति राघवः ।। 5.67.22 ।।

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ।। 5.67.23 ।।

ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।

समर्थो सहितौ यन्मां नावेक्षेते परन्तपौ ।। 5.67.24 ।।

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।

पुनरप्यहमार्यां तामिदं वचनमब्रुवम् ।। 5.67.25 ।।

प्रतिसमासितुं प्रतिमुखं स्थातुम् ।। 5.67.2025 ।।

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। 5.67.26 ।।

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।

इम मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि ।। 5.67.27 ।।

तावुभौ नरशार्दूलौ राजपुत्रावनिन्दितौ ।

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। 5.67.28 ।।

त्वच्छोकविमुखः त्वच्छोकेन कार्यान्तरविमुखः ।। 5.67.2628 ।।

हत्वा च समरे रौद्र रावण सहबान्धवम् ।

राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवम् ।। 5.67.29 ।।

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।

प्रीतिसञ्जननं तस्य प्रदातुं त्वमिहार्हसि ।। 5.67.30 ।।

नयते नेष्यते । वर्तमानसामीप्ये वर्तमानवत् प्रयोगः ।। 5.67.29,30 ।।

सा ऽभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् ।

मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल ।। 5.67.31 ।।

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह ।

शिरसा तां प्रणम्यार्यामहमागमने त्वरे ।। 5.67.32 ।।

गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी ।

विवर्धमानं च हि मामुवाच जनकात्मजा ।। 5.67.33 ।।

अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी ।

ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता ।। 5.67.34 ।।

हनुमन् सिंहसङ्काशावुभौ तौ रामलक्ष्मणौ ।

सुग्रीवं च सहामात्य सर्वान् ब्रूया ह्यनामयम् ।। 5.67.35 ।।

यथा च स महाबाहुर्मां तारयति राघवः ।

असमाद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। 5.67.36 ।।

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।

ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। 5.67.37 ।।

एतत्तवार्या नृपराजसिंह सीता वचः प्राह विषादपूर्वम् ।

एतच्च बुद्ध्वा गदितं मया त्वं श्रद्धत्स्व सीतां कुशलां समग्राम् ।। 5.67.38 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तषष्टितमः सर्गः ।। 5.67 ।।

सा ऽभिवीक्ष्य दिश इति । दिगवलोकनं राक्षस्यो दृष्ट्वा रावणाय वक्ष्यन्तीति भयेन । वेण्यामुद्ग्रथ्यत इति वेण्युद्ग्रथनम्, वेणीधार्यमित्यर्थः । मुक्त्वा वस्त्रादिति । वस्त्राञ्चलेन ग्रथितं मणिं मुक्त्वा ततः ददावित्यर्थः । अस्मिन् सर्गे सार्धसप्तत्रिंशच्छ्लोकाः ।। 5.67.3138 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ।। 5.67 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.