45 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।

निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। 5.45.1।।

ततस्त इत्यादि । भवनात् तस्मात् रावणभवनात् । सप्तार्चिवर्चस इत्यत्र सप्तार्चीति इकारान्तत्वमार्षम् ।। 5.45.1।।३

महाबलपरीवारा धनुष्मन्तो महाबलाः ।

कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। 5.45.2।।

कृतास्त्राः शिक्षिताश्त्राः । आर्षः सन्धिः । कृतास्त्राणामस्त्रविदां च श्रेष्ठा इति वा । ज्ञानसिक्षे उभे अप्येषां स्त इति भावः । परस्परजयैषिणः प्रत्यकं हनुमज्जयैषिण इत्यर्थः ।। 5.45.2।।

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।

तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। 5.45.3।।

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।

विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। 5.45.4।।

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।

बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। 5.45.5।।

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।

अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। 5.45.6।।

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।

वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। 5.45.7।।

अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।

अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। 5.45.8।।

हेमजालपरिक्षिप्तैः सुवर्णजालविनिर्मितैः । स्वसाधारणचिह्नयुक्तं ध्वजम् । केवलचित्रवस्त्रालभ्कृता पताका । तोयदस्वननिर्घोषैः तोयदस्वनतुल्यनिर्घोषवद्भिः ।। 5.45.38।।

स शरान् मोघयामास तेषामाशुचरः कपिः ।

रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। 5.45.9।।

स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।

धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। 5.45.10।।

स शरान् मोघयामास, यथा शराः स्वस्मिन्न पतन्ति तथा चकारेत्यर्थः । रथवेगं च मोघयामासेत्यन्वयः । यथा रथवेगास्स्वप्रहाराय न भवन्ति तथा समचरदित्यर्थः ।। 5.45.910।।

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।

चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। 5.45.11।।

वेगं संहारोद्योगम् ।। 5.45.11।।

तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।

मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। 5.45.12।।

प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।

केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। 5.45.13।।

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।

तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। 5.45.14।।

पादैः कांश्चिदिति बहुवचनं वानराणां द्विपात्सु चतुष्पात्सु च ग्रहणात् ।। 5.45.1214।।

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।

भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। 5.45.15।।

नीडं ध्वजावयवविशेषः ।। 5.45.15।।

स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।

विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। 5.45.16।।

स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।

युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। 5.45.17।।

इत्यर्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चचत्वारिंशः सर्गः ।। 5.45।।

स्रवन्त्यः नद्यः । विकृतं यथा तथा ननाद प्रतिध्वानवती बभूव ।। 5.45.16,17।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चचत्वारिंशः सर्गः ।। 5.45।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.