25 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः

तथा तासां वदन्तीनां परुषं दारुणं बहु ।

राक्षसीनामसौम्यानां रुरोद जनकात्मजा ।। 5.25.1।।

तथा तासां वदन्तीनामित्यादि । तासां वदन्तीनां तासु वदन्तीषु ।। 5.25.1।।



एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी ।

उवाच परमत्रस्ता बाष्पगद्गदया गिरा ।। 5.25.2।।

एवमुक्तेति । मनस्विनी पातिव्रत्ये दृढमनाः ।। 5.25.2।।



न मानुषी राक्षसस्य भार्या भवितुमर्हति ।

कामं खादत मां सर्वा न करिष्यामि वो वचः ।। 5.25.3।।

खादत भक्षयत ।। 5.25.3।।



सा राक्षसीमध्यगता सीता सुरसुतोपमा ।

न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ।। 5.25.4।।

शर्म सुखम् ।। 5.25.4।।



वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः ।

वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ।। 5.25.5।।

कोकैः ईहामृगैः । “कोकस्त्वीहामृगो वृकः” इत्यमरः ।। 5.25.5।।



सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् ।

चिन्तयामास शोकेन भर्तारं भग्नमानसा ।। 5.25.6।।

अशोकस्य हमुमदधिष्ठतशिंशुपासन्निहितस्य ।। 5.25.6।।



सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः ।

चिन्तयन्ती न शोकस्य तदा ऽन्तमधिगच्छति ।। 5.25.7।।

अन्तम् अवधिम् । अधिगच्छति अध्यगच्छत् ।। 5.25.7।।



सा वेपमाना पतिता प्रवाते कदली यथा ।

राक्षसीनां भयत्रस्ता विवर्णवदना ऽभवत् ।। 5.25.8।।

राक्षसीनां राक्षसीभ्यः ।। 5.25.8।।



तस्याः सा दीर्घविपुला वेपन्त्या सीतया तदा ।

ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ।। 5.25.9।।

सीतयेति व्यत्ययेन षष्ठ्यर्थे तृतीया । परिसर्पती परिसर्पन्ती । नुमभाव आर्षः ।। 5.25.9।।



सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना ।

आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ।। 5.25.10।।

दुःखार्ता राक्षसीवचनश्रवणजदुःखार्ता । आर्ता रामविरहार्ता ।। 5.25.10।।



रा रामेति च दूःखार्ता हा पुनर्लक्ष्मणेति च ।

हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी ।। 5.25.11।।

सुमित्रेत्यत्र सम्बुद्धावाप एकारादेशाभाव आर्षः ।। 5.25.11।।



लोकप्रवादः सत्यो ऽयं पण्डितैः समुदाहृतः ।

अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ।। 5.25.12।।

लोकप्रवाद इत्यादि श्लोकद्वयमेकं वाक्यम् । अकाले अप्राप्तकाले । दुर्लभ इत्यत्र इति करणं बोध्यम् ।। 5.25.12।।



यत्राहमेवं क्रूराभी राक्षसीभिरिहार्दिता ।

जीवामि हीना रामेण मुहूर्तमपि दुःखिता ।। 5.25.13।।

यत्र यतः ।। 5.25.13।।



एषा ऽल्पपुण्या कृपणा विनशिष्याम्यनाथवत् ।

समुद्रमध्ये नौः पूर्णा वायुवेगैरिवाहता ।। 5.25.14।।

भर्तारं तमपश्यन्ती राक्षसीवशमागता ।

सीदामि खलु शोकेन कूलं तोयहतं यथा ।। 5.25.15।।

एषेति । पूर्णा, पदार्थैरिति शेषः ।। 5.25.1415।।



तं पद्मदलपत्रक्षं सिंहविक्रान्तगामिनम् ।

धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ।। 5.25.16।।

सर्वथा तेन हीनाया रामेण विदितात्मना ।

तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ।। 5.25.17।।

मम धनं सर्वेषां स्वं भविष्यतीत्याह तमिति । तम् “बहवो नृपकल्याणगुणाः पुत्रस्य सन्तु ते” इति प्रसिद्धम् । आत्मगुणानुक्त्वा विग्रहगुणानाह पद्मदलपत्राक्षम् । दलतीति दलं विकसितपद्माक्षमित्यर्थः । यद्वा दलतीति दलं गर्भपत्रम् । विस्पष्टार्थमेकार्थे शब्दद्वयं वा । सिंहविक्रान्तगामिनं विक्रान्तं विक्रमः गमनं तद्वत् गच्छतीति तथा ।। 5.25.1617।।



कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् ।

येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ।। 5.25.18।।

पुरा जन्मान्तरे पूर्वजन्मनि । घोरं सुदारुणम् अत्यन्तघोरमित्यर्थः ।। 5.25.18।।



जीवितं त्यक्तुमिच्छामि शोकेन महता वृता ।

राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ।। 5.25.19।।

रक्ष्यन्त्या रक्ष्यमामया ।। 5.25.19।।



धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् ।

न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ।। 5.25.20।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः ।। 5.25।।

परवश्यतां भर्तृपरतन्त्रताम् । परस्वभूतं शरीरं न स्वेच्छया त्यक्तुं शक्यमित्यर्थः । आत्मच्छन्देन मदिच्छया ।। 5.25.20।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प़ञ्चविंशः सर्गः ।। 5.25।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.