30 Sarga सुन्दरकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः

हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।

सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। 5.30.1।।

हनुमानपीत्यादि । विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च सर्वं सर्ववृत्तान्तम् । तर्जनं तर्जनवचनम् ।। 5.30.1।।

अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।

ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। 5.30.2।।

अवेक्षमाण इति । चिन्तां चिन्तयामास चिन्तां चकार ।। 5.30.2।।

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।

दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। 5.30.3।।

यामिति, सर्ववानराभिलषितो ऽर्थो मयैकेन लब्ध इति विस्मितवान् ।। 5.30.3।।

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।

गूढेन चरता तावदवेक्षितमिदं मया ।। 5.30.4।।

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।

राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। 5.30.5।।

इदं वक्ष्यमाणम् । तावत् कार्त्स्न्येन ।। 5.30.4,5।।

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।

समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। 5.30.6।।

समाश्वासयितुं युक्तं न्याय्यम् ।। 5.30.6।।

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।

अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। 5.30.7।।

यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।

अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। 5.30.8।।

अहमिति । आश्वासयामि “वर्तमानसामीप्ये वर्तमानवद्वा” इति लट् ।। 5.30.78।।

गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।

परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। 5.30.9।।

दोषवत्त्वमुपपादयति गते हीति ।। 5.30.9।।

मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।

समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। 5.30.10।।

निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।

कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। 5.30.11।।

अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।

सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। 5.30.12।।

समाश्वासयितुं न्याय्यः, सीतासन्देशकथनेनेति शेषः ।। 5.30.1012।।

रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।

किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। 5.30.13।।

सीतासन्देशरहितं मामितस्त्वरया गतम् ।

निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। 5.30.14।।

सीता ऽब्रवीद्वच इत्यत्रेतिकरणं द्रष्टव्यम् ।। 5.30.1314।।

यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।

व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। 5.30.15।।

भर्त्तारं सुग्रीवम् । व्यर्थम् अनाश्वास्य गमने तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ।। 5.30.15।।

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।

शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। 5.30.16।।

राक्षसीनाम् अन्तरम् अवकाशं विच्छेदं वा, राक्षस्यासन्निधानसमयमित्यर्थः ।। 5.30.16।।

अहं त्वति तनुश्चैव वानरश्च विशेषतः ।

वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् । 5.30.17 ।।

अहं त्विति । अतितनुः अतिसूक्ष्मतनुः । संस्कृतां प्रयोगसौष्ठवलक्षणसंस्कारयुक्ताम् ।। 5.30.17।।

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।

रावणं मन्यमाना मां सीता भीता भविष्यति ।

वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। 5.30.18।।

गीर्वाणभाषया व्यवहारे दोषमाह–यदीति ।। 5.30.18।।

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।

मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। 5.30.19।।

अथ मानुषभाषया व्यवहर्तव्यत्वं निश्चिनोति– अवश्यमिति । अत्र वाक्यस्य मानुषत्वं कोसलदेशवर्तिमनुष्यसंबन्धित्वं विवक्षितम् । तादृग्वाक्यस्यैव देवीपरिचितत्वात् ।। 5.30.19।।

सेयमालोक्य मे रूपं जानकी भाषितं तथा ।

रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। 5.30.20।।

एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य संप्रति तयापि भाषया ऽनेन वानररूपेण पुरः स्थित्वा ऽभिभाषणे दोषो ऽस्तीति विचारयति सेयमिति ।। 5.30.20।।

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।

जानमाना विशालाक्षी रावणं कामरूपिणम् ।। 5.30.21।।

सीतया च कृते शब्दे सहसा राक्षसीगणः ।

नानाप्रहरणो घोरः समेयादन्तकोपमः ।। 5.30.22।।

ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।

वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। 5.30.23।।

जानमाना जानाना । मुमागम आर्षः ।। 5.30.2123।।

गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।

दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। 5.30.24।।

मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।

राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। 5.30.25।।

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।

राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। 5.30.26।।

प्रशाखाः उपशाखाः । विपरिधावर्तं, मामिति शेषः ।। 5.30.2426।।

ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।

आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। 5.30.27।।

उद्विग्नकारिणः उद्वेगकारिणः । 5.30.27 ।।

संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।

शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। 5.30.28।।

तैः परितः संरुद्धः अत एव रक्षसां बलं विधमन् प्रहरन् अहं महोदधेः परं पारं प्राप्तुं न शक्नुयामित्यन्वयः ।। 5.30.28।।

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।

स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। 5.30.29।।

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। 5.30.30।।

अगृहीतार्था अविदितरामसन्देशार्था ।। 5.30.2930।।

उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।

सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। 5.30.31।।

उद्देश इति । उद्देश प्रदेशे । नष्टमार्गे अदृष्टमार्गे । उक्तविशेषणे उद्देशे वसति इत्यन्वयः ।। 5.30.31।।

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।

नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। 5.30.32।।

विशस्ते वेति । सहाय एव साहाय्यः तम् । कार्यसाधने

सीतादर्शननिवेदनलक्षणकार्यसाधने ।। 5.30.32।।

विमृशंश्च न पश्यामि यो हते मयि वानरः ।

शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। 5.30.33।।

कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।

नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। 5.30.34।।

विमृशन्निति । यो लङ्घयेत तं न पश्यामीत्यन्वयः ।। 5.30.3334।।

असत्यानि च युद्धानि संशयो मे न रोचते ।

कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। 5.30.35।।

असत्यानि अनिश्चितजयापजयानि । क्लेशस्तु भूयानिति भावः । ततो नैतन्मम मतमित्याह संशय इति । संशयः संशयितार्थः । स च सङ्ग्रामः । अथापि तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं चेत्याशयोनाह कश्चेति । प्राज्ञः कः ससंशयं कार्यं निस्संशयं निर्विचारम् कुर्यात्? ।। 5.30.35।।

प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।

एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। 5.30.36।।

अनभिभाषणे रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतीसंत्रासाक्रोशतन्निमित्तराक्षसागमनादिः । सीताभिभाषणे वानररूपेण पुरः स्थित्वा ऽभिभाषणे ।। 5.30.36।।

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।

विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। 5.30.37।।

भूताश्चार्थाः निष्पन्नार्थाः । विक्लवम् अविवेकिनम् दूतमासाद्य देशकालविरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति तथा विनश्यन्तीति सम्बन्धः ।। 5.30.37।।

अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। 5.30.38।।

अत्र विक्लवं दूतमासाद्येत्यनुषज्यते । अर्थानर्थान्तरे कार्याकार्यविषये । निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः विक्लवं दूतमासाद्य न शोभते । अकिंचित्करा भवतीत्यर्थः । एतदेवोपपादयति घातयन्तीति ।। 5.30.38।।

न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।

लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। 5.30.39।।

प्रागुक्ता दूतदोषाः स्वस्मिन्यथा न स्युस्तथा कर्तव्यमित्याह न विनश्येदिति । कार्यं स्वामिकार्यम् । कथं केन प्रकारेण न विनश्येत् । वैक्लव्यं बुद्धिहीनता मम कथं न भवेत् । समुद्रलङ्घनं कथं न वृथा भवेत्, तथा कर्तव्यमिति शेषः ।। 5.30.39।।

कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।

इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। 5.30.40।।

कथमिति । अत्र सीतेत्यध्याहार्यम् । हनुमान् मे वाक्यं सीता कथं केन प्रकारेण श्रृणुयात्कथं नोद्विजेतेति विचार्य मतिमान् प्रशस्तमतिः । मतिं तत्कालोचितकर्तव्यविषयाम् । चकार निष्पादयामास ।। 5.30.40।।

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।

नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। 5.30.41।।

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।

शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। 5.30.42।।

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।

श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। 5.30.43।।

राममिति । स्वबन्धुं राममनुकीर्तयन् “लक्षणहेत्वोः–” इति हेत्वर्थे शतृप्रत्ययः । नैनामुद्वेजयिष्यामि एनां मद्रूपप्रदर्शनमन्तरेण रामस्य कीर्तनेनैवानुद्विग्नां करिष्यामीत्यर्थः । तद्बन्धुगतमानसां स चासौ बन्धुश्च तद्बन्धुः रामः तद्गतमानसाम् ।। 5.30.4143।।

इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।

मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।। 5.30.44।।

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिंशः सर्गः ।। 5.30।।

इतीति । जगतिपतेः इति दीर्घाभाव आर्षः । जगादेति वक्ष्यमाणसर्गार्थसंग्रहः ।। 5.30.44।।

इति श्रगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिंशः सर्गः ।। 5.30।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.