22 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः

सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः ।

प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम् ।। 5.22.1।।

सीताया इत्यादि ।। 5.22.1।।

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।

यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ।। 5.22.2।।

सान्त्वयिता अनुनेताः ।। 5.22.2।।

सन्नियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।

द्रवतो ऽमार्गमासाद्य हयानिव सुसारथिः ।। 5.22.3।।

सन्नियच्छति निरुणद्धि । द्ववतः धावतः । अमार्गमिति च्छेदः ।। 5.22.3।।

वामः कामो मनुष्याणां यस्मिन् किल निबद्ध्यते ।

जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ।।। 5.22.4।।

वामः प्रतिकूलः । मनुष्याणां प्राणिनाम् । अनुक्रोशः कृपा । परिभवादिप्रदानेन मनुष्याणां प्रतिकूलः कामः यस्मिन् जने निबद्ध्यते तस्मिंस्त्वनुक्रोशः स्नेहश्च जायते किल ।। 5.22.4।।

एतस्मात्कारणान्न त्वां घातयामि वरानने ।

वधार्हामवमानार्हां मिथ्या प्रव्रजिते रताम् ।। 5.22.5।।

परुषाणीह वाक्यानि यानि यानि ब्रवीषि माम् ।

तेषु तेषु वधो युक्तस्तव मैथिलिदारुणः ।। 5.22.6।।

मिथ्या प्रव्रजितं कपटेन वन्यवृत्तिभाजि रामे । रतां सक्ताम् ।। 5.22.56।।

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।

क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ।। 5.22.7।।

क्रोधसंरम्भसंयुक्तः क्रोधप्रणयाभ्यां संयुक्तः ।। 5.22.7।।

द्वौ मासौ रक्षितव्यौ मे यो ऽवधिस्ते मया कृतः ।

ततः शयनमारोह त्वं वरवर्णिनि ।। 5.22.8।।

द्वौ मासाविति । ते मया यो ऽवधिः कृतः “मासान् द्वादश भामिनि” इत्यारण्यकाण्डोक्तो द्वादशमासात्मको ऽवधिः कल्पितः । अत्र द्वौ मासाववशिष्टौ । तौ द्वौ मासौ मे मया रक्षितव्यौ प्रतीक्षणीयौ । ततः तस्मात्कारणात् । मम शयानमारोहेत्यन्वयः ।। 5.22.8।।

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।

मम त्वां प्रातराशार्थमारभन्ते महानसे ।। 5.22.9।।

तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् ।

देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ।। 5.22.10।।

प्रातराशार्थं मासद्वयान्तर्गतरात्रिसमाप्त्यनन्तरं हिंसायां कालविलम्बं विना प्रातःकालिकाशनार्थमित्यर्थः । आरम्भते आलभन्ते । रलयोरभेदः । “आलम्भस्स्पर्शहिंसयोः”इत्यमरः । महानसे पाकशालायाम् ।। 5.22.910।।

ओष्ठप्रकारैरपरा वक्त्रनेत्रैस्तथा ऽपराः ।

सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा ।। 5.22.11।।

ओष्ठप्रकारैः रुरुदिषतामोष्ठेषु भङ्गस्फुरणादयो ये विकारास्ते ओष्ठप्राकाराः, ओष्ठभङ्गादिरूपसंज्ञादिभिरित्यर्थः । एवं वक्त्रनेत्रैः वक्त्रनेत्रसंज्ञादिभिरित्यर्थः ।। 5.22.11।।

ताभिराश्वासिता सीता रावणं राक्षसाधिपम् ।

उवाचात्महितं वाक्यं वृत्तशौष्डीर्यगर्वितम् ।। 5.22.12।।

वृत्तशौण्डीर्यगर्वितं वृत्तं पातिव्रत्यं तस्या शौण्डीर्यं बलं तेन गर्वितमिति क्रियाविशेषणम् ।। 5.22.12।।

नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः ।

निवारयति यो न त्वां कर्मणो ऽस्याद्विगर्हितात् ।। 5.22.13।।

मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः ।

त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसा ऽपि कः ।। 5.22.14।।

नूनमिति । ते निःश्रेयसे स्थितः कश्चिज्जनः नास्ति । यः अस्मात् विगर्हितात् कर्मणस्त्वां निवारयति स चापि नास्ति नूनमिति योजना । तवेष्टप्रापकः अनिष्टनिवारकश्च नास्तीत्यर्थः ।। 5.22.1314।।

राक्षसाधमरामस्य भार्याममिततेजसः ।

उक्तवानसि यच्छापं क्व गतस्तस्य मोक्ष्यसे ।। 5.22.15।।

तस्य मोक्ष्यसे तस्मान्मोक्ष्यसे ।। 5.22.15।।

यथा दृप्तश्च मातङ्गः शशश्च सहितो वने ।

तथा द्विरदवद्रामस्त्वं नीच शशवत् स्मृतः ।। 5.22.16।।

यथा मातङ्गः शशश्च, सहितः युयुत्सादिना संगतः तथा ऽन्योन्यसङ्गतो रामस्त्वं च । अत्र रावणः स्वस्य मातङ्गसाम्यमुक्तमिति भ्राम्येदिति परिहरति तथेति । तत्र गज इव रामः । शश इव त्वम् ।। 5.22.16।।

स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।

चक्षुषोर्विषयं तस्य न तावदुपगच्छसि ।। 5.22.17।।

इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले ।

क्षितौ न पतिते कस्मान्मामनार्य निरीक्षितः ।। 5.22.18।।

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।

कथं व्याहरतो मां तेन न जिह्वा व्यवशीर्यते ।। 5.22.19।।

इक्ष्वाकुनाथं क्षिपन् मायामृगव्याजेन दूरं निस्सारयन् । इह स्वजनेषु न तावदुपगच्छसि । यद्युपगच्छसि तदा तत्प्रभावं वेत्स्यसीत्यर्थः ।। 5.22.1719।।

असन्देशात्तु रामस्य तपसश्चानुपालनात् ।

न त्वां कुर्मि दशग्रीव भस्म भस्मार्ह तेजसा ।। 5.22.20।।

असन्देशादिति । रामस्य भर्तुः । असन्देशात् अपकारिषु शपेथा इति सन्देशाभावात् । तपसः पातिव्रत्यरूपस्य । कूर्मिं करोमि । उत्त्वविकरणप्रत्ययलोपावार्षौ । भस्मार्ह भस्मीकरणार्ह । तेजसा पातिव्रत्यप्रभावेन ।। 5.22.20।।

नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।

विधिस्तव वधार्थाय विहितो नात्र संशयः ।। 5.22.21।।

तस्य रामस्य तस्मात् रामात् । विधिः चौर्येणापहरणम् । विहितः, दैवेनेति शेषः ।। 5.22.21।।

शूरेण धनदभ्रात्रा बलैः समुदितेन च ।

अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ।। 5.22.22।।

बलैस्समुदितेन बलेन सर्वश्रेष्ठेनेत्यर्थः । अपोह्य रामं मृगच्छद्मना ऽपवाह्य ।। 5.22.22।।

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।

विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ।। 5.22.23।।

विवृत्य विवर्त्य ।। 5.22.23।।

नीलजीमूतसङ्काशो महाभुजशिरोधरः ।

सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वाग्रलोचनः ।। 5.22.24।।

सिंहस्येव बलगमने यस्यासौ सिंहसत्त्वगतिः । जिह्वाग्रं लोचने च दीप्तानि यस्य सो ऽयं दीप्तजिह्वाग्रलोचनः ।। 5.22.24।।

चलाग्रमुकुटप्रांशुश्चित्रमाल्यानुलेपनः ।

रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ।। 5.22.25।।

कोपेन चलम् अग्रं यस्य तत् चलाग्रं च तत् मुकुटं च तेन प्रांशुः दीर्घः । चित्रमाल्यवत्त्वे ऽपि रक्तमाल्यवत्त्वं तत्प्राचुर्यादुक्तम् । तप्ताङ्गदविभूषणः तप्तशब्देन तेजिष्ठत्वमुक्तम् ।। 5.22.25।।

श्रोणीसूत्रेण महता मेचकेन सुसंवृतः ।

अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ।। 5.22.26।।

मेचकेन नीलेन । अमृतोत्पादनद्धेन अमृतोत्पादनार्थं नद्धेन ।। 5.22.26।।

ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः ।

शुशुभे ऽचलसङ्काशः श्रृङ्गाभ्यामिव मन्दरः ।। 5.22.27।।

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।

रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ।। 5.22.28।।

ताभ्यां प्रसिद्धाभ्याम् ।। 5.22.2728।।

स कल्पवृक्षप्रतिमो वसन्त इव मूर्तिमान् ।

श्मशानचैत्यप्रितिमो भूषितो ऽपि भयङ्करः ।। 5.22.29।।

अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः ।

उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ।। 5.22.30।।

अनयेनाभिसंपन्नमर्थहीनमनुव्रते ।

नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवौजसा ।। 5.22.31।।

अलङ्कृतत्वे कल्पकसाम्यम् । भयङ्करत्वे पुनश्चैत्यसाम्यम् । चैत्यं श्मशानवृक्षः, श्मशानमण्डपो वा । सीताया अत्यन्तभयङ्करत्वज्ञापनाय रावणवर्णनं कृतम् ।। 5.22.2931।।

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।

सन्दिदेश ततः सर्वां राक्षसीर्घोरदर्शनाः ।। 5.22.32।।

एकाक्षीमेककर्णां च कर्णप्रावराणां तथा ।

गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ।। 5.22.33।।

हस्तिपाद्यश्वपाद्यौ च गोपादीं पादचूलिकाम् ।

एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ।। 5.22.34।।

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।

अतिमात्रास्यनेत्रं च दीर्घजिह्वामजिह्विकाम् ।। 5.22.35।।

अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ।

यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।। 5.22.36।।

इत्युक्त्वेत्यादि । प्रधानाप्रधानभूते द्वे एकाक्ष्यौ । अतो न पुनरुक्तिः । अथवा अक्षम् इन्द्रियम्, एकाक्षीम् एकैकेन्द्रियाम् । श्रोत्रनासादावेकमात्रवतीमित्यर्थः ।। 5.22.3236।।

प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।

आवर्जयत वैदेहीं दण्डस्योद्यमनेन च ।। 5.22.37।।

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।।

काममन्युपरीतात्मा जारकीं पर्यतर्जयत् ।। 5.22.38।।

प्रतिलोमानुलोमैः प्रतिकूलानुकूलाचरणैः । सामदानादिभैदनैः सामदानमुख्यैर्भेदैः । प्रथमप्रयुक्तसामदानैरित्यर्थः । आवर्जयत वशीकुरुत ।। 5.22.3738।।

उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी ।

परिष्वज्य दशग्रीवमिदं वचनमब्रवीत् ।। 5.22.39।।

मया क्रीड महाराज सीतया किं तवानया ।

विवर्णया कृपणया मानुष्या राक्षसेश्वर ।। 5.22.40।।

उपगम्येति । धान्यमालिनी रावणस्य कनिष्ठपत्नी । इदं मन्दोदर्या अप्युपलक्षणम् । उत्तरत्र वानरान् प्रति हनुमद्वचने तथा वक्ष्यमाणत्वात् ।। 5.22.3940।।

नूनमस्या महाराज न दिव्यान् भोगसत्तमान् ।

विदधात्यमरश्रेष्ठस्तव बाहुबलार्जितान् ।। 5.22.41।।

अकामां कामयानस्य शरीरमुपतप्यते ।

इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ।। 5.22.42।।

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।

प्रहसन् मेघसङ्काशो राक्षसः स न्यवर्तत ।। 5.22.43।।

प्रस्थितः स दशग्रीवः कम्पयन्निव मेदिनीम् ।

ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ।। 5.22.44।।

देवगन्धर्वकन्याश्च नागकन्याश्च सर्वतः ।

परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ।। 5.22.45।।

अस्यास्सीतायाः । अमरश्रेष्ठो ब्रह्मा । दिव्यान् भोगान्न विदधाति, अस्या दिव्यभोगे भाग्यं नास्तीत्यर्थः ।। 5.22.4145।।

स मैथिलीं धर्मपरामवस्थितां प्रवेपमानां परिभर्त्स्य रावणः ।

विहाय सीतां मदनेन मोहितः स्वमेव वेश्म प्रविवेश भास्वरम् ।। 5.22.46।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वाविंशः सर्गः ।। 5.22।।

सर्गार्थं संग्रहेण दर्शयति स इति ।। 5.22.46।।

इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वाविंशः सर्गः ।। 5.22।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.