68 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।

तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।। 5.68.1 ।।

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।

यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।। 5.68.2 ।।

अथेत्यादि । हे नरव्याघ्र तव स्नेहात्, मयीति शेषः । सौहार्दात् सुहृद्भावात्, आप्तत्वादिति यावत् । अनुमान्य सम्यान्य । उत्तरं ततः परम् उत्तरं कार्यं वा । पुनर्देव्या ऽहमुक्त इत्यन्वयः । ससम्भ्रमः गमनत्वरान्वित इत्यर्थः ।। 5.68.1,2 ।।

यदि वा मन्यसे वीर वसैकाहमरिन्दम ।

कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। 5.68.3 ।।

मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।

अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ।। 5.68.4 ।।

गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।

प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। 5.68.5 ।।

तवादर्शनजः शोको भूयो मां परितापयेत् ।

दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ।। 5.68.6 ।।

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। 5.68.7 ।।

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। 5.68.8 ।।

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।

शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। 5.68.9 ।।

शोकविपाकस्य शोकवृद्धेरित्यर्थः ।। 5.68.39 ।।

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।

किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ।। 5.68.10 ।।

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.68.11 ।।

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।

विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ।। 5.68.12 ।।

यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।

रक्षसा तद्भया देव तथा नार्हति राघवः ।। 5.68.13 ।।

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।

मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.68.14 ।।

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।

भवत्याहवशूरस्य तथा त्वमुपपादय ।। 5.68.15 ।।

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।

निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ।। 5.68.16 ।।

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।

सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। 5.68.17 ।।

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।

मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ।। 5.68.18 ।।

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।

न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। 5.68.19 ।।

असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।

प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। 5.68.20 ।।

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। 5.68.21 ।।

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।

न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। 5.68.22 ।।

कार्यनिर्योगे कार्यगतौ । दुरतिक्रमे दुर्निर्वहे ।। 5.68.1022 ।।

तदलं परितापेन देवि मन्युर्व्यपैतु ते ।

एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ।। 5.68.23 ।।

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।

त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ।। 5.68.24 ।।

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।

लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ।। 5.68.25 ।।

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।

वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ।। 5.68.26 ।।

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।

नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ।। 5.68.27 ।।

निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।

अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ।। 5.68.28 ।।

तदलमिति । मन्युः दैन्यम् । “मन्युर्दैन्ये क्रतौ क्रुधि ” इत्यमरः ।। 5.68.2328 ।।

ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।

जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ।। 5.68.29 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमत्सुन्दरकाण्डे अष्टषष्टितमः सर्गः ।। 5.68 ।।

तव शोकेनापि ‘नैव दंशान्’ इत्यादिमदुक्त्या श्रुतेन । तदा मम पुरस्तादभिपीडिता । अदीनभाषिणा मया । शिवाभिः इष्टाभिः वाग्भिः अभिप्रसादिता शान्तिं दुःखनिवृत्तिं जगाम ।। 5.69.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टषष्टितमः सर्गः ।। 5.68 ।।

सुन्दरकाण्डः समाप्तः ।।

इत्थं कौशिकवंशमौक्तिकमणिर्गौविन्दराजाभिधो वात्स्यश्रीशठकोपदेशिकपदद्वन्द्वैकसेवारतः ।

पूर्वाचार्यकृता विलोक्य विविधा व्याख्या मुहुर्जानकीकान्तस्याप्रतिमाज्ञयैव तिलकं सौन्दर्यकाण्डे व्यधात् ।। 1 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.