60 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।। 5.60.1 ।।

तस्येत्यादि ।। 5.60.1 ।।

अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ।

समीपं गन्तुमस्माभी राघवस्य महात्मनः ।। 5.60.2 ।।

दृष्टा देवी न चानीता इति तत्र निवेदनम् ।

अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।। 5.60.3 ।।

न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ।

तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः ।। 5.60.4 ।।

तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ।

किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।। 5.60.5 ।।

तमेवं कृतसङ्कल्पं जाम्बवान् हरिसत्तमः ।

उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।। 5.60.6 ।।

अयुक्तं त्विति । वानरा इति सम्बोधनम् ।। 5.60.26 ।।

न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।

यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धम् ।। 5.60.7 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्टितमः सर्गः ।। 5.60 ।।

अथ जाम्बवानङ्गदवाक्यं बहुमन्यमानस्सुहृद्भावेन प्रतिषेधति न तावदिति । अक्षमा अयुक्ता न किन्तु युक्तैवेत्यर्थः । यद्यपि सम्यगुक्तं समर्थैश्चापि रामाज्ञानुसारेण कर्तव्यम् न स्वातन्त्र्येणेत्यर्थः । अस्मिन् सर्गे सार्धषट्श्लोकाः ।। 5.60.7 ।।

इति श्रीगोविन्दराविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्टितमः सर्गः ।। 5.60 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.