24 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः

ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।

परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ।। 5.24.1।।

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।

महार्हशयनोपेते न वासमनुमन्यसे ।। 5.24.2।।

तत इत्यादि ।। 5.24.12।।

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ।

प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। 5.24.3।।

त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् ।

भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ।। 5.24.4।।

मानुषी मानुषं तं तु राममिच्छसि शोभने ।

राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्वमनिन्दिते ।। 5.24.5।।

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।

नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।। 5.24.6।।

मानुषीति । न त्वं जातु भविष्यसि, तस्येति शेषः । मानुषीति हेतुगर्भम् । मानुषी त्वं मानुषं तमिच्छसि ।। 5.24.36।।

यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः ।

नैतन्मनसि वाक्यं मे किल्बिषं प्रतिभाति वः ।। 5.24.7।।

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।

कामं खादत मां सर्वा न करिष्यामि वो वचः ।। 5.24.8।।

किस्पिषं पापावहम् ।। 5.24.78।।

दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।

तं नित्यमनुरक्ता ऽस्मि यथा सूर्यं सुवर्चला ।। 5.24.9।।

यथा शची महाभागा शक्रं समुपतिष्ठति ।

अरुन्धती वसिष्ठं च रोहिणी शशिनं यथा ।। 5.24.10।।

लोपामुद्रा यथा ऽगस्त्यं सुकन्या च्यवनं चथा ।

सावित्री सत्यवन्तं च कपिलं श्रीमती यथा ।। 5.24.11।।

सौदासं मदयन्तीव केशिनी सगरं यथा ।

नैषधं दमयन्तीव भैमी पतिमनुव्रता ।

तथाहमिक्ष्वाकुवरं रामं पतिमनुव्रता ।। 5.24.12।।

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्च्छिताः ।

भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ।। 5.24.13।।

सुवर्चलेत्यादिबहुदृष्टान्तप्रदर्शनं स्वस्याः पातिव्रत्यदार्ढ्यद्योतनाय ।। 5.24.913।।

अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे ।

सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत् कपिः ।। 5.24.14।।

अवलीनः छन्नः । राक्षसीरश्रृणोत् राक्षसीवाक्यान्यश्रृणोदित्यर्थः ।। 5.24.14।।

तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः ।

भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्छदान् ।। 5.24.15।।

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।

नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ।। 5.24.16।।

नेयमर्हतीत्यत्रेतिकरणं बोध्यम् । अस्य ऊचुरुत्यनेन सम्बन्धः ।। 5.24.1516।।

संभर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।

सा बाष्पमुपामार्जन्ती शिंशुपां तामुपागमत् ।। 5.24.17।।

ततस्तां शिंशुपां सीता राक्षसीभिः समावृता ।

अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ।। 5.24.18।।

तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।

भर्त्सयाञ्चक्रिरे सीतां राक्षस्यस्तां समन्ततः ।। 5.24.19।।

सा भर्त्स्यमानेति पाठे भर्त्सनोपगमनरूपक्रियाभेदात् तच्छब्दद्वयम् । तां

हनुमदधिष्ठितां शिंशुपाम् ।। 5.24.1719।।

ततस्तां विनता नाम राक्षसी भीमदर्शना ।

अब्रवीत् कुपिताकारा कराला निर्णतोदरी ।। 5.24.20।।

ततस्तां विनता नामेति । निर्णतोदरी उन्नतोदरी ।। 5.24.20।।

सीते पर्याप्तमेतावद्भर्तुः स्नेहो निदर्शितः ।

सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ।। 5.24.21।।

अतिकृतम् अतिमात्रकृतम् ।। 5.24.21।।

परितुष्टा ऽस्मि भद्रं ते मानुषस्ते कृतो विधिः ।

ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ।। 5.24.22।।

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।

विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ।। 5.24.23।।

दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् ।। 5.24.24।।

मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।। 5.24.25।।

अद्यप्रभृति सर्वेषां लोकानामीश्वरीभव ।

अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।। 5.24.26।।

किं ते रामेण वैदेहि कृपणेन गतायुषा ।

एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।

अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ।। 5.24.27।।

अन्या तु विकटा नाम लम्बमानपयोधरा ।

अब्रवीत् कुपिता सीतां मुष्टिमुद्यम्य गर्जती ।। 5.24.28।।

मानुषो विधिः कृतः, मनुष्यजात्युचितपातिव्रत्यप्रकटनं कृतम् एतावत्कालमित्यर्थः ।। 5.24.2228।।

बहून्यप्रियरूपाणि वचनानि सुदुर्मते ।

अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।। 5.24.29।।

सोढानि, रावणेनेति शेषः ।। 5.24.29।।

न च नः कुरुषे वाक्यं हितं कालपुरस्सरम् ।। 5.24.30।।

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।

रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।। 5.24.31।।

रावणस्य गृहे रुद्धामस्माभिस्तु सुरक्षिताम् ।

न त्वां शक्तः परित्रातुमपि साक्षात् पुरन्दरः ।। 5.24.32।।

कुरुष्व हितवादिन्या वचनं मम मैथिलि ।

अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ।। 5.24.33।।

न चेति । कालपुरस्सरं कालानुरूपम् ।। 5.24.3033।।

भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।

सीते राक्षसराजेन सह क्रीड यथासुखम् ।। 5.24.34।।

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।

यावन्न ते व्यतिक्रामेत्तावत् सुखमवाप्नुहि ।। 5.24.35।।

उद्यानानि च रम्याणि पर्वतोपवनानि च ।

सह राक्षसराजेन चर त्वं मदिरेक्षणे ।। 5.24.36।।

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।

रावण भज भर्तारं भर्तारं सर्वरक्षसाम् ।। 5.24.37।।

प्रीतिं रावणविषयप्रीतिम् । प्रहर्षं कालकृतमनोविकासम् ।। 5.24.3437।।

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।

यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि ।। 5.24.38।।

ततश्चण्डोदरी नाम राक्षसी क्रोधमूर्च्छिता ।

भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ।। 5.24.39।।

उत्पाट्य वा उत्पाट्यैव ।। 5.24.3839।।

इमां हरिणलोलाक्षीं त्रासोत्कम्पिपयोधराम् ।

रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ।। 5.24.40।।

दौर्हृदः इच्छा ।। 5.24.40।।

यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।

अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।। 5.24.41।।

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।

कण्ठमस्या नृशंसायाः पीडयाम किमास्यते ।। 5.24.42।।

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।

नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ।। 5.24.43।।

कुक्षिदक्षिणभागस्थः कालखण्डाख्यो मांसपिण्डो यकृत् । “स्नायुस्स्त्रियां कालखण्डयकृती तु समे इमे” इत्यमरः । प्लीहा तु गुल्माख्यो वामभागस्थो मांसपिण्डविशेषः । नकारान्तस्य प्लीहन् शब्दस्य अकारान्तत्वमार्षम् । “अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंसि”इत्यमरः । उत्पीडं तस्योपरि स्थितं मांसम् । हृदयम् पद्मकोशप्रतीकाशं मांसम् । बन्धनं तस्य धारणमधोमांसम् । उत्क्रोडमिति पाठे उत्क्रोडो हृदयस्य स्थानम् । अन्त्रं पुरीतत् ।। 5.24.4143।।

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।

विशस्येमां ततः सर्वाः समान् कुरुत पीलुकान् ।। 5.24.44।।

ततस्त्वजामुखी नामेत्यादि । पीलुकान् मांसखण्डान् ।। 5.24.44।।

विभजाम ततः सर्वा विवादो मे न रोचते ।

पोयमानीयतां क्षिप्रं लेह्यमुच्चावचं बहु ।। 5.24.45।।

ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।

अजामुख्या यदुक्तं हि तदेव मम रोचते ।। 5.24.46।।

पेयं लेह्यं चास्यां उपदंशत्वेनोच्यते ।। 5.24.4546।।

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।

मानुषं मांसमास्वाद्य नृत्यामो ऽथं निकुम्भिलाम् ।। 5.24.47।।

निकुम्भिला नाम लङ्कायाः पश्चिमद्वारप्रदेशवासिनी भद्रकाली ।। 5.24.47।।

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा ।

राक्षसीभिः सुघोराभिर्घैर्यमुत्सृज्य रोदिति ।। 5.24.48।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्विंशः सर्गः ।। 5.24।।

एवमिति । रोदिति अरुदत् ।। 5.24.48।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्विंशः सर्गः ।। 5.24।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.