37 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः

सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना ।

हनूमन्तमुवाचेदं धर्मार्थसहितं वचः ।। 5.37.1।।

सीतेत्यादि ।। 5.37.1।।

अमृतं विषसंसृष्टं त्वया वानरभाषितम् ।

यच्च नान्यमना रामो यच्च शोकपरायणः ।। 5.37.2।।

अमृतमिति । यच्च नान्यमना इत्यमृतत्वे हेतुः । यच्च शोकपरायण इति विषसंसृष्टत्वे ।। 5.37.2।।

ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।। 5.37.3।।

रामवियोगो न स्वबुद्धिकृत इत्याह ऐश्वर्य इति । कृतान्तः दैवम् ।। 5.37.3।।

विधिर्नूनमसंहार्थः प्राणिनां प्लवगोत्तम ।

सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान् ।। 5.37.4।।

शोकस्यास्य कदा पारं राघवो ऽधिगमिष्यति ।

प्लवमानः परिश्रान्तो हतनौः सागरे यथा ।। 5.37.5।।

राक्षसानां वधं कृत्वा सूदयित्वा च रावणम् ।

लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः ।। 5.37.6।।

स वाच्यः सन्त्वरस्वेति यावदेव न पूर्यते ।

अयं संवत्सरः कालस्तावद्धि मम जीवितम् ।। 5.37.7।।

विधिः दैवम् । असंहार्यः अनिवार्यः ।। 5.37.47।।

वर्तते दशमो मासो द्वौ तु शेषौ प्लवङ्गम ।

रावणेन नृशंसेन समयो यः कृतो मम ।। 5.37.8।।

दशमो मासः दशममासान्तः ।। 5.37.8।।

विभीषणेन च भ्रात्रा मम निर्यातनं प्रति ।

अनुनीतः प्रयत्नेन न च तत् कुरुते मतिम् ।। 5.37.9।।

मम प्रतिप्रदानं हि रावणस्य न रोचते ।

रावणं मार्गते सङ्ख्ये मृत्युः कालवशं गतम् ।। 5.37.10।।

ज्येष्टा कन्या ऽनला नाम विभीषणसुता कपे ।

तया ममेदमाख्यातं मात्रा प्रहितया स्वयम् ।। 5.37.11।।

[अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुङ्गवः ।

द्युतिमाञ्छीलवान् वृद्धो रावणस्य सुसंमतः ।।

रामक्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत् ।

न च तस्य स दुष्टात्मा शृणोति वचनं हितम् ।।]

असंशयं हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः ।

अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः ।। 5.37.12।।

निर्यातनं प्रत्यर्पणम् ।। 5.37.912।।

उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता ।

विक्रमश्च प्रभावश्च सन्ति वानर राघवे ।। 5.37.13।।

चतुर्दश सहस्राणि राक्षसानां जघान यः ।

जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ।। 5.37.14।।

उत्साह इति । लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः । पौरुषं तादृक्कार्यकरणम् । सत्त्वं बलम् । आनृशंस्यम् अक्रूरत्वम् । कृतज्ञता उपकारज्ञत्वम् । विक्रमः शौर्यम् । प्रभावः शक्तिः ।। 5.37.1314।।

न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः ।

अहं तस्य प्रभावज्ञाशक्रस्येव पुलोमजा ।। 5.37.15।।

शरजालांशुमाञ्छूरः कपे रामदिवाकरः ।

शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति ।। 5.37.16।।

इति संजल्पमानां तां रामार्थे शोककर्शिताम् ।

अश्रुसम्पूर्णनयनामुवाच वचनं कपिः ।। 5.37.17।।

कृत्वैव तु वयो मह्यं क्षिप्रमेष्यति राघवः ।

चमूं प्रकर्षन् महतीं हर्यृक्षगणसङ्कुलाम् ।। 5.37.18।।

अथवा मोचयिष्यामि त्वामद्यैव वरानने ।

अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते ।। 5.37.19।।

त्वां तु पृष्ठगतां कृत्वा सन्तरिष्यामि सागरम् ।

शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम् ।। 5.37.20।।

द्रक्ष्यस्यद्यैव वैदेहि राघवं सह लक्ष्मणम् ।

व्यवसायसमायुक्तं विष्णुं दैत्यवदे यथा ।। 5.37.22।।

न स इति । तुलयितु चालयितुम् ।। 5.37.1522।।

त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम् ।

पुरन्दरमिवासीनं नाकराजस्य मूर्धनि ।। 5.37.23।।

त्वद्दर्शनेति । नाकराजस्य मूर्धनि नाकपृष्ठसंज्ञस्य मूर्धनि । नगराजस्येति पाठे मेरोरित्यर्थः ।। 5.37.23।।

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।

योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ।। 5.37.24।।

मा विकाङ्क्षस्व मोपेक्षिष्ठाः ।। 5.37.24।।

कथयन्तीव चन्द्रेण सूर्येण च महार्चिषा ।

मत्पृष्टमधिरुह्य त्वं तराकाशमहार्णवौ ।। 5.37.25।।

न हि मे संप्रयातस्य त्वामितो नयतो ऽङ्गने ।

अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः ।। 5.37.26।।

यथैवाहमिह प्राप्तस्तथैवाहमसंशयः ।

यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसम् ।। 5.37.27।।

कथयन्तीवेति । चन्द्रेण कथयन्तीव चन्द्रेण भाषमाणेव तरेत्यन्वयः ।। 5.37.2527।।

मैथिली तु हरिश्रेष्ठात् श्रुत्वा वचनमद्भुतम् ।

हर्षविस्मितसर्वाङ्गी हनुमन्तमथाब्रवीत् ।। 5.37.28।।

हनुमन् दूरमध्वानं कथं मां वोढुमिच्छसि ।

तदेव खलु ते मन्ये कपित्वं हरियूथप ।। 5.37.29।।

कथं वा ऽल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।

सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ।। 5.37.30।।

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

चिन्तयामास लक्ष्मीवान् नवं परिभवं कृतम् ।। 5.37.31।.

मैथिली त्विति । हर्षविस्मितसर्वाङ्गी हर्षेण पुलकितसर्वाङ्गी ।। 5.37.2831।।

न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा ।

तस्मात् पश्यतु वैदही यद्रूपं मम कामतः ।। 5.37.32।।

न मे जानाति सत्त्वं वा प्रभावं वा ऽसितेक्षणा । तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः । इति पाठः । अन्यथापाठे वक्ष्यमाणेन विरोधस्स्यात् ।। 5.37.32।।

इति सञ्चिन्त्य हनुमांस्तदा प्लवगसत्तमः ।

दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः ।। 5.37.33।।

स्वरूपं स्वस्य शरीरम् ।। 5.37.33।।

स तस्मात् पादपाद्धीमानाप्लुत्य प्लवगर्षभः ।

ततो वर्धितुमारेभे सीताप्रत्ययकारणात् ।। 5.37.34।।

एतदेवाह स तस्मादिति । अयं श्लोको वर्धनार्थं वृक्षादवरोहणं दर्शयति स्म । अनेन सो ऽवतीर्य द्रुमादिति पूर्वं द्रुमाग्रात्सीतासमीपस्थशाखायामवतरणमुक्तम्, अत्र भूमाविति बोध्यम् ।। 5.37.34।।

मेरुमन्दरसङ्काशो बभौ दीप्तानलप्रभः ।

अग्रतो व्यवतस्थे च सीताया वानरोत्तमः ।। 5.37.35।।

हरिः पर्वतसङ्काशस्ताम्रवक्त्रो महाबलः ।

वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत् ।। 5.37.36।।

सपर्वतवनोद्देशां साट्टप्रकारतोरणाम् ।

लङ्कामिमां सनाथां व नयितुं शक्तिरस्ति मे ।। 5.37.37।।

मेरुमन्दरेति । अग्रतो व्यवतस्थे, सम्भाषणाय वृक्षमूलगतो बभूवेत्यर्थः ।। 5.37.3537।।

तदवस्थाप्यतां बुद्धिरलं देवि विकाङ्क्षया ।

विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम् ।। 5.37.38।।

तं दृष्ट्वा भीमसङ्काशमुवाच जनकात्मजा ।

पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम् ।। 5.37.39।।

तव सत्त्वं बलं चैव विजानामि महाकपे ।

वायोरिव गतिं चापि तेजश्चाग्नेरिवाद्भुतम् ।। 5.37.40।।

प्राकृतो ऽन्यः कथं चेमां भूमिमागन्तुमर्हति ।

उदधेरप्रमेयस्य पारं वानरपुङ्गव ।। 5.37.41।।

अवस्थाप्यतां निश्चलीक्रियताम् । विकाङ्क्षया उपेक्षया ।। 5.37.3841।।

जानामि गमने शक्तिं नयने चापि ते मम ।

अवश्यं संप्रधार्याशु कार्यसिद्धिर्महात्मनः ।। 5.37.42।।

संप्रधार्या विचारणीया ।। 5.37.42।।

अयुक्तं तु कपिश्रेष्ठ मम गन्तुं त्वया ऽनघ ।

वायुवेगसवेगस्य वेगो मां मोहयेत्तव ।। 5.37.43।।

स्वप्रापणे प्रधानं दोषं हृदि कृत्वा आपाततो दोषमाह अयुक्तमिति ।। 5.37.43।।

अहमाकाशमापन्ना ह्युपर्युपरि सागरम् ।

प्रपतेयं हि ते पृष्ठाद्भयाद् वेगेन गच्छतः ।। 5.37.44।।

उपर्युपरि सागरमिति । “उपर्यध्यधसस्समीप्ये” इति द्विर्वचनम् । “धिगुपर्यादिषु त्रिषु” इति द्वितीया ।। 5.37.44।।

पतिता सागरे चाहं तिमिनक्रझषाकुले ।

भवेयमाशु विवशा यादसामन्नमुत्तमम् ।। 5.37.45।।

यादसां जलजन्तूनाम् ।। 5.37.45।।

न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन ।

कलत्रवति सन्देहस्त्वय्यपि स्यादसंशयः ।। 5.37.46।।

कलत्रवति रक्ष्यवति त्वयि सन्देहः स्यात्, मयि रक्ष्यायां त्वयि विपत्सन्देहः स्यादित्यर्थः ।। 5.37.46।।

ह्रियमाणं तु मां दृष्ट्वा राक्षसा भीमविक्रमाः ।

अनुगच्छेयुरादिष्टा रावणेन दुरात्मना ।। 5.37.47।।

एतदेव प्रपञ्चयति ह्रियमाणामित्यादिना ।। 5.37.47।।

तैस्त्वं परिवृतः शूरैः शूलमुद्गरपाणिभिः ।

भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान् ।। 5.37.48।।

त्वं तैः परिवृतो भवेः । कलत्रवान् रक्ष्यवान् त्वं संशयं प्राप्तश्च भवेरिति योजना ।। 5.37.48।।

सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः ।

कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम् ।। 5.37.49।।

सायुधा इति । संयातुं सम्यग्योद्धुम् ।। 5.37.49।।

युद्ध्यमानस्य रक्षोभिस्तव तैः क्रूरकर्मभिः ।

प्रपतेयं हि ते पृष्ठाद् भयार्ता कपिसत्तम ।। 5.37.50।।

पूर्वश्लोकोक्तं समर्थयति युद्ध्यमानस्येत्यादिना ।। 5.37.50।।

अथ रक्षांसि भीमानि महान्ति बलवन्ति च ।

कथंचित् साम्पराये त्वां जयेयुः कपिसत्तम ।। 5.37.51।।

अथेति । सम्पराये युद्धे ।। 5.37.51।।

अथवा युद्ध्यमानस्य पतेयं विमुखस्य ते ।

पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः ।। 5.37.52।।

मां वा हरेयुस्त्वद्धस्ताद् विशसेयुरथापि वा ।

अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ ।। 5.37.53।।

अहं वापि विपद्येयं रक्षोभिरभितर्जिता ।

त्वत्प्रयत्नो हरिश्रोष्ठ भवेन्निष्फल एव तु ।। 5.37.54।।

कामं त्वमसि पर्याप्तौ निहन्तुं सर्वराक्षसान् ।

राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः ।। 5.37.55।।

अथवेति । विमुखस्य युद्धपरवशस्येत्यर्थः ।। 5.37.5255।।

अथवा ऽ ऽदाय रक्षांसि न्यसेयुः संवृते हि माम् ।

यत्र ते नाभिजानीयुर्हरयो नापि राघवौ ।

आरम्भस्तु मदर्थो ऽयं ततस्तव निरर्थकः ।। 5.37.56।।

त्वया हि सह रामस्य महानागमने गुणः ।।। 5.37.57।।

संवते गूढप्रदेशे ।। 5.37.5657।।

मयि जीवितमायत्तं राघवस्य महात्मनः ।

भ्रातृ़णां च महाबाहो तव राजकुलस्य च ।। 5.37.58।।

तौ निराशौ मदर्थं तु शोकसन्तापकर्शितौ ।

सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम् ।। 5.37.59।।

भर्तृमक्तिं पुरस्कृत्य रामादन्यस्य वानर ।

न स्पृशामि शरीरं तु पुंसो वाररपुङ्गवः ।। 5.37.60।।

मयीति । तव राजकुलस्य सुग्रीवराजकुलस्य ।। 5.37.5860।।

यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता ।

अनीशा किं करिष्यामि विनाथा विवशा सती ।। 5.37.61।।

यदि रामो दशग्रीवमिह हत्वा सबान्धवम् ।

मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत् ।। 5.37.62।।

अनीशा स्वयं किंचित्कर्तुमसमर्था । विनाथा विगतस्वामिका । विवशा विचेष्टा ।। 5.37.6162।।

श्रुता हि दृष्टाश्च मया पराक्रमा महात्मनस्तस्य रणावमर्दिनः ।

न देवगन्धर्वभुजङ्गराक्षसा भवन्ति रामेण समा हि संयुगे ।। 5.37.63।।

समीक्ष्य तं संयति चित्रकार्मुकं महाबलं वासवतुल्यविक्रमम् ।

सलक्ष्मणं को विषहेत राघवं हुताशनं दीप्तमिवानिलेरितम् ।। 5.37.64।।

सलक्ष्मणं राघवमाजिमर्दनं दिशागजं मत्तमिव व्यवस्थितम् ।

सहेत को वानरमुख्य संयुगे युगान्तसूर्यप्रतिमं शरार्चिषम् ।। 5.37.65।।

श्रुता इति । प्रथमहिशब्दो गुणप्रसिद्धौ । द्वितीयो निस्समत्वप्रसिद्धौ ।। 5.37.6365।।

स मे हरिश्रेष्ठ सलक्ष्मणं पतिं सयूथपं क्षिप्रमिहोपपादय ।

चिराय रामं प्रति शोककर्शितां कुरुष्व मां वानरमुख्य हर्षिताम् ।। 5.37.66।।

इत्यार्षे श्रीरामायणे वाल्मीकीये. श्रीमत्सुन्दरकाण्डे सप्तत्रिंशः सर्गः ।। 5.37।।

हर्षितां हर्षमासादिताम्, उत्तरोत्तरहर्षवतीमित्यर्थः । अनया भक्तिकया उपायान्तरं स्वरूपविरुद्धं भगवत्प्राप्तौ स एवोपाय इति दर्शितः ।। 5.37.66।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तविंशः सर्गः ।। 5.37।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.