26 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः

प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा ।

अधोमुखमुखी बाला विलप्तुमुपचक्रमे ।। 5.26.1।।

उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती ।

उपावृत्ता किशोरीव विवेष्टन्ती महीतले ।। 5.26.2।।

प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः” इत्युक्तेः । प्रमत्ता अनवधाना । “प्रमादो ऽनवधानता” इत्यमरः । भ्रान्तचित्ता अनवस्थितचित्ता । उपावृत्ता श्रमापनोदनार्थं वेष्टिता । किशोरीव बडवेव ।। 5.26.12।।

राघवस्य प्रमत्तस्य रक्षसा कामरूपिणा ।

रावणेन प्रमथ्याहमानीता क्रोशती बलात् ।। 5.26.3।।

राक्षसीवशमापन्ना भर्त्स्यमाना सुदारुणम् ।

चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे ।। 5.26.4।।

राघवस्येत्यादि । प्रमत्तस्य अनवहितस्य ।। 5.26.34।।

नहि मे जीवितैरर्थो नैवार्थैर्न च भूषणैः ।

वसन्त्या राक्षसीमध्ये विना रामं महारथम् ।। 5.26.5।।

अश्मसारमिदं नूनमथवाप्यजरामरम् ।

हृदयं मम येनेदं न दुःखेनावशीर्यते ।। 5.26.6।।

धिङ्मामनार्यामसतीं या ऽहं तेन विना कृता ।

मुहूर्तमपि रक्षामि जीवितं पापजीविता ।। 5.26.7।

का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना ।

भर्तारं सागरान्ताया वसुधायाः प्रियंवदम् ।। 5.26.8।।

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।

न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ।। 5.26.9।।

चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।

रावणं किं पुनरहं कामयेयं विगर्हितम् ।। 5.26.10।।

न हीति । मे जीवितैर्जीवनैः को ऽप्यर्थो नास्ति । केवलजीवितस्यानपेक्षितत्वेप्यर्थसहितत्वेन तदपेक्षा स्यात् नेत्याह नैवार्थैर्न च भूषणैः । भूषणैरर्थैश्च सहितैर्जीवनैर्मेनार्थः । कुत इत्यत्राह वसन्त्या इति । राक्षसीमध्यवासाद्रामविरहाच्च सर्वोपकरणसहितमपि जीवितं नापेक्षितमित्यर्थः ।। 5.26.510।।

प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम् ।

यो नृशंसस्वभावेन मां प्रार्थयितुमिच्छति ।। 5.26.11।।

प्रत्याख्यातं प्रत्याख्यानम् । भावे निष्ठा । आत्मानं स्वस्वरूपम् ।। 5.26.11।।

छिन्ना भिन्ना विभक्ता वा दीप्तेवाग्नौ प्रदीपिता ।

रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम् ।। 5.26.12।।

छिन्नेति । छिन्ना द्विखण्डतया कृता । भिन्ना दलिता । विभक्ता अवयवशः कृता । दीप्तेव अग्नौ प्रदीपिता वा ।। 5.26.12।।

ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः ।

सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ।। 5.26.13।।

एवं पातिव्रत्यदार्ढ्यमुक्त्वा रामस्यानागमने कारणानि बहुधा शङ्कते– ख्यात इत्यादिना । प्राज्ञः दोषवत्यपि गुणदर्शी । “न ते ऽम्बा मध्यमा माता गर्हितव्या कथंचन” इत्युक्तम् । कृतज्ञः “कथंचिदुपकारेण कृतेनैकेन तुष्यति” इत्युक्तरीत्या स्वाश्रितैः कृतं किंचित्कारं सर्वदा मनसिकुर्वन्नित्यर्थः । सानुक्रोशः किंचित्कारकरणे “भृशं भवति दुःखितः” इत्युक्तरीत्या तेषां व्यसने सति अतिदुःखितः राघवः, जनित्वार्जितानां गुणान्तराणामुपसंग्रहणमिदम् । सद्वृत्तः परसमृद्ध्येकप्रयोजनः । ख्यातः एवं शत्रुगोष्ठ्यामपि प्रसिद्धः । निरनुक्रोशः शङ्के अस्यामप्यवस्थायां सुखप्रदानाभावात् नृशंसमाशङ्के । मद्भाग्यसंक्षयात् मद्भाग्यविपर्ययेणैवं वैपरीत्यं जातम् ।। 5.26.13।।

राक्षसानां सहस्राणि जनस्थाने चतुर्दश ।

येनैकेन निरस्तानि स मां किं नाभिपद्यते ।। 5.26.14।।

एकमात्रसहायः स किं करिष्यतीत्यत्राह राक्षसानामिति । जनस्थाने रक्षसां चतुर्दशसहस्राणि एकेन येन रामेण निरस्तानि घातितानि सः नाभिपद्यते न रक्षति ।। 5.26.14।।

निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा ।

समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ।। 5.26.15।।

प्रबलो रावणः कथं निरस्य इत्यत्राह निरुद्धेति ।। 5.26.15।।

विराधो दण्डकारण्ये येन राक्षसपुङ्गवः ।

रणे रामेण निहतः स मां किं नाभिपद्यते ।। 5.26.16।।

सामर्थ्यं निदर्शयति–विराध इति ।। 5.26.16।।

कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा ।

न तु राघवबाणानां गतिरोधीह विद्यते ।। 5.26.17।।

अस्तु रामः समर्थः, तथापि समुद्रमध्यस्था लङ्का दुष्प्रधर्षेत्याशङ्क्याह काममिति । गतिरोधि गतिप्रतिबन्धकम्, किंचिदिति शेषः ।। 5.26.17।।

किं तु तत्कारणं येन रामो दृढपराक्रमः ।

रक्षसा ऽपहृतां भार्यामिष्टां नाभ्यवपद्यते ।। 5.26.18।।

एतत्फलितमाह किन्त्विति ।। 5.26.18।।

इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः ।

जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ।। 5.26.19।।

इहेति । लक्ष्मणपूर्वज इत्यनेन निरनुक्रोशत्वादिप्रसक्त्यभावः सूच्यते । मर्षयिष्यतीत्यत्र काकुरनुसन्धेया ।। 5.26.19।।

हृतेति यो ऽधिगत्वा मां राघवाय निवेदयेत् ।

गृध्रराजो ऽपि स रणे रावणेन निपातितः ।। 5.26.20।।

इहास्तीत्यज्ञाने हेतुमाह हृतेति ।। 5.26.20।।

कृतं कर्म महत्तेन मां तथा ऽभ्यवपद्यता ।

तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ।। 5.26.21।।

यदि मामिह जानीयाद्वर्तमानां स राघवः ।

अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसम् ।। 5.26.22।।

विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम् ।

रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत् ।। 5.26.23।।

प्रसङ्गादाहकृतमिति । अभ्यवपद्यता रक्षता । रावणद्वन्द्वे रावणद्वन्द्वयुद्धे ।। 5.26.2123।।

ततो निहतनाथानां राक्षसीनां गृहे गृहे ।

यथा ऽहमेवं रुदती तथा भूयो न संशयः ।। 5.26.24।।

अहं यथा एवं रुदती रुदन्त्यस्मि । तथा निहतनाथानां राक्षसीनां गृहे गृहे भूयः भूरि रुदन्त्यः भविष्यन्तीत्यर्थः ।। 5.26.24।।

अन्विष्य रक्षसां लङ्कां कुर्याद् रामः सलक्ष्मणः ।

न हि ताभ्यां रिपुर्दृष्टो मुहूर्तमपि जीवति ।। 5.26.25।।

चिताधूमाकुलपथा गृध्रमण्डलसङ्कुला ।

अतिरेण तु लङ्केयं श्मशानसदृशी भवेत् ।। 5.26.26।।

अन्विष्येति । रक्षसां लङ्कामन्विष्य कुर्यात्, रिपुनाशनमिति शेषः ।। 5.26.2526।।

अचिरेणैव कालेन प्रप्स्याम्येव मनोरथम् ।

दुष्प्रस्थानो ऽयमाख्याति सर्वेषां वो विपर्ययम् ।। 5.26.27।।

दुष्प्रस्थानः दुर्मार्गः, दुराचार इति यावत् ।। 5.26.27।।

यादृशानीह दृश्यन्ते लङ्कायामशुभानि वै ।

अचिरेण तु कालेन भविष्यति हतप्रभा ।। 5.26.28।।

अशुभानि अशुभसूचकानि । हतप्रभेत्यत्र लङ्केत्यनुकर्षः । लङ्का अचिरेण कालेन हतप्रभा भविष्यतीत्यत्र यादृशानि सूचकानि स्युः इह लङ्कायां तादृशान्यशुभानि दृश्यन्त इत्यन्वयः ।। 5.26.28।।

नूनं लङ्का हते पापे रावणे राक्षसाधमे ।

शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा ।। 5.26.29।।

नूनमिति । दुर्धर्षेति लङ्काविशेषणम् ।। 5.26.29।।

पुण्योत्सवसमुत्था च नष्टभर्त्री सराक्षसी ।

भविष्यति पुरी लङ्का नष्टभर्त्री यथा ऽङ्गना ।। 5.26.30।।

नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे ।

श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम् ।। 5.26.31।।

सान्धकारा हतद्योता हतराक्षसपुङ्गवा ।

भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः ।। 5.26.32।।

पुण्योत्सवेभ्यस्समुत्था निकृत्तपुण्योत्सवेत्यर्थः । सराक्षसी राक्षसीजनमात्रयुक्तेत्यर्थः ।

इयं लङ्कापुरी । नष्टभर्त्री सराक्षसी अर्थात् हतराक्षसा नष्टभ्रर्त्री अङ्गनेव पुण्योत्सवसमुत्था भविष्यतीत्यन्वयः ।। 5.26.3032।।

यदि नाम स शूरो मां रामो रक्तान्तलोचनः ।

जानीयाद्वर्तमानां हि रावणस्य निवेशने ।। 5.26.33।।

यदीति । रामः रावणस्य निवेशने मां वर्तमानाम् जानीयाद्यदि तदा लङ्का निर्दग्धा भविष्यतीति पुर्वेण सम्बन्धः ।। 5.26.33।।

अनेन तु नृशंसेन रावणेनाधमेन मे ।

समयो यस्तु निर्दिष्टस्तस्य कालो ऽयमागतः ।। 5.26.34।।

समयः द्वादशमासात्मकः सङ्केतः । तस्य कालः आगतः सन्निहितः मासद्वयमात्रपरिशेषादिति भावः ।। 5.26.34।।

अकार्यं ये न जानन्ति नैर्ऋताः पापकारिणः ।

अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम् ।। 5.26.35।।

पापकारिणः ये नैर्ऋताः अधर्माद्धेतोः अकार्यं न जानन्ति, तैर्महोत्पातस्संभविष्यति ।। 5.26.35।।

नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।

ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ।। 5.26.36।।

सा ऽहं कथं करिष्यामि तं विना प्रियदर्शनम् ।

रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता ।। 5.26.37।।

एतदेव विवृणोति नैत इति ।। 5.26.3637।।

यदि कश्चित् प्रदाता मे विषस्याद्य भवेदिह ।

क्षिप्रं वैवस्वतं देव पश्येयं पतिना विना ।। 5.26.38।।

यदीति । पतिनेति नाभावः आर्षः ।। 5.26.38।।

नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः ।

जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम् ।। 5.26.39।।

नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः ।

देवलोकमितो यातस्त्यक्त्वा देहं महीतले ।। 5.26.40।।

धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

मम पश्यन्ति ये नाथं रामं राजीवलोचनम् ।। 5.26.41।।

नाजानादिति । जीवतीं जीवन्तीम् । न न कुर्यातां कुर्यातामेव । तदाह वामनः “संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ” इति ।। 5.26.3941।।

अथवा नहि तस्यार्थो धर्मकामस्य धीमतः ।

मया रामस्य राजर्षेर्भार्यया परमात्मनः ।। 5.26.42।।

अथवेति । धर्मकामस्य तस्य कामानपेक्षिण इत्यर्थः । मया भार्यया को ऽर्थः । परमात्मनः उत्कृष्टस्वभावस्य ।। 5.26.42।।

दृश्यमाने भवेत् प्रीतिः सौहृदं नास्त्यपश्यतः ।

नाशयन्ति कृतघ्नास्तु न रामो नाशयिष्यति ।। 5.26.43।।

दृश्यमान इति । सौहृदं नास्त्यपश्यतः अदृश्यमाने प्रीतिर्न भवति । तस्माददृश्यायां मयि रामस्य किं प्रीतिर्नासीदित्यर्थः । एवमाशङ्कितं प्रतिषेधति नाशयन्तीति । कृतघ्नाः प्रथममुत्पन्नां प्रीतिं नाशयन्ति । नतु सामो नाशयिष्यति, मयि प्रीतिमिति शेषः ।। 5.26.43।।

किन्नु मे न गुणाः केचित् किंवा भाग्यक्षयो मम ।

या ऽहं सीदामि रामेण हीना मुख्येन भामिनी ।। 5.26.44।।

किन्न्विति । न गुणाः दुष्कृतानि ।। 5.26.44।।

श्रेयो मे जीवितान्मर्तुं विहीनाया महात्मनः ।

रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात् ।। 5.26.45।।

श्रेय इति । मर्तुमिति भावार्थे तुमुन्, मरणमित्यर्थः । महात्मनः रामाद्विहीनायाः महात्मना रामेण हीनायाः । तृतीयार्थे प़ञ्चमी ।। 5.26.45।।

अथवा न्यस्तशस्त्रौ तौ वने मुलफलाशिनौ ।

भ्रातरौ हि नरश्रेष्ठौ संवृत्तौ वनगोचरौ ।। 5.26.46।।

अथवेति । न्यस्तशस्त्रौ संवृत्तौ किमिति संबन्धः ।। 5.26.46।।

अथवा राक्षसेन्द्रेण रावणेन दुरात्मना ।

छद्मना सादितौ शूरौ भ्रातरौ रामलक्ष्मणौ ।। 5.26.47।।

सादितौ हतौ ।। 5.26.47।।

सा ऽहमेवं गते काले मर्तुमिच्छामि सर्वथा ।

न च मे विहितो मृत्युरस्मिन् दुःखे ऽपि वर्तति ।। 5.26.48।।

वर्तति वर्तमाने ।। 5.26.48।।

धन्याः खलु महात्मानो मुनयस्त्यक्तकिल्बिषाः ।

जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये ।। 5.26.49।।

महात्मानः महाधैर्याः । त्यक्तकिल्बिषाः त्यक्तपापाः । जितात्मानः जितान्तःकरणाः । महाभागाः महाभाग्याः ।। 4.26.49।।

प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम् ।

ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ।। 5.26.50।।

प्रियान्न संभवेद्दुःखं किंतु सुखमेव भवेदित्यर्थः । प्रियात् अनुकूलवस्तुनः । अप्रियात् प्रतिकूलवस्तुनः । अधिकं भयम् अधिकं दुःखम् । ताभ्यां प्रियाप्रियाभ्याम् । नमस्तेषां त एव सर्वोत्तमा इत्यर्थः ।। 5.26.50।।

सा ऽहं त्यक्ता प्रियेणेह रामेण विदितात्मना ।

प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम् ।। 5.26.51।।

इत्यार्षो श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षड्विंशः सर्गः ।। 5.26।।

सा ऽहमिति । सा ऽहं तद्विलक्षणा अहम्, केवलप्रियपरेत्यर्थः । प्रियेण त्यक्ता अप्रियं प्राप्ता , प्राणांस्त्यक्ष्यामीत्यर्थः ।। 5.26.51।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षड्विंशः सर्गः ।। 5.26।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.